श्री गुरु ग्रन्थ साहिबः

पुटः - 319


ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਦਾਮਨੀ ਚਮਤਕਾਰ ਤਿਉ ਵਰਤਾਰਾ ਜਗ ਖੇ ॥
दामनी चमतकार तिउ वरतारा जग खे ॥

विद्युत्प्रकाशवत् लौकिकाः कार्याणि क्षणमात्रं यावत् तिष्ठन्ति ।

ਵਥੁ ਸੁਹਾਵੀ ਸਾਇ ਨਾਨਕ ਨਾਉ ਜਪੰਦੋ ਤਿਸੁ ਧਣੀ ॥੨॥
वथु सुहावी साइ नानक नाउ जपंदो तिसु धणी ॥२॥

केवलं प्रियं नानकं गुरुनामध्यानार्थं प्रेरयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਸੋਧਿ ਸਭਿ ਕਿਨੈ ਕੀਮ ਨ ਜਾਣੀ ॥
सिम्रिति सासत्र सोधि सभि किनै कीम न जाणी ॥

जनाः सर्वान् सिमृतान् शास्त्रान् च अन्वेषितवन्तः, परन्तु भगवतः मूल्यं कोऽपि न जानाति।

ਜੋ ਜਨੁ ਭੇਟੈ ਸਾਧਸੰਗਿ ਸੋ ਹਰਿ ਰੰਗੁ ਮਾਣੀ ॥
जो जनु भेटै साधसंगि सो हरि रंगु माणी ॥

साध-संगत-संयुक्तः स जीवः भगवतः प्रेम्णः भुङ्क्ते।

ਸਚੁ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਏਹ ਰਤਨਾ ਖਾਣੀ ॥
सचु नामु करता पुरखु एह रतना खाणी ॥

सत्यं नाम प्रजापतिनाम आदिभूतस्य। बहुमूल्यरत्नखानम् अस्ति ।

ਮਸਤਕਿ ਹੋਵੈ ਲਿਖਿਆ ਹਰਿ ਸਿਮਰਿ ਪਰਾਣੀ ॥
मसतकि होवै लिखिआ हरि सिमरि पराणी ॥

स मर्त्यः तादृशं पूर्वनिर्धारितं दैवं ललाटे लिखितं भगवतः स्मरणं ध्यायति।

ਤੋਸਾ ਦਿਚੈ ਸਚੁ ਨਾਮੁ ਨਾਨਕ ਮਿਹਮਾਣੀ ॥੪॥
तोसा दिचै सचु नामु नानक मिहमाणी ॥४॥

नानकं तव विनयेन अतिथिं सच्चिदानीं प्रयच्छ सच्चिदानीं प्रभो । ||४||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਅੰਤਰਿ ਚਿੰਤਾ ਨੈਣੀ ਸੁਖੀ ਮੂਲਿ ਨ ਉਤਰੈ ਭੁਖ ॥
अंतरि चिंता नैणी सुखी मूलि न उतरै भुख ॥

सः चिन्ताम् अन्तः स्थापयति, परन्तु नेत्रेभ्यः सः सुखी इव दृश्यते; तस्य क्षुधा कदापि न गच्छति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਬਿਨੁ ਕਿਸੈ ਨ ਲਥੋ ਦੁਖੁ ॥੧॥
नानक सचे नाम बिनु किसै न लथो दुखु ॥१॥

सत्यनाम विना नानक कस्यचिदपि दुःखं न गता । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮੁਠੜੇ ਸੇਈ ਸਾਥ ਜਿਨੀ ਸਚੁ ਨ ਲਦਿਆ ॥
मुठड़े सेई साथ जिनी सचु न लदिआ ॥

ये काफिलाः सत्यं न भारं कृतवन्तः ते लुण्ठिताः।

ਨਾਨਕ ਸੇ ਸਾਬਾਸਿ ਜਿਨੀ ਗੁਰ ਮਿਲਿ ਇਕੁ ਪਛਾਣਿਆ ॥੨॥
नानक से साबासि जिनी गुर मिलि इकु पछाणिआ ॥२॥

ये सत्यगुरुं मिलन्ति, एकेश्वरं स्वीकुर्वन्ति, ते नानक अभिनन्दिताः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਥੈ ਬੈਸਨਿ ਸਾਧ ਜਨ ਸੋ ਥਾਨੁ ਸੁਹੰਦਾ ॥
जिथै बैसनि साध जन सो थानु सुहंदा ॥

