श्री गुरु ग्रन्थ साहिबः

पुटः - 1246


ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਮਨਹੁ ਜਿ ਅੰਧੇ ਕੂਪ ਕਹਿਆ ਬਿਰਦੁ ਨ ਜਾਣਨੑੀ ॥
मनहु जि अंधे कूप कहिआ बिरदु न जाणनी ॥

गभीराः कृष्णा गर्ता इव ये मर्त्याः जीवनस्य प्रयोजनं व्याख्यायमानेऽपि न अवगच्छन्ति ।

ਮਨਿ ਅੰਧੈ ਊਂਧੈ ਕਵਲਿ ਦਿਸਨਿੑ ਖਰੇ ਕਰੂਪ ॥
मनि अंधै ऊंधै कवलि दिसनि खरे करूप ॥

तेषां मनः अन्धः, तेषां हृदयकमलानि च उल्टानि; ते सर्वथा कुरूपाः दृश्यन्ते।

ਇਕਿ ਕਹਿ ਜਾਣਹਿ ਕਹਿਆ ਬੁਝਹਿ ਤੇ ਨਰ ਸੁਘੜ ਸਰੂਪ ॥
इकि कहि जाणहि कहिआ बुझहि ते नर सुघड़ सरूप ॥

केचन वक्तुं जानन्ति, यत् कथितं तत् अवगच्छन्ति च। ते बुद्धिमन्तः सुन्दराः च सन्ति।

ਇਕਨਾ ਨਾਦ ਨ ਬੇਦ ਨ ਗੀਅ ਰਸੁ ਰਸ ਕਸ ਨ ਜਾਣੰਤਿ ॥
इकना नाद न बेद न गीअ रसु रस कस न जाणंति ॥

नादस्य वा वेदस्य वा सङ्गीतस्य, गुणस्य, दुष्टस्य वा विषये केचन न अवगच्छन्ति।

ਇਕਨਾ ਸੁਧਿ ਨ ਬੁਧਿ ਨ ਅਕਲਿ ਸਰ ਅਖਰ ਕਾ ਭੇਉ ਨ ਲਹੰਤਿ ॥
इकना सुधि न बुधि न अकलि सर अखर का भेउ न लहंति ॥

केचन अवगमनबुद्ध्या, उदात्तबुद्ध्या वा धन्याः न भवन्ति; ते परमेश्वरस्य वचनस्य रहस्यं न गृह्णन्ति।

ਨਾਨਕ ਸੇ ਨਰ ਅਸਲਿ ਖਰ ਜਿ ਬਿਨੁ ਗੁਣ ਗਰਬੁ ਕਰੰਤਿ ॥੨॥
नानक से नर असलि खर जि बिनु गुण गरबु करंति ॥२॥

हे नानक ते खराः; ते अतीव गर्विताः सन्ति, परन्तु तेषां गुणाः सर्वथा नास्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰਮੁਖਿ ਸਭ ਪਵਿਤੁ ਹੈ ਧਨੁ ਸੰਪੈ ਮਾਇਆ ॥
गुरमुखि सभ पवितु है धनु संपै माइआ ॥

