श्री गुरु ग्रन्थ साहिबः

पुटः - 1090


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦੋਵੈ ਤਰਫਾ ਉਪਾਈਓਨੁ ਵਿਚਿ ਸਕਤਿ ਸਿਵ ਵਾਸਾ ॥
दोवै तरफा उपाईओनु विचि सकति सिव वासा ॥

सः उभयपक्षं सृष्टवान्; शक्तिमन्तः शिवः वसति (आत्मा भौतिकजगदान्तर्गतं वसति)।

ਸਕਤੀ ਕਿਨੈ ਨ ਪਾਇਓ ਫਿਰਿ ਜਨਮਿ ਬਿਨਾਸਾ ॥
सकती किनै न पाइओ फिरि जनमि बिनासा ॥

शक्तिभौतिकब्रह्माण्डद्वारा भगवन्तं कदापि कश्चित् न लब्धवान्; पुनर्जन्मनि जायते म्रियन्ते च।

ਗੁਰਿ ਸੇਵਿਐ ਸਾਤਿ ਪਾਈਐ ਜਪਿ ਸਾਸ ਗਿਰਾਸਾ ॥
गुरि सेविऐ साति पाईऐ जपि सास गिरासा ॥

गुरूं सेवन् शान्तिः लभ्यते, प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च भगवन्तं ध्यायन्।

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ ਸੋਧਿ ਦੇਖੁ ਊਤਮ ਹਰਿ ਦਾਸਾ ॥
सिम्रिति सासत सोधि देखु ऊतम हरि दासा ॥

सिमृतीनां शास्त्राणां च अन्वेषणं कृत्वा पश्यन् मया ज्ञातं यत् अत्यन्तं उदात्तः व्यक्तिः भगवतः दासः एव अस्ति।

ਨਾਨਕ ਨਾਮ ਬਿਨਾ ਕੋ ਥਿਰੁ ਨਹੀ ਨਾਮੇ ਬਲਿ ਜਾਸਾ ॥੧੦॥
नानक नाम बिना को थिरु नही नामे बलि जासा ॥१०॥

हे नानक, नाम विना किमपि स्थायित्वं स्थिरं च न भवति; अहं नाम भगवतः नाम यज्ञः अस्मि। ||१०||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਹੋਵਾ ਪੰਡਿਤੁ ਜੋਤਕੀ ਵੇਦ ਪੜਾ ਮੁਖਿ ਚਾਰਿ ॥
होवा पंडितु जोतकी वेद पड़ा मुखि चारि ॥

अहं पण्डितः, धर्मविद्वान्, ज्योतिषी वा भूत्वा मुखेन चतुर्वेदान् पठामि;

ਨਵ ਖੰਡ ਮਧੇ ਪੂਜੀਆ ਅਪਣੈ ਚਜਿ ਵੀਚਾਰਿ ॥
नव खंड मधे पूजीआ अपणै चजि वीचारि ॥

मम प्रज्ञायाः विचारस्य च कृते अहं पृथिव्याः नवप्रदेशेषु पूजितः भवेयम्;

ਮਤੁ ਸਚਾ ਅਖਰੁ ਭੁਲਿ ਜਾਇ ਚਉਕੈ ਭਿਟੈ ਨ ਕੋਇ ॥
मतु सचा अखरु भुलि जाइ चउकै भिटै न कोइ ॥

सत्यवचनं मा विस्मरामि यत् मम पवित्रं पाकचतुष्कं कोऽपि न स्पृशति।

ਝੂਠੇ ਚਉਕੇ ਨਾਨਕਾ ਸਚਾ ਏਕੋ ਸੋਇ ॥੧॥
झूठे चउके नानका सचा एको सोइ ॥१॥

एतादृशाः पाकचतुष्कोणाः मिथ्या भवन्ति नानक; केवलं एकः प्रभुः सत्यः अस्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਆਪਿ ਉਪਾਏ ਕਰੇ ਆਪਿ ਆਪੇ ਨਦਰਿ ਕਰੇਇ ॥
आपि उपाए करे आपि आपे नदरि करेइ ॥

स्वयं सृजति स्वयं च करोति; सः स्वस्य अनुग्रहदृष्टिं ददाति।

ਆਪੇ ਦੇ ਵਡਿਆਈਆ ਕਹੁ ਨਾਨਕ ਸਚਾ ਸੋਇ ॥੨॥
आपे दे वडिआईआ कहु नानक सचा सोइ ॥२॥

सः एव गौरवपूर्णं महत्त्वं ददाति; इति नानकः सत्येश्वरः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕੰਟਕੁ ਕਾਲੁ ਏਕੁ ਹੈ ਹੋਰੁ ਕੰਟਕੁ ਨ ਸੂਝੈ ॥
कंटकु कालु एकु है होरु कंटकु न सूझै ॥

केवलं मृत्युः एव दुःखदः; अन्यत् किमपि दुःखदं कल्पयितुं न शक्नोमि ।

ਅਫਰਿਓ ਜਗ ਮਹਿ ਵਰਤਦਾ ਪਾਪੀ ਸਿਉ ਲੂਝੈ ॥
अफरिओ जग महि वरतदा पापी सिउ लूझै ॥

अनिवारणीयम् अस्ति; स्तम्भयति जगत् व्याप्तं च पापैः सह युध्यति।

ਗੁਰਸਬਦੀ ਹਰਿ ਭੇਦੀਐ ਹਰਿ ਜਪਿ ਹਰਿ ਬੂਝੈ ॥
गुरसबदी हरि भेदीऐ हरि जपि हरि बूझै ॥

गुरुशब्दवचनद्वारा भगवते निमग्नः भवति। भगवन्तं ध्यात्वा भगवन्तं साक्षात्करो भवति ।

