श्री गुरु ग्रन्थ साहिबः

पुटः - 554


ਘਟਿ ਵਸਹਿ ਚਰਣਾਰਬਿੰਦ ਰਸਨਾ ਜਪੈ ਗੁਪਾਲ ॥
घटि वसहि चरणारबिंद रसना जपै गुपाल ॥

भगवतः पादकमलानि भवतः हृदयस्य अन्तः तिष्ठन्तु, जिह्वाया च ईश्वरस्य नाम जपन्तु।

ਨਾਨਕ ਸੋ ਪ੍ਰਭੁ ਸਿਮਰੀਐ ਤਿਸੁ ਦੇਹੀ ਕਉ ਪਾਲਿ ॥੨॥
नानक सो प्रभु सिमरीऐ तिसु देही कउ पालि ॥२॥

देवं स्मरणं ध्यात्वा शरीरमिदं पोषय नानक। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਅਠਸਠਿ ਤੀਰਥ ਕਰਤਾ ਆਪਿ ਕਰੇ ਇਸਨਾਨੁ ॥
आपे अठसठि तीरथ करता आपि करे इसनानु ॥

प्रजापति एव अष्टषष्टिः तीर्थानि तीर्थानि; स एव तेषु शुद्धिस्नानं करोति।

ਆਪੇ ਸੰਜਮਿ ਵਰਤੈ ਸ੍ਵਾਮੀ ਆਪਿ ਜਪਾਇਹਿ ਨਾਮੁ ॥
आपे संजमि वरतै स्वामी आपि जपाइहि नामु ॥

सः स्वयं तपः आत्म-अनुशासनं करोति; भगवान् गुरुः एव अस्मान् स्वनामस्य जपं करोति।

ਆਪਿ ਦਇਆਲੁ ਹੋਇ ਭਉ ਖੰਡਨੁ ਆਪਿ ਕਰੈ ਸਭੁ ਦਾਨੁ ॥
आपि दइआलु होइ भउ खंडनु आपि करै सभु दानु ॥

सः एव अस्मान् दयालुः भवति; भयनाशकः स्वयं सर्वेभ्यः दानं ददाति।

ਜਿਸ ਨੋ ਗੁਰਮੁਖਿ ਆਪਿ ਬੁਝਾਏ ਸੋ ਸਦ ਹੀ ਦਰਗਹਿ ਪਾਏ ਮਾਨੁ ॥
जिस नो गुरमुखि आपि बुझाए सो सद ही दरगहि पाए मानु ॥

यं बोधयित्वा गुरमुखं कृतवान्, सः नित्यं स्वदरबारे मानं लभते।

ਜਿਸ ਦੀ ਪੈਜ ਰਖੈ ਹਰਿ ਸੁਆਮੀ ਸੋ ਸਚਾ ਹਰਿ ਜਾਨੁ ॥੧੪॥
जिस दी पैज रखै हरि सुआमी सो सचा हरि जानु ॥१४॥

यस्य गौरवं भगवता रक्षितं स सत्येश्वरं ज्ञायते। ||१४||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਨਾਨਕ ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਜਗੁ ਅੰਧੁ ਹੈ ਅੰਧੇ ਕਰਮ ਕਮਾਇ ॥
नानक बिनु सतिगुर भेटे जगु अंधु है अंधे करम कमाइ ॥

सत्यगुरुं विना नानक अन्धं जगत् अन्धं कर्म करोति।

ਸਬਦੈ ਸਿਉ ਚਿਤੁ ਨ ਲਾਵਈ ਜਿਤੁ ਸੁਖੁ ਵਸੈ ਮਨਿ ਆਇ ॥
सबदै सिउ चितु न लावई जितु सुखु वसै मनि आइ ॥

न शबादस्य वचने स्वस्य चैतन्यं केन्द्रीक्रियते, यत् मनसि शान्तिं स्थातुं आनयिष्यति।

ਤਾਮਸਿ ਲਗਾ ਸਦਾ ਫਿਰੈ ਅਹਿਨਿਸਿ ਜਲਤੁ ਬਿਹਾਇ ॥
तामसि लगा सदा फिरै अहिनिसि जलतु बिहाइ ॥

अल्पशक्तिकृष्णरागैः सदा पीडितः सदा दिवसरात्रौ दह्यमानः भ्रमति ।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਥੀਐ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥੧॥
जो तिसु भावै सो थीऐ कहणा किछू न जाइ ॥१॥

यत् तस्य प्रीतिः भवति, तत् भवति; अस्मिन् विषये कस्यचित् वचनं नास्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰੂ ਫੁਰਮਾਇਆ ਕਾਰੀ ਏਹ ਕਰੇਹੁ ॥
सतिगुरू फुरमाइआ कारी एह करेहु ॥