गुरमुखाय सर्वं पवित्रम्-धनं, सम्पत्तिं, माया।

ਹਰਿ ਅਰਥਿ ਜੋ ਖਰਚਦੇ ਦੇਂਦੇ ਸੁਖੁ ਪਾਇਆ ॥
हरि अरथि जो खरचदे देंदे सुखु पाइआ ॥

ये भगवतः धनं व्यययन्ति ते दानेन शान्तिं प्राप्नुवन्ति।

ਜੋ ਹਰਿ ਨਾਮੁ ਧਿਆਇਦੇ ਤਿਨ ਤੋਟਿ ਨ ਆਇਆ ॥
जो हरि नामु धिआइदे तिन तोटि न आइआ ॥

ये भगवन्नामध्यानन्ति ते कदापि वंचिताः न भविष्यन्ति।

ਗੁਰਮੁਖਾਂ ਨਦਰੀ ਆਵਦਾ ਮਾਇਆ ਸੁਟਿ ਪਾਇਆ ॥
गुरमुखां नदरी आवदा माइआ सुटि पाइआ ॥

गुरमुखाः भगवन्तं द्रष्टुं आगच्छन्ति, मायावस्तूनि त्यक्त्वा।

ਨਾਨਕ ਭਗਤਾਂ ਹੋਰੁ ਚਿਤਿ ਨ ਆਵਈ ਹਰਿ ਨਾਮਿ ਸਮਾਇਆ ॥੨੨॥
नानक भगतां होरु चिति न आवई हरि नामि समाइआ ॥२२॥

हे नानक, भक्ताः अन्यत् किमपि न चिन्तयन्ति; ते भगवतः नाम्ना लीना भवन्ति। ||२२||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਸੇ ਵਡਭਾਗੀ ॥
सतिगुरु सेवनि से वडभागी ॥

ये सत्यगुरुं सेवन्ते ते अतीव भाग्यवन्तः।

ਸਚੈ ਸਬਦਿ ਜਿਨੑਾ ਏਕ ਲਿਵ ਲਾਗੀ ॥
सचै सबदि जिना एक लिव लागी ॥

ते एकस्य ईश्वरस्य वचनस्य सच्चे शब्दस्य प्रेम्णा अनुकूलाः सन्ति।

ਗਿਰਹ ਕੁਟੰਬ ਮਹਿ ਸਹਜਿ ਸਮਾਧੀ ॥
गिरह कुटंब महि सहजि समाधी ॥

स्वगृहे कुले च स्वाभाविकसमाधिषु भवन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸੇ ਸਚੇ ਬੈਰਾਗੀ ॥੧॥
नानक नामि रते से सचे बैरागी ॥१॥

नानक, ये नामानुरूपाः सच्चिदानन्दाः संसारविरक्ताः। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਗਣਤੈ ਸੇਵ ਨ ਹੋਵਈ ਕੀਤਾ ਥਾਇ ਨ ਪਾਇ ॥
गणतै सेव न होवई कीता थाइ न पाइ ॥

गणिता सेवा न सर्वथा सेवा, कृतं च न अनुमोदितम्।

ਸਬਦੈ ਸਾਦੁ ਨ ਆਇਓ ਸਚਿ ਨ ਲਗੋ ਭਾਉ ॥
सबदै सादु न आइओ सचि न लगो भाउ ॥

शबदस्य ईश्वरस्य वचनस्य स्वादः न स्वादितः यदि मर्त्यः सच्चिदानन्देश्वरस्य प्रेम्णि न भवति।

ਸਤਿਗੁਰੁ ਪਿਆਰਾ ਨ ਲਗਈ ਮਨਹਠਿ ਆਵੈ ਜਾਇ ॥
सतिगुरु पिआरा न लगई मनहठि आवै जाइ ॥

हठिचित्तः सच्चिगुरुमपि न रोचते; पुनर्जन्मनि आगच्छति गच्छति च।

ਜੇ ਇਕ ਵਿਖ ਅਗਾਹਾ ਭਰੇ ਤਾਂ ਦਸ ਵਿਖਾਂ ਪਿਛਾਹਾ ਜਾਇ ॥
जे इक विख अगाहा भरे तां दस विखां पिछाहा जाइ ॥

सः एकं पदं अग्रे गच्छति, दश पदानि च पृष्ठतः।

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਚਾਕਰੀ ਜੇ ਚਲਹਿ ਸਤਿਗੁਰ ਭਾਇ ॥
सतिगुर की सेवा चाकरी जे चलहि सतिगुर भाइ ॥

मर्त्यः सच्चे गुरुस्य सेवायै कार्यं करोति, यदि सः सच्चे गुरुस्य इच्छायाः अनुरूपं चलति।

