पञ्चमः मेहलः १.
विद्युत्प्रकाशवत् लौकिकाः कार्याणि क्षणमात्रं यावत् तिष्ठन्ति ।
केवलं प्रियं नानकं गुरुनामध्यानार्थं प्रेरयति। ||२||
पौरी : १.
जनाः सर्वान् सिमृतान् शास्त्रान् च अन्वेषितवन्तः, परन्तु भगवतः मूल्यं कोऽपि न जानाति।
साध-संगत-संयुक्तः स जीवः भगवतः प्रेम्णः भुङ्क्ते।
सत्यं नाम प्रजापतिनाम आदिभूतस्य। बहुमूल्यरत्नखानम् अस्ति ।
स मर्त्यः तादृशं पूर्वनिर्धारितं दैवं ललाटे लिखितं भगवतः स्मरणं ध्यायति।
नानकं तव विनयेन अतिथिं सच्चिदानीं प्रयच्छ सच्चिदानीं प्रभो । ||४||
सलोक, पञ्चम मेहलः १.
सः चिन्ताम् अन्तः स्थापयति, परन्तु नेत्रेभ्यः सः सुखी इव दृश्यते; तस्य क्षुधा कदापि न गच्छति।
सत्यनाम विना नानक कस्यचिदपि दुःखं न गता । ||१||
पञ्चमः मेहलः १.
ये काफिलाः सत्यं न भारं कृतवन्तः ते लुण्ठिताः।
ये सत्यगुरुं मिलन्ति, एकेश्वरं स्वीकुर्वन्ति, ते नानक अभिनन्दिताः। ||२||
पौरी : १.
सुन्दरं तत् स्थानं, यत्र पवित्रजनाः निवसन्ति।
ते सर्वशक्तिमान् भगवन्तं सेवन्ते, सर्वान् दुष्टान् त्यजन्ति च।
सन्तः वेदाः च घोषयन्ति, यत् परमेश्वरः पापिनां त्राणकृपा अस्ति।
त्वं भक्तानां कान्ता - एषः तव स्वाभाविकः मार्गः, प्रत्येकं युगे।
नानकः एकनाम याचते मनः शरीरप्रियम् । ||५||
सलोक, पञ्चम मेहलः १.
शृगालाः कूजन्ति, प्रदोषः च आगतः; वायुः तरङ्गानाम् उद्दीपनं करोति।
एतादृशं आश्चर्यं सन्तैः निर्मितं नानक नामप्रेमेण। ||१||
पञ्चमः मेहलः १.
गृहाणि प्रासादानि भोगानि च यत्र त्वं भगवन् मनसि आगच्छसि।
सर्वं लौकिकं भव्यं नानक मिथ्या दुष्टमित्रसदृशम् | ||२||
पौरी : १.
भगवतः धनं सच्चिदानन्दराजधानी; कथं दुर्लभाः ये एतत् अवगच्छन्ति।
स एव गृह्णाति हे दैवभ्रातरः यस्मै दैवशिल्पी ददाति।
तस्य सेवकः भगवतः प्रेम्णा ओतप्रोतः अस्ति; तस्य शरीरं मनः च प्रफुल्लितं भवति।
पवित्रसङ्घस्य साधसंगते भगवतः गौरवपूर्णस्तुतिं गायति, तस्य सर्वाणि दुःखानि च दूरीकृतानि भवन्ति।
एकेश्वरं स्वीकुर्वन् नानक एक एव जीवति। ||६||
सलोक, पञ्चम मेहलः १.
निगलन-वृक्षस्य फलं सुन्दरं दृश्यते, वृक्षस्य शाखायां आसक्तम्;
यदा तु स्वामिनः काण्डात् विच्छिन्नं नानक, तदा सहस्राणि खण्डानि भग्नाः भवन्ति। ||१||
पञ्चमः मेहलः १.
ये भगवन्तं विस्मरन्ति ते म्रियन्ते, किन्तु ते पूर्णमृत्युं न म्रियन्ते ।
ये भगवन्तं पृष्ठं कुर्वन्ति ते दुःखं प्राप्नुवन्ति, यथा दण्डे स्तम्भितः चौरः। ||२||
पौरी : १.
एकः ईश्वरः शान्तिनिधिः अस्ति; स नित्यमक्षर इति मया श्रुतम् |
सः जलं, भूमिं, आकाशं च सर्वथा व्याप्तः अस्ति; भगवान् एकैकं हृदयं व्याप्तः इति उच्यते।
उच्चनीचौ पिपीलिकागजयोः सदृशं दृश्यते।
मित्राणि सहचराः बालकाः बान्धवाः सर्वे तेन निर्मिताः ।
नानक नाम धन्यः भगवतः प्रेम्णः स्नेहं च भुङ्क्ते। ||७||
सलोक, पञ्चम मेहलः १.
ये भगवन्तं न विस्मरन्ति, एकैकं निःश्वासेन, अन्नस्य च, येषां मनः भगवतः नाममन्त्रेण पूरितम् अस्ति
- ते एव धन्याः सन्ति; हे नानक सिद्धाः सन्ताः। ||१||
पञ्चमः मेहलः १.
चतुर्विंशतिघण्टाः सः अन्नक्षुधायाः चालितः परिभ्रमति ।
कथं सः नरकं पतनेन पलायते, यदा सः नबीं न स्मरति? ||२||