सत्यगुरुणा अस्मान् एतत् कर्तुं आज्ञापितम् अस्ति यत् -

ਗੁਰੂ ਦੁਆਰੈ ਹੋਇ ਕੈ ਸਾਹਿਬੁ ਸੰਮਾਲੇਹੁ ॥
गुरू दुआरै होइ कै साहिबु संमालेहु ॥

गुरुद्वारेण भगवतः गुरुं ध्यायन्तु।

ਸਾਹਿਬੁ ਸਦਾ ਹਜੂਰਿ ਹੈ ਭਰਮੈ ਕੇ ਛਉੜ ਕਟਿ ਕੈ ਅੰਤਰਿ ਜੋਤਿ ਧਰੇਹੁ ॥
साहिबु सदा हजूरि है भरमै के छउड़ कटि कै अंतरि जोति धरेहु ॥

भगवान् गुरुः नित्यं वर्तते। संशयपर्दां विदारयति, मनसि स्वप्रकाशं स्थापयति।

ਹਰਿ ਕਾ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਦਾਰੂ ਏਹੁ ਲਾਏਹੁ ॥
हरि का नामु अंम्रितु है दारू एहु लाएहु ॥

भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति - एतत् चिकित्सा औषधं गृह्यताम्!

ਸਤਿਗੁਰ ਕਾ ਭਾਣਾ ਚਿਤਿ ਰਖਹੁ ਸੰਜਮੁ ਸਚਾ ਨੇਹੁ ॥
सतिगुर का भाणा चिति रखहु संजमु सचा नेहु ॥

सच्चे गुरुस्य इच्छां चेतनायां निहितं कुरुत, सच्चिदानन्दं च स्वस्य आत्म-अनुशासनं कुरुत।

ਨਾਨਕ ਐਥੈ ਸੁਖੈ ਅੰਦਰਿ ਰਖਸੀ ਅਗੈ ਹਰਿ ਸਿਉ ਕੇਲ ਕਰੇਹੁ ॥੨॥
नानक ऐथै सुखै अंदरि रखसी अगै हरि सिउ केल करेहु ॥२॥

नानक इह शान्तं भवसि, ततः परं भगवता सह उत्सवं करिष्यसि । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਭਾਰ ਅਠਾਰਹ ਬਣਸਪਤਿ ਆਪੇ ਹੀ ਫਲ ਲਾਏ ॥
आपे भार अठारह बणसपति आपे ही फल लाए ॥

स्वयं प्रकृतेः विशालविविधा, स्वयं फलं करोति।

ਆਪੇ ਮਾਲੀ ਆਪਿ ਸਭੁ ਸਿੰਚੈ ਆਪੇ ਹੀ ਮੁਹਿ ਪਾਏ ॥
आपे माली आपि सभु सिंचै आपे ही मुहि पाए ॥

स एव माली, स एव सर्वान् वनस्पतयः सिञ्चति, स्वयम् मुखे स्थापयति।

ਆਪੇ ਕਰਤਾ ਆਪੇ ਭੁਗਤਾ ਆਪੇ ਦੇਇ ਦਿਵਾਏ ॥
आपे करता आपे भुगता आपे देइ दिवाए ॥

स एव प्रजापतिः, स एव च भोक्ता; स्वयं ददाति, अन्येषां दानं च करोति।

ਆਪੇ ਸਾਹਿਬੁ ਆਪੇ ਹੈ ਰਾਖਾ ਆਪੇ ਰਹਿਆ ਸਮਾਏ ॥
आपे साहिबु आपे है राखा आपे रहिआ समाए ॥

स एव प्रभुः स्वामी च, सः एव रक्षकः; स्वयं सर्वत्र व्याप्तः व्याप्तः च।

ਜਨੁ ਨਾਨਕ ਵਡਿਆਈ ਆਖੈ ਹਰਿ ਕਰਤੇ ਕੀ ਜਿਸ ਨੋ ਤਿਲੁ ਨ ਤਮਾਏ ॥੧੫॥
जनु नानक वडिआई आखै हरि करते की जिस नो तिलु न तमाए ॥१५॥

सेवकः नानकः भगवतः प्रजापतिस्य माहात्म्यं वदति यस्य सर्वथा लोभः नास्ति। ||१५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਾਣਸੁ ਭਰਿਆ ਆਣਿਆ ਮਾਣਸੁ ਭਰਿਆ ਆਇ ॥
माणसु भरिआ आणिआ माणसु भरिआ आइ ॥

एकः पूर्णं पुटम् आनयति, अपरः चषकं पूरयति ।

ਜਿਤੁ ਪੀਤੈ ਮਤਿ ਦੂਰਿ ਹੋਇ ਬਰਲੁ ਪਵੈ ਵਿਚਿ ਆਇ ॥
जितु पीतै मति दूरि होइ बरलु पवै विचि आइ ॥

