प्रथमः मेहलः : १.
गभीराः कृष्णा गर्ता इव ये मर्त्याः जीवनस्य प्रयोजनं व्याख्यायमानेऽपि न अवगच्छन्ति ।
तेषां मनः अन्धः, तेषां हृदयकमलानि च उल्टानि; ते सर्वथा कुरूपाः दृश्यन्ते।
केचन वक्तुं जानन्ति, यत् कथितं तत् अवगच्छन्ति च। ते बुद्धिमन्तः सुन्दराः च सन्ति।
नादस्य वा वेदस्य वा सङ्गीतस्य, गुणस्य, दुष्टस्य वा विषये केचन न अवगच्छन्ति।
केचन अवगमनबुद्ध्या, उदात्तबुद्ध्या वा धन्याः न भवन्ति; ते परमेश्वरस्य वचनस्य रहस्यं न गृह्णन्ति।
हे नानक ते खराः; ते अतीव गर्विताः सन्ति, परन्तु तेषां गुणाः सर्वथा नास्ति। ||२||
पौरी : १.
गुरमुखाय सर्वं पवित्रम्-धनं, सम्पत्तिं, माया।
ये भगवतः धनं व्यययन्ति ते दानेन शान्तिं प्राप्नुवन्ति।
ये भगवन्नामध्यानन्ति ते कदापि वंचिताः न भविष्यन्ति।
गुरमुखाः भगवन्तं द्रष्टुं आगच्छन्ति, मायावस्तूनि त्यक्त्वा।
हे नानक, भक्ताः अन्यत् किमपि न चिन्तयन्ति; ते भगवतः नाम्ना लीना भवन्ति। ||२२||
सलोक, चतुर्थ मेहल : १.
ये सत्यगुरुं सेवन्ते ते अतीव भाग्यवन्तः।
ते एकस्य ईश्वरस्य वचनस्य सच्चे शब्दस्य प्रेम्णा अनुकूलाः सन्ति।
स्वगृहे कुले च स्वाभाविकसमाधिषु भवन्ति।
नानक, ये नामानुरूपाः सच्चिदानन्दाः संसारविरक्ताः। ||१||
चतुर्थ मेहलः १.
गणिता सेवा न सर्वथा सेवा, कृतं च न अनुमोदितम्।
शबदस्य ईश्वरस्य वचनस्य स्वादः न स्वादितः यदि मर्त्यः सच्चिदानन्देश्वरस्य प्रेम्णि न भवति।
हठिचित्तः सच्चिगुरुमपि न रोचते; पुनर्जन्मनि आगच्छति गच्छति च।
सः एकं पदं अग्रे गच्छति, दश पदानि च पृष्ठतः।
मर्त्यः सच्चे गुरुस्य सेवायै कार्यं करोति, यदि सः सच्चे गुरुस्य इच्छायाः अनुरूपं चलति।
आत्मनः अभिमानं नष्टं करोति, सत्यगुरुं च मिलति; सः सहजतया भगवति लीनः तिष्ठति।
हे नानक, ते नाम भगवतः नाम कदापि न विस्मरन्ति; ते सत्येश्वरेण सह संयोगेन एकीकृताः सन्ति। ||२||
पौरी : १.
सम्राट् शासकाः इति वदन्ति, परन्तु तेषु कश्चन अपि स्थातुं न अर्हति ।
तेषां दृढदुर्गाः भवनानि च - तेषु कश्चन अपि तेषां सह न गमिष्यति।
तेषां सुवर्णाश्वाः, वायुवेगाः शापिताः, शापिताः च तेषां चतुराः युक्तयः।
षट्त्रिंशत् स्वादिष्टान् खादन् प्रदूषणेन प्रफुल्लिताः भवन्ति।
हे नानक स्वेच्छा मनमुखं न जानाति दातारं तथा दुःखेन पीडते। ||२३||
सलोक, तृतीय मेहल : १.
पण्डिताः, धर्मविदः, मौनऋषयः च यावत् श्रान्ताः न भवन्ति तावत् पठन्ति पठन्ति च। ते धर्मवस्त्रधारिणः परदेशेषु भ्रमन्ति, यावत् ते क्षीणाः न भवन्ति।
द्वैतप्रेमेण ते कदापि नाम न प्राप्नुवन्ति। वेदनाग्रहणे धारिताः, ते घोरं दुःखं प्राप्नुवन्ति।
अन्धाः मूर्खाः त्रयः गुणाः, त्रयः स्वभावाः सेवन्ते; ते केवलं माया सह व्यवहारं कुर्वन्ति।
हृदये वञ्चनं कृत्वा मूर्खाः उदरपूरणार्थं पवित्रग्रन्थान् पठन्ति स्म ।
सच्चिगुरुं सेवते शान्तिं लभते; सः अहङ्कारं अन्तःतः निर्मूलयति।
नानक, जपं वासार्थं च एकं नाम अस्ति; कथं दुर्लभाः सन्ति ये एतत् चिन्तयन्ति अवगच्छन्ति च। ||१||
तृतीय मेहलः १.
नग्नाः आगच्छामः, नग्नाः च गच्छामः। एतत् भगवतः आज्ञया; अन्यत् किं कर्तुं शक्नुमः ?
वस्तु तस्यैव भवति; स तं हरति; केन सह क्रुद्धः भवेत्।
यः गुरमुखः भवति सः ईश्वरस्य इच्छां स्वीकुर्वति; सः सहजतया भगवतः उदात्ततत्त्वे पिबति।
शान्तिप्रदं नानक स्तुवन् सदा; जिह्वाया भगवन्तं आस्वादय। ||२||