ਆਪੁ ਗਵਾਇ ਸਤਿਗੁਰੂ ਨੋ ਮਿਲੈ ਸਹਜੇ ਰਹੈ ਸਮਾਇ ॥
आपु गवाइ सतिगुरू नो मिलै सहजे रहै समाइ ॥

आत्मनः अभिमानं नष्टं करोति, सत्यगुरुं च मिलति; सः सहजतया भगवति लीनः तिष्ठति।

ਨਾਨਕ ਤਿਨੑਾ ਨਾਮੁ ਨ ਵੀਸਰੈ ਸਚੇ ਮੇਲਿ ਮਿਲਾਇ ॥੨॥
नानक तिना नामु न वीसरै सचे मेलि मिलाइ ॥२॥

हे नानक, ते नाम भगवतः नाम कदापि न विस्मरन्ति; ते सत्येश्वरेण सह संयोगेन एकीकृताः सन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਖਾਨ ਮਲੂਕ ਕਹਾਇਦੇ ਕੋ ਰਹਣੁ ਨ ਪਾਈ ॥
खान मलूक कहाइदे को रहणु न पाई ॥

सम्राट् शासकाः इति वदन्ति, परन्तु तेषु कश्चन अपि स्थातुं न अर्हति ।

ਗੜੑ ਮੰਦਰ ਗਚ ਗੀਰੀਆ ਕਿਛੁ ਸਾਥਿ ਨ ਜਾਈ ॥
गड़ मंदर गच गीरीआ किछु साथि न जाई ॥

तेषां दृढदुर्गाः भवनानि च - तेषु कश्चन अपि तेषां सह न गमिष्यति।

ਸੋਇਨ ਸਾਖਤਿ ਪਉਣ ਵੇਗ ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਚਤੁਰਾਈ ॥
सोइन साखति पउण वेग ध्रिगु ध्रिगु चतुराई ॥

तेषां सुवर्णाश्वाः, वायुवेगाः शापिताः, शापिताः च तेषां चतुराः युक्तयः।

ਛਤੀਹ ਅੰਮ੍ਰਿਤ ਪਰਕਾਰ ਕਰਹਿ ਬਹੁ ਮੈਲੁ ਵਧਾਈ ॥
छतीह अंम्रित परकार करहि बहु मैलु वधाई ॥

षट्त्रिंशत् स्वादिष्टान् खादन् प्रदूषणेन प्रफुल्लिताः भवन्ति।

ਨਾਨਕ ਜੋ ਦੇਵੈ ਤਿਸਹਿ ਨ ਜਾਣਨੑੀ ਮਨਮੁਖਿ ਦੁਖੁ ਪਾਈ ॥੨੩॥
नानक जो देवै तिसहि न जाणनी मनमुखि दुखु पाई ॥२३॥

हे नानक स्वेच्छा मनमुखं न जानाति दातारं तथा दुःखेन पीडते। ||२३||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਪੜਿੑ ਪੜਿੑ ਪੰਡਿਤ ਮੁੋਨੀ ਥਕੇ ਦੇਸੰਤਰ ਭਵਿ ਥਕੇ ਭੇਖਧਾਰੀ ॥
पड़ि पड़ि पंडित मुोनी थके देसंतर भवि थके भेखधारी ॥

पण्डिताः, धर्मविदः, मौनऋषयः च यावत् श्रान्ताः न भवन्ति तावत् पठन्ति पठन्ति च। ते धर्मवस्त्रधारिणः परदेशेषु भ्रमन्ति, यावत् ते क्षीणाः न भवन्ति।

ਦੂਜੈ ਭਾਇ ਨਾਉ ਕਦੇ ਨ ਪਾਇਨਿ ਦੁਖੁ ਲਾਗਾ ਅਤਿ ਭਾਰੀ ॥
दूजै भाइ नाउ कदे न पाइनि दुखु लागा अति भारी ॥

