अयं मनः वेदपुराणान् पवित्रसन्तमार्गान् शृणोति, परन्तु भगवतः गौरवं स्तुतिं न गायति, क्षणमपि। ||१||विराम||
एतावता दुर्दुष्करं मानवशरीरं प्राप्य इदानीं व्यर्थं व्यर्थं भवति ।
माया प्रति भावनात्मकः आसक्तिः एतादृशः विश्वासघातकः प्रान्तरः अस्ति, तथापि, जनाः तस्य प्रेम्णि सन्ति। ||१||
अन्तः बहिश्च ईश्वरः तेषां सह सर्वदा अस्ति, तथापि, ते तस्य प्रति प्रेम न निरूपयन्ति।
नानक विद्धि विद्धि भगवता पूर्णहृदयानां मुक्ताः। ||२||६||
गौरी, नवम मेहल : १.
पवित्र साधु: विश्रामः शान्तिश्च भगवतः अभयारण्ये।
इति वेदपुराणाध्ययनस्य आशीर्वादः, येन भवान् भगवतः नाम ध्यायतु। ||१||विराम||
लोभः, मायायाम् भावात्मकः आसक्तिः, स्वामित्वं, दुष्टानां, सुखदुःखानां सेवा,
ये अस्पृश्यन्ते ते, ते एव दिव्येश्वरस्य मूर्ताः। ||१||
स्वर्गं नरकं च, अम्ब्रोसियलामृतं विषं च, सुवर्णं ताम्रं च - एते सर्वे तेषां समानाः।
स्तुतिः निन्दा च सर्व एव तेषां लोभः आसक्तिः । ||२||
न सुखदुःखेन बाध्यन्ते - सत्यं ज्ञानिनः इति विद्धि।
विमुक्तान् मर्त्यान् विजानीहि नानक एवं जीवनम् । ||३||७||
गौरी, नवम मेहल : १.
हे मनसि किमर्थं उन्मत्तः अभवः ?
किं त्वं न जानासि यत् तव जीवनं क्षीणं भवति, दिवारात्रौ? लोभेन तव जीवनं व्यर्थं भवति। ||१||विराम||
तत् शरीरं यत् त्वं मन्यते यत् त्वं सुन्दरं गृहं पतिं च
- एतेषु कश्चन अपि भवतः पालनीयः नास्ति। एतत् पश्यन्तु, चिन्तयन्तु, अवगच्छन्तु च। ||१||
त्वया अस्य मानवजीवनस्य बहुमूल्यं रत्नम् अपव्ययितम्; त्वं विश्वेश्वरस्य मार्गं न जानासि।
न त्वं भगवत्पादेषु लीनः असि क्षणमपि । तव जीवनं व्यर्थं गतम्! ||२||
कथयति नानकः सः पुरुषः सुखी अस्ति, यः भगवतः नाम्नः महिमा स्तुतिं गायति।
शेषं सर्वं माया प्रलोभ्यते; अभयगौरवस्थितिं न प्राप्नुवन्ति। ||३||८||
गौरी, नवम मेहल : १.
यूयं जनाः अचेतनाः सन्ति; त्वया पापात् भीता भवेत्।
भगवतः अभयारण्यं अन्वेष्यताम्, नम्राणां दयालुः, सर्वभयनाशकम्। ||१||विराम||
वेदाः पुराणाः च तस्य स्तुतिं गायन्ति; तस्य नाम हृदये निहितं कुरु।
शुद्ध उदात्तं च जगति भगवतः नाम। ध्याने स्मृत्वा सर्वे पापदोषाः प्रक्षालिताः भविष्यन्ति। ||१||
न त्वं पुनः एतत् मानवशरीरं प्राप्स्यसि; प्रयासं कुरुत - मुक्तिं प्राप्तुं प्रयतस्व !
कथयति नानक, करुणेश्वरं गाय, भयानकं जगत्-सागरं लङ्घय। ||२||९||२५१||
राग गौरी, अष्टपढ़ेया, प्रथम मेहल: गौरी ग्वारायरी: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । गुरुप्रसादेन : १.
नव निधयः चमत्कारिकाः आध्यात्मिकशक्तयः च भगवतः नाम अमलनामस्य चिन्तनेन आगच्छन्ति।
सिद्धः प्रभुः सर्वत्र सर्वव्यापी अस्ति; माया विषं नाशयति।
त्रिचरणमाया विमुक्तोऽहं शुद्धेश्वरनिवासी |