ਸੋ ਹਰਿ ਸਰਣਾਈ ਛੁਟੀਐ ਜੋ ਮਨ ਸਿਉ ਜੂਝੈ ॥
सो हरि सरणाई छुटीऐ जो मन सिउ जूझै ॥

स एव मुक्तः भगवतः अभयारण्ये यः स्वचित्तसङ्घर्षं करोति।

ਮਨਿ ਵੀਚਾਰਿ ਹਰਿ ਜਪੁ ਕਰੇ ਹਰਿ ਦਰਗਹ ਸੀਝੈ ॥੧੧॥
मनि वीचारि हरि जपु करे हरि दरगह सीझै ॥११॥

यः मनसि भगवन्तं चिन्तयति ध्यायति च, सः भगवतः प्राङ्गणे सफलः भवति। ||११||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਹੁਕਮਿ ਰਜਾਈ ਸਾਖਤੀ ਦਰਗਹ ਸਚੁ ਕਬੂਲੁ ॥
हुकमि रजाई साखती दरगह सचु कबूलु ॥

भगवतः सेनापतिस्य इच्छायाः अधीनाः भवन्तु; तस्य न्यायालये केवलं सत्यमेव स्वीक्रियते।

ਸਾਹਿਬੁ ਲੇਖਾ ਮੰਗਸੀ ਦੁਨੀਆ ਦੇਖਿ ਨ ਭੂਲੁ ॥
साहिबु लेखा मंगसी दुनीआ देखि न भूलु ॥

भवतः प्रभुः स्वामी च भवन्तं उत्तरदायी करिष्यति; जगत् पश्यन् मा भ्रष्टः भव।

ਦਿਲ ਦਰਵਾਨੀ ਜੋ ਕਰੇ ਦਰਵੇਸੀ ਦਿਲੁ ਰਾਸਿ ॥
दिल दरवानी जो करे दरवेसी दिलु रासि ॥

हृदयं रक्षति, हृदयं शुद्धं करोति, सः दरवेशः, साधुभक्तः।

ਇਸਕ ਮੁਹਬਤਿ ਨਾਨਕਾ ਲੇਖਾ ਕਰਤੇ ਪਾਸਿ ॥੧॥
इसक मुहबति नानका लेखा करते पासि ॥१॥

प्रेम्णः स्नेहः च नानक प्रजापतिः पुरतः स्थापितेषु लेखेषु। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਅਲਗਉ ਜੋਇ ਮਧੂਕੜਉ ਸਾਰੰਗਪਾਣਿ ਸਬਾਇ ॥
अलगउ जोइ मधूकड़उ सारंगपाणि सबाइ ॥

भृङ्ग इव असक्तः, सर्वत्र जगत्पतिं पश्यति।

ਹੀਰੈ ਹੀਰਾ ਬੇਧਿਆ ਨਾਨਕ ਕੰਠਿ ਸੁਭਾਇ ॥੨॥
हीरै हीरा बेधिआ नानक कंठि सुभाइ ॥२॥

तस्य मनसः हीरकं भगवतः नामहीरेण विद्धं भवति; तस्य कण्ठं नानक तेन अलंकृतम् । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਨਮੁਖ ਕਾਲੁ ਵਿਆਪਦਾ ਮੋਹਿ ਮਾਇਆ ਲਾਗੇ ॥
मनमुख कालु विआपदा मोहि माइआ लागे ॥

स्वेच्छा मनमुखाः मृत्युना पीडिताः भवन्ति; ते भावात्मकसङ्गेन मायाम् आलम्बन्ते।

ਖਿਨ ਮਹਿ ਮਾਰਿ ਪਛਾੜਸੀ ਭਾਇ ਦੂਜੈ ਠਾਗੇ ॥
खिन महि मारि पछाड़सी भाइ दूजै ठागे ॥

क्षणमात्रेण ते भूमौ क्षिप्ताः हन्ति च; द्वन्द्वप्रेमयां ते मोहिताः भवन्ति।

ਫਿਰਿ ਵੇਲਾ ਹਥਿ ਨ ਆਵਈ ਜਮ ਕਾ ਡੰਡੁ ਲਾਗੇ ॥
फिरि वेला हथि न आवई जम का डंडु लागे ॥

एषः अवसरः पुनः तेषां हस्ते न आगमिष्यति; ते मृत्युदूतेन यष्ट्या ताडिताः भवन्ति।

ਤਿਨ ਜਮ ਡੰਡੁ ਨ ਲਗਈ ਜੋ ਹਰਿ ਲਿਵ ਜਾਗੇ ॥
तिन जम डंडु न लगई जो हरि लिव जागे ॥

परन्तु ये भगवतः प्रेम्णि जागृताः जागरूकाः च तिष्ठन्ति तेषां मृत्युदण्डः अपि न प्रहरति।

ਸਭ ਤੇਰੀ ਤੁਧੁ ਛਡਾਵਣੀ ਸਭ ਤੁਧੈ ਲਾਗੇ ॥੧੨॥
सभ तेरी तुधु छडावणी सभ तुधै लागे ॥१२॥

सर्वे तव सन्ति, त्वां च लप्यन्ते; केवलं त्वं तान् रक्षितुं शक्नोषि। ||१२||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਰਬੇ ਜੋਇ ਅਗਛਮੀ ਦੂਖੁ ਘਨੇਰੋ ਆਥਿ ॥
सरबे जोइ अगछमी दूखु घनेरो आथि ॥

अविनाशी भगवन्तं सर्वत्र पश्य; धनसङ्गः महतीं दुःखमेव जनयति।

ਕਾਲਰੁ ਲਾਦਸਿ ਸਰੁ ਲਾਘਣਉ ਲਾਭੁ ