पौरी : १.
सः उभयपक्षं सृष्टवान्; शक्तिमन्तः शिवः वसति (आत्मा भौतिकजगदान्तर्गतं वसति)।
शक्तिभौतिकब्रह्माण्डद्वारा भगवन्तं कदापि कश्चित् न लब्धवान्; पुनर्जन्मनि जायते म्रियन्ते च।
गुरूं सेवन् शान्तिः लभ्यते, प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च भगवन्तं ध्यायन्।
सिमृतीनां शास्त्राणां च अन्वेषणं कृत्वा पश्यन् मया ज्ञातं यत् अत्यन्तं उदात्तः व्यक्तिः भगवतः दासः एव अस्ति।
हे नानक, नाम विना किमपि स्थायित्वं स्थिरं च न भवति; अहं नाम भगवतः नाम यज्ञः अस्मि। ||१०||
सलोक, तृतीय मेहल : १.
अहं पण्डितः, धर्मविद्वान्, ज्योतिषी वा भूत्वा मुखेन चतुर्वेदान् पठामि;
मम प्रज्ञायाः विचारस्य च कृते अहं पृथिव्याः नवप्रदेशेषु पूजितः भवेयम्;
सत्यवचनं मा विस्मरामि यत् मम पवित्रं पाकचतुष्कं कोऽपि न स्पृशति।
एतादृशाः पाकचतुष्कोणाः मिथ्या भवन्ति नानक; केवलं एकः प्रभुः सत्यः अस्ति। ||१||
तृतीय मेहलः १.
स्वयं सृजति स्वयं च करोति; सः स्वस्य अनुग्रहदृष्टिं ददाति।
सः एव गौरवपूर्णं महत्त्वं ददाति; इति नानकः सत्येश्वरः। ||२||
पौरी : १.
केवलं मृत्युः एव दुःखदः; अन्यत् किमपि दुःखदं कल्पयितुं न शक्नोमि ।
अनिवारणीयम् अस्ति; स्तम्भयति जगत् व्याप्तं च पापैः सह युध्यति।
गुरुशब्दवचनद्वारा भगवते निमग्नः भवति। भगवन्तं ध्यात्वा भगवन्तं साक्षात्करो भवति ।
स एव मुक्तः भगवतः अभयारण्ये यः स्वचित्तसङ्घर्षं करोति।
यः मनसि भगवन्तं चिन्तयति ध्यायति च, सः भगवतः प्राङ्गणे सफलः भवति। ||११||
सलोक, प्रथम मेहल : १.
भगवतः सेनापतिस्य इच्छायाः अधीनाः भवन्तु; तस्य न्यायालये केवलं सत्यमेव स्वीक्रियते।
भवतः प्रभुः स्वामी च भवन्तं उत्तरदायी करिष्यति; जगत् पश्यन् मा भ्रष्टः भव।
हृदयं रक्षति, हृदयं शुद्धं करोति, सः दरवेशः, साधुभक्तः।
प्रेम्णः स्नेहः च नानक प्रजापतिः पुरतः स्थापितेषु लेखेषु। ||१||
प्रथमः मेहलः : १.
भृङ्ग इव असक्तः, सर्वत्र जगत्पतिं पश्यति।
तस्य मनसः हीरकं भगवतः नामहीरेण विद्धं भवति; तस्य कण्ठं नानक तेन अलंकृतम् । ||२||
पौरी : १.
स्वेच्छा मनमुखाः मृत्युना पीडिताः भवन्ति; ते भावात्मकसङ्गेन मायाम् आलम्बन्ते।
क्षणमात्रेण ते भूमौ क्षिप्ताः हन्ति च; द्वन्द्वप्रेमयां ते मोहिताः भवन्ति।
एषः अवसरः पुनः तेषां हस्ते न आगमिष्यति; ते मृत्युदूतेन यष्ट्या ताडिताः भवन्ति।
परन्तु ये भगवतः प्रेम्णि जागृताः जागरूकाः च तिष्ठन्ति तेषां मृत्युदण्डः अपि न प्रहरति।
सर्वे तव सन्ति, त्वां च लप्यन्ते; केवलं त्वं तान् रक्षितुं शक्नोषि। ||१२||
सलोक, प्रथम मेहल : १.
अविनाशी भगवन्तं सर्वत्र पश्य; धनसङ्गः महतीं दुःखमेव जनयति।
रजःभारयुक्तः भवता विश्व-समुद्रं पारं कर्तव्यम्; न त्वं नामस्य लाभं पूंजीञ्च स्वेन सह वहसि। ||१||
प्रथमः मेहलः : १.
मम राजधानी तव सत्यं नाम भगवन्; एतत् धनं अक्षयम् अनन्तं च अस्ति।
हे नानक, एतत् वणिजं निर्मलम् अस्ति; धन्यः सः बैंकरः यः तस्मिन् व्यापारं करोति। ||२||
प्रथमः मेहलः : १.
महान् भगवतः गुरुस्य च आदिमं शाश्वतं प्रेमं ज्ञात्वा भोजयन्तु।
नाम धन्यः नानक त्वं मृत्युदूतं प्रहरिष्यसि, तस्य मुखं भूमौ धर्षयिष्यसि। ||३||
पौरी : १.
स्वयं देहं अलंकृतवान्, तस्मिन् नव नामनिधिं च स्थापयति।
सः केषाञ्चन संशयेन भ्रमति; निष्फलं तेषां कर्माणि।
केचन गुरमुखत्वेन स्वेश्वरं परमात्मानं साक्षात्कयन्ति।
केचन भगवन्तं शृण्वन्ति, तस्य आज्ञां च कुर्वन्ति; उदात्तं च उदात्तं च तेषां कर्माणि।
भगवतः प्रेम गहने प्रवहति, भगवतः नामस्य गौरवपूर्णस्तुतिं गायति। ||१३||
सलोक, प्रथम मेहल : १.