द्वैतप्रेमेण ते कदापि नाम न प्राप्नुवन्ति। वेदनाग्रहणे धारिताः, ते घोरं दुःखं प्राप्नुवन्ति।

ਮੂਰਖ ਅੰਧੇ ਤ੍ਰੈ ਗੁਣ ਸੇਵਹਿ ਮਾਇਆ ਕੈ ਬਿਉਹਾਰੀ ॥
मूरख अंधे त्रै गुण सेवहि माइआ कै बिउहारी ॥

अन्धाः मूर्खाः त्रयः गुणाः, त्रयः स्वभावाः सेवन्ते; ते केवलं माया सह व्यवहारं कुर्वन्ति।

ਅੰਦਰਿ ਕਪਟੁ ਉਦਰੁ ਭਰਣ ਕੈ ਤਾਈ ਪਾਠ ਪੜਹਿ ਗਾਵਾਰੀ ॥
अंदरि कपटु उदरु भरण कै ताई पाठ पड़हि गावारी ॥

हृदये वञ्चनं कृत्वा मूर्खाः उदरपूरणार्थं पवित्रग्रन्थान् पठन्ति स्म ।

ਸਤਿਗੁਰੁ ਸੇਵੇ ਸੋ ਸੁਖੁ ਪਾਏ ਜਿਨ ਹਉਮੈ ਵਿਚਹੁ ਮਾਰੀ ॥
सतिगुरु सेवे सो सुखु पाए जिन हउमै विचहु मारी ॥

सच्चिगुरुं सेवते शान्तिं लभते; सः अहङ्कारं अन्तःतः निर्मूलयति।

ਨਾਨਕ ਪੜਣਾ ਗੁਨਣਾ ਇਕੁ ਨਾਉ ਹੈ ਬੂਝੈ ਕੋ ਬੀਚਾਰੀ ॥੧॥
नानक पड़णा गुनणा इकु नाउ है बूझै को बीचारी ॥१॥

नानक, जपं वासार्थं च एकं नाम अस्ति; कथं दुर्लभाः सन्ति ये एतत् चिन्तयन्ति अवगच्छन्ति च। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਨਾਂਗੇ ਆਵਣਾ ਨਾਂਗੇ ਜਾਣਾ ਹਰਿ ਹੁਕਮੁ ਪਾਇਆ ਕਿਆ ਕੀਜੈ ॥
नांगे आवणा नांगे जाणा हरि हुकमु पाइआ किआ कीजै ॥

नग्नाः आगच्छामः, नग्नाः च गच्छामः। एतत् भगवतः आज्ञया; अन्यत् किं कर्तुं शक्नुमः ?

ਜਿਸ ਕੀ ਵਸਤੁ ਸੋਈ ਲੈ ਜਾਇਗਾ ਰੋਸੁ ਕਿਸੈ ਸਿਉ ਕੀਜੈ ॥
जिस की वसतु सोई लै जाइगा रोसु किसै सिउ कीजै ॥

वस्तु तस्यैव भवति; स तं हरति; केन सह क्रुद्धः भवेत्।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਭਾਣਾ ਮੰਨੇ ਸਹਜੇ ਹਰਿ ਰਸੁ ਪੀਜੈ ॥
गुरमुखि होवै सु भाणा मंने सहजे हरि रसु पीजै ॥

यः गुरमुखः भवति सः ईश्वरस्य इच्छां स्वीकुर्वति; सः सहजतया भगवतः उदात्ततत्त्वे पिबति।

ਨਾਨਕ ਸੁਖਦਾਤਾ ਸਦਾ ਸਲਾਹਿਹੁ ਰਸਨਾ ਰਾਮੁ ਰਵੀਜੈ ॥੨॥
नानक सुखदाता सदा सलाहिहु रसना रामु रवीजै ॥२॥

शान्तिप्रदं नानक स्तुवन् सदा; जिह्वाया भगवन्तं आस्वादय। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430