सुन्दरं तत् स्थानं, यत्र पवित्रजनाः निवसन्ति।

ਓਇ ਸੇਵਨਿ ਸੰਮ੍ਰਿਥੁ ਆਪਣਾ ਬਿਨਸੈ ਸਭੁ ਮੰਦਾ ॥
ओइ सेवनि संम्रिथु आपणा बिनसै सभु मंदा ॥

ते सर्वशक्तिमान् भगवन्तं सेवन्ते, सर्वान् दुष्टान् त्यजन्ति च।

ਪਤਿਤ ਉਧਾਰਣ ਪਾਰਬ੍ਰਹਮ ਸੰਤ ਬੇਦੁ ਕਹੰਦਾ ॥
पतित उधारण पारब्रहम संत बेदु कहंदा ॥

सन्तः वेदाः च घोषयन्ति, यत् परमेश्वरः पापिनां त्राणकृपा अस्ति।

ਭਗਤਿ ਵਛਲੁ ਤੇਰਾ ਬਿਰਦੁ ਹੈ ਜੁਗਿ ਜੁਗਿ ਵਰਤੰਦਾ ॥
भगति वछलु तेरा बिरदु है जुगि जुगि वरतंदा ॥

त्वं भक्तानां कान्ता - एषः तव स्वाभाविकः मार्गः, प्रत्येकं युगे।

ਨਾਨਕੁ ਜਾਚੈ ਏਕੁ ਨਾਮੁ ਮਨਿ ਤਨਿ ਭਾਵੰਦਾ ॥੫॥
नानकु जाचै एकु नामु मनि तनि भावंदा ॥५॥

नानकः एकनाम याचते मनः शरीरप्रियम् । ||५||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਚਿੜੀ ਚੁਹਕੀ ਪਹੁ ਫੁਟੀ ਵਗਨਿ ਬਹੁਤੁ ਤਰੰਗ ॥
चिड़ी चुहकी पहु फुटी वगनि बहुतु तरंग ॥

शृगालाः कूजन्ति, प्रदोषः च आगतः; वायुः तरङ्गानाम् उद्दीपनं करोति।

ਅਚਰਜ ਰੂਪ ਸੰਤਨ ਰਚੇ ਨਾਨਕ ਨਾਮਹਿ ਰੰਗ ॥੧॥
अचरज रूप संतन रचे नानक नामहि रंग ॥१॥

एतादृशं आश्चर्यं सन्तैः निर्मितं नानक नामप्रेमेण। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਘਰ ਮੰਦਰ ਖੁਸੀਆ ਤਹੀ ਜਹ ਤੂ ਆਵਹਿ ਚਿਤਿ ॥
घर मंदर खुसीआ तही जह तू आवहि चिति ॥

गृहाणि प्रासादानि भोगानि च यत्र त्वं भगवन् मनसि आगच्छसि।

ਦੁਨੀਆ ਕੀਆ ਵਡਿਆਈਆ ਨਾਨਕ ਸਭਿ ਕੁਮਿਤ ॥੨॥
दुनीआ कीआ वडिआईआ नानक सभि कुमित ॥२॥

सर्वं लौकिकं भव्यं नानक मिथ्या दुष्टमित्रसदृशम् | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਧਨੁ ਸਚੀ ਰਾਸਿ ਹੈ ਕਿਨੈ ਵਿਰਲੈ ਜਾਤਾ ॥
हरि धनु सची रासि है किनै विरलै जाता ॥

भगवतः धनं सच्चिदानन्दराजधानी; कथं दुर्लभाः ये एतत् अवगच्छन्ति।

ਤਿਸੈ ਪਰਾਪਤਿ ਭਾਇਰਹੁ ਜਿਸੁ ਦੇਇ ਬਿਧਾਤਾ ॥
तिसै परापति भाइरहु जिसु देइ बिधाता ॥

स एव गृह्णाति हे दैवभ्रातरः यस्मै दैवशिल्पी ददाति।

ਮਨ ਤਨ ਭੀਤਰਿ ਮਉਲਿਆ ਹਰਿ ਰੰਗਿ ਜਨੁ ਰਾਤਾ ॥
मन तन भीतरि मउलिआ हरि रंगि जनु राता ॥

तस्य सेवकः भगवतः प्रेम्णा ओतप्रोतः अस्ति; तस्य शरीरं मनः च प्रफुल्लितं भवति।

ਸਾਧਸੰਗਿ ਗੁਣ ਗਾਇਆ ਸਭਿ ਦੋਖਹ ਖਾਤਾ ॥
साधसंगि गुण गाइआ सभि दोखह खाता ॥

पवित्रसङ्घस्य साधसंगते भगवतः गौरवपूर्णस्तुतिं गायति, तस्य सर्वाणि दुःखानि च दूरीकृतानि भवन्ति।

ਨਾਨਕ ਸੋਈ ਜੀਵਿਆ ਜਿਨਿ ਇਕੁ ਪਛਾਤਾ ॥੬॥
नानक सोई जीविआ जिनि इकु पछाता ॥६॥

एकेश्वरं स्वीकुर्वन् नानक एक एव जीवति। ||६||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਖਖੜੀਆ ਸੁਹਾਵੀਆ ਲਗੜੀਆ ਅਕ ਕੰਠਿ ॥
खखड़ीआ सुहावीआ लगड़ीआ अक कंठि ॥