मद्यं पिबन् तस्य बुद्धिः प्रयाति, तस्य मनसि उन्मादः प्रविशति;

ਆਪਣਾ ਪਰਾਇਆ ਨ ਪਛਾਣਈ ਖਸਮਹੁ ਧਕੇ ਖਾਇ ॥
आपणा पराइआ न पछाणई खसमहु धके खाइ ॥

स्वस्य परस्य च भेदं कर्तुं न शक्नोति, सः च स्वामिना स्वामिना च प्रहृतः भवति।

ਜਿਤੁ ਪੀਤੈ ਖਸਮੁ ਵਿਸਰੈ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥
जितु पीतै खसमु विसरै दरगह मिलै सजाइ ॥

तत् पिबन् भगवन्तं स्वामिनं च विस्मरति, भगवतः प्राङ्गणे दण्डितः भवति।

ਝੂਠਾ ਮਦੁ ਮੂਲਿ ਨ ਪੀਚਈ ਜੇ ਕਾ ਪਾਰਿ ਵਸਾਇ ॥
झूठा मदु मूलि न पीचई जे का पारि वसाइ ॥

मिथ्या मद्यं सर्वथा न पिब, यदि तत् भवतः सामर्थ्ये अस्ति।

ਨਾਨਕ ਨਦਰੀ ਸਚੁ ਮਦੁ ਪਾਈਐ ਸਤਿਗੁਰੁ ਮਿਲੈ ਜਿਸੁ ਆਇ ॥
नानक नदरी सचु मदु पाईऐ सतिगुरु मिलै जिसु आइ ॥

हे नानक सच्चो गुरुः आगत्य मर्त्यं मिलति; तस्य प्रसादात् सत्यं मद्यं प्राप्नोति ।

ਸਦਾ ਸਾਹਿਬ ਕੈ ਰੰਗਿ ਰਹੈ ਮਹਲੀ ਪਾਵੈ ਥਾਉ ॥੧॥
सदा साहिब कै रंगि रहै महली पावै थाउ ॥१॥

सः भगवतः स्वामिनः प्रेम्णि सदा निवसति, तस्य सान्निध्यभवने आसनं प्राप्स्यति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇਹੁ ਜਗਤੁ ਜੀਵਤੁ ਮਰੈ ਜਾ ਇਸ ਨੋ ਸੋਝੀ ਹੋਇ ॥
इहु जगतु जीवतु मरै जा इस नो सोझी होइ ॥

यदा एषः संसारः अवगन्तुं आगच्छति तदा जीवितः सन् मृतः तिष्ठति ।

ਜਾ ਤਿਨਿੑ ਸਵਾਲਿਆ ਤਾਂ ਸਵਿ ਰਹਿਆ ਜਗਾਏ ਤਾਂ ਸੁਧਿ ਹੋਇ ॥
जा तिनि सवालिआ तां सवि रहिआ जगाए तां सुधि होइ ॥

यदा भगवान् तं निद्रां करोति तदा सः सुप्तः एव तिष्ठति; यदा सः तं जागृयति तदा सः पुनः चैतन्यं प्राप्नोति।

ਨਾਨਕ ਨਦਰਿ ਕਰੇ ਜੇ ਆਪਣੀ ਸਤਿਗੁਰੁ ਮੇਲੈ ਸੋਇ ॥
नानक नदरि करे जे आपणी सतिगुरु मेलै सोइ ॥

हे नानक यदा भगवता प्रसाददृष्टिः क्षिपति तदा सच्चगुरुसङ्गमं करोति।

ਗੁਰਪ੍ਰਸਾਦਿ ਜੀਵਤੁ ਮਰੈ ਤਾ ਫਿਰਿ ਮਰਣੁ ਨ ਹੋਇ ॥੨॥
गुरप्रसादि जीवतु मरै ता फिरि मरणु न होइ ॥२॥

गुरुप्रसादेन जीवन् मृतः तिष्ठ, पुनः मृतः न भविष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸ ਦਾ ਕੀਤਾ ਸਭੁ ਕਿਛੁ ਹੋਵੈ ਤਿਸ ਨੋ ਪਰਵਾਹ ਨਾਹੀ ਕਿਸੈ ਕੇਰੀ ॥
जिस दा कीता सभु किछु होवै तिस नो परवाह नाही किसै केरी ॥

तस्य करणेन सर्वं भवति; सः अन्यस्य किं चिन्तयति?

ਹਰਿ ਜੀਉ ਤੇਰਾ ਦਿਤਾ ਸਭੁ ਕੋ ਖਾਵੈ ਸਭ ਮੁਹਤਾਜੀ ਕਢੈ ਤੇਰੀ ॥
हरि जीउ तेरा दिता सभु को खावै सभ मुहताजी कढै तेरी ॥

भगवन् त्वया दत्तं सर्वे खादन्ति - सर्वे तव वशीभूताः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430