भगवतः पादकमलानि भवतः हृदयस्य अन्तः तिष्ठन्तु, जिह्वाया च ईश्वरस्य नाम जपन्तु।
देवं स्मरणं ध्यात्वा शरीरमिदं पोषय नानक। ||२||
पौरी : १.
प्रजापति एव अष्टषष्टिः तीर्थानि तीर्थानि; स एव तेषु शुद्धिस्नानं करोति।
सः स्वयं तपः आत्म-अनुशासनं करोति; भगवान् गुरुः एव अस्मान् स्वनामस्य जपं करोति।
सः एव अस्मान् दयालुः भवति; भयनाशकः स्वयं सर्वेभ्यः दानं ददाति।
यं बोधयित्वा गुरमुखं कृतवान्, सः नित्यं स्वदरबारे मानं लभते।
यस्य गौरवं भगवता रक्षितं स सत्येश्वरं ज्ञायते। ||१४||
सलोक, तृतीय मेहल : १.
सत्यगुरुं विना नानक अन्धं जगत् अन्धं कर्म करोति।
न शबादस्य वचने स्वस्य चैतन्यं केन्द्रीक्रियते, यत् मनसि शान्तिं स्थातुं आनयिष्यति।
अल्पशक्तिकृष्णरागैः सदा पीडितः सदा दिवसरात्रौ दह्यमानः भ्रमति ।
यत् तस्य प्रीतिः भवति, तत् भवति; अस्मिन् विषये कस्यचित् वचनं नास्ति। ||१||
तृतीय मेहलः १.
सत्यगुरुणा अस्मान् एतत् कर्तुं आज्ञापितम् अस्ति यत् -
गुरुद्वारेण भगवतः गुरुं ध्यायन्तु।
भगवान् गुरुः नित्यं वर्तते। संशयपर्दां विदारयति, मनसि स्वप्रकाशं स्थापयति।
भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति - एतत् चिकित्सा औषधं गृह्यताम्!
सच्चे गुरुस्य इच्छां चेतनायां निहितं कुरुत, सच्चिदानन्दं च स्वस्य आत्म-अनुशासनं कुरुत।
नानक इह शान्तं भवसि, ततः परं भगवता सह उत्सवं करिष्यसि । ||२||
पौरी : १.
स्वयं प्रकृतेः विशालविविधा, स्वयं फलं करोति।
स एव माली, स एव सर्वान् वनस्पतयः सिञ्चति, स्वयम् मुखे स्थापयति।
स एव प्रजापतिः, स एव च भोक्ता; स्वयं ददाति, अन्येषां दानं च करोति।
स एव प्रभुः स्वामी च, सः एव रक्षकः; स्वयं सर्वत्र व्याप्तः व्याप्तः च।
सेवकः नानकः भगवतः प्रजापतिस्य माहात्म्यं वदति यस्य सर्वथा लोभः नास्ति। ||१५||
सलोक, तृतीय मेहल : १.
एकः पूर्णं पुटम् आनयति, अपरः चषकं पूरयति ।
मद्यं पिबन् तस्य बुद्धिः प्रयाति, तस्य मनसि उन्मादः प्रविशति;
स्वस्य परस्य च भेदं कर्तुं न शक्नोति, सः च स्वामिना स्वामिना च प्रहृतः भवति।
तत् पिबन् भगवन्तं स्वामिनं च विस्मरति, भगवतः प्राङ्गणे दण्डितः भवति।
मिथ्या मद्यं सर्वथा न पिब, यदि तत् भवतः सामर्थ्ये अस्ति।
हे नानक सच्चो गुरुः आगत्य मर्त्यं मिलति; तस्य प्रसादात् सत्यं मद्यं प्राप्नोति ।
सः भगवतः स्वामिनः प्रेम्णि सदा निवसति, तस्य सान्निध्यभवने आसनं प्राप्स्यति। ||१||
तृतीय मेहलः १.
यदा एषः संसारः अवगन्तुं आगच्छति तदा जीवितः सन् मृतः तिष्ठति ।
यदा भगवान् तं निद्रां करोति तदा सः सुप्तः एव तिष्ठति; यदा सः तं जागृयति तदा सः पुनः चैतन्यं प्राप्नोति।
हे नानक यदा भगवता प्रसाददृष्टिः क्षिपति तदा सच्चगुरुसङ्गमं करोति।
गुरुप्रसादेन जीवन् मृतः तिष्ठ, पुनः मृतः न भविष्यति। ||२||
पौरी : १.
तस्य करणेन सर्वं भवति; सः अन्यस्य किं चिन्तयति?
भगवन् त्वया दत्तं सर्वे खादन्ति - सर्वे तव वशीभूताः ।