निगलन-वृक्षस्य फलं सुन्दरं दृश्यते, वृक्षस्य शाखायां आसक्तम्;

ਬਿਰਹ ਵਿਛੋੜਾ ਧਣੀ ਸਿਉ ਨਾਨਕ ਸਹਸੈ ਗੰਠਿ ॥੧॥
बिरह विछोड़ा धणी सिउ नानक सहसै गंठि ॥१॥

यदा तु स्वामिनः काण्डात् विच्छिन्नं नानक, तदा सहस्राणि खण्डानि भग्नाः भवन्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਵਿਸਾਰੇਦੇ ਮਰਿ ਗਏ ਮਰਿ ਭਿ ਨ ਸਕਹਿ ਮੂਲਿ ॥
विसारेदे मरि गए मरि भि न सकहि मूलि ॥

ये भगवन्तं विस्मरन्ति ते म्रियन्ते, किन्तु ते पूर्णमृत्युं न म्रियन्ते ।

ਵੇਮੁਖ ਹੋਏ ਰਾਮ ਤੇ ਜਿਉ ਤਸਕਰ ਉਪਰਿ ਸੂਲਿ ॥੨॥
वेमुख होए राम ते जिउ तसकर उपरि सूलि ॥२॥

ये भगवन्तं पृष्ठं कुर्वन्ति ते दुःखं प्राप्नुवन्ति, यथा दण्डे स्तम्भितः चौरः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੁਖ ਨਿਧਾਨੁ ਪ੍ਰਭੁ ਏਕੁ ਹੈ ਅਬਿਨਾਸੀ ਸੁਣਿਆ ॥
सुख निधानु प्रभु एकु है अबिनासी सुणिआ ॥

एकः ईश्वरः शान्तिनिधिः अस्ति; स नित्यमक्षर इति मया श्रुतम् |

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਿਆ ਘਟਿ ਘਟਿ ਹਰਿ ਭਣਿਆ ॥
जलि थलि महीअलि पूरिआ घटि घटि हरि भणिआ ॥

सः जलं, भूमिं, आकाशं च सर्वथा व्याप्तः अस्ति; भगवान् एकैकं हृदयं व्याप्तः इति उच्यते।

ਊਚ ਨੀਚ ਸਭ ਇਕ ਸਮਾਨਿ ਕੀਟ ਹਸਤੀ ਬਣਿਆ ॥
ऊच नीच सभ इक समानि कीट हसती बणिआ ॥

उच्चनीचौ पिपीलिकागजयोः सदृशं दृश्यते।

ਮੀਤ ਸਖਾ ਸੁਤ ਬੰਧਿਪੋ ਸਭਿ ਤਿਸ ਦੇ ਜਣਿਆ ॥
मीत सखा सुत बंधिपो सभि तिस दे जणिआ ॥

मित्राणि सहचराः बालकाः बान्धवाः सर्वे तेन निर्मिताः ।

ਤੁਸਿ ਨਾਨਕੁ ਦੇਵੈ ਜਿਸੁ ਨਾਮੁ ਤਿਨਿ ਹਰਿ ਰੰਗੁ ਮਣਿਆ ॥੭॥
तुसि नानकु देवै जिसु नामु तिनि हरि रंगु मणिआ ॥७॥

नानक नाम धन्यः भगवतः प्रेम्णः स्नेहं च भुङ्क्ते। ||७||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਜਿਨਾ ਸਾਸਿ ਗਿਰਾਸਿ ਨ ਵਿਸਰੈ ਹਰਿ ਨਾਮਾਂ ਮਨਿ ਮੰਤੁ ॥
जिना सासि गिरासि न विसरै हरि नामां मनि मंतु ॥

ये भगवन्तं न विस्मरन्ति, एकैकं निःश्वासेन, अन्नस्य च, येषां मनः भगवतः नाममन्त्रेण पूरितम् अस्ति

ਧੰਨੁ ਸਿ ਸੇਈ ਨਾਨਕਾ ਪੂਰਨੁ ਸੋਈ ਸੰਤੁ ॥੧॥
धंनु सि सेई नानका पूरनु सोई संतु ॥१॥

- ते एव धन्याः सन्ति; हे नानक सिद्धाः सन्ताः। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਅਠੇ ਪਹਰ ਭਉਦਾ ਫਿਰੈ ਖਾਵਣ ਸੰਦੜੈ ਸੂਲਿ ॥
अठे पहर भउदा फिरै खावण संदड़ै सूलि ॥

चतुर्विंशतिघण्टाः सः अन्नक्षुधायाः चालितः परिभ्रमति ।

ਦੋਜਕਿ ਪਉਦਾ ਕਿਉ ਰਹੈ ਜਾ ਚਿਤਿ ਨ ਹੋਇ ਰਸੂਲਿ ॥੨॥
दोजकि पउदा किउ रहै जा चिति न होइ रसूलि ॥२॥

कथं सः नरकं पतनेन पलायते, यदा सः नबीं न स्मरति? ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430