तस्याः हृदयं न प्रसन्नं, परन्तु सा स्वपदं न पुनः अनुसृत्य, भगवतः दर्शनस्य धन्यदर्शनस्य दर्शनस्य आशायां। ||१||
अतः उड्डीयत कृष्णकाकः, २.
यथा अहं शीघ्रं मम प्रियेश्वरं मिलितुं शक्नोमि। ||१||विराम||
कथयति कबीरः, शाश्वतजीवनस्य स्थितिं प्राप्तुं, भगवन्तं भक्तिपूर्वकं पूजयन्तु।
भगवतः नाम एव मम एकमात्रं समर्थनम्; जिह्वाया, भगवतः नाम जपामि। ||२||१||१४||६५||
राग गौरी ११: १.
समन्ततः मधुरतुलसीघनगुल्माः तत्र वने मध्ये भगवान् आनन्देन गायति।
तस्य अद्भुतं सौन्दर्यं दृष्ट्वा क्षीरदासी प्रविष्टा अवदत्, "कृपया मां मा त्यज, कृपया मा आगत्य गच्छ!" ||१||
मम मनः तव पादयोः सक्तं जगत् धनुर्धर;
स एव त्वां मिलति महता सौभाग्येन धन्यम् | ||१||विराम||
बृन्दाबने यत्र कृष्णः गां चरति तत्र मम मनः प्रलोभयति मोहयति च।
त्वं मम प्रभुः प्रभुः विश्वस्य धनुर्धरः; मम नाम कबीरः अस्ति। ||२||२||१५||६६||
गौरी पूरबी १२: १.
बहवः जनाः नानावस्त्रं धारयन्ति, किन्तु वने वसनेन किं प्रयोजनम् ।
यदि देवानां पुरतः धूपं दहति चेत् तस्य किं लाभः । शरीरं जले निमज्ज्य किं लाभः भवति ? ||१||
हे आत्मा अहं जानामि यत् मया प्रस्थानं कर्तव्यं भविष्यति।
त्वं अज्ञानी मूर्खः अविनाशी भगवन्तं अवगच्छ।
यत् पश्यसि तत् पुनः न द्रक्ष्यसि, परन्तु तदपि, त्वं मायाम् आलम्बसे । ||१||विराम||
अध्यात्मगुरुध्यायमहाप्रचारकाः सर्वे एतेषु लौकिककार्येषु निमग्नाः सन्ति।
कथयति कबीरः एकेश्वरनाम विना अयं जगत् माया अन्धः। ||२||१||१६||६७||
गौरी १२: १.
हे जना अस्य माया पीडिताः संशयं त्यक्त्वा बहिः नृत्यं कुर्वन्तु ।
कीदृशो वीरः युद्धस्य सम्मुखे भीतः । सा कीदृशी साटी या यदा स्वसमये सङ्गृहीतुं आरभते । ||१||
त्यजतु भवतः डगमगाहं, हे उन्मत्तजनाः!
इदानीं त्वं मृत्योः आव्हानं स्वीकृत्य दह्य म्रियसि, सिद्धिं च प्राप्नुहि । ||१||विराम||
मैथुनकामक्रोधमायामग्नं जगत्; एवं लुण्ठितं नाशं च भवति।
कबीरः वदति, भगवन्तं भवतः सार्वभौमं राजानं परमं मा त्यजतु। ||२||२||१७||६८||
गौरी १३: १.
तव आज्ञा मम शिरसि अस्ति, अहं पुनः तत् प्रश्नं न करोमि।
त्वमेव नदी त्वमेव नावपालः; मोक्षः त्वत्तो भवति। ||१||
भगवतः ध्यानं आलिंगय मानुष ।
भवतः प्रभुः गुरुः च क्रुद्धः वा भवतः प्रेम्णा वा। ||१||विराम||
तव नाम मम आश्रयः, जले प्रफुल्लितपुष्पवत्।
कबीरः वदति अहं तव गृहस्य दासः; अहं यथा त्वं इच्छसि तथा जीवामि वा म्रियमाणः वा। ||२||१८||६९||
गौरी : १.
८४ लक्षं अवतारं भ्रमन् कृष्णस्य पिता नन्दः सर्वथा श्रान्तः आसीत् ।
भक्त्याः कारणात् कृष्णः स्वगृहे अवतारितः; अस्य दरिद्रस्य सौभाग्यं कियत् महत् आसीत्! ||१||
कृष्णः नन्दस्य पुत्रः इति वदसि, किन्तु नन्दः स्वयं कस्य पुत्रः आसीत्?
यदा पृथिवी वा ईथर वा दश दिक् वा नासीत्, तदा कुत्र अयं नन्दः आसीत्। ||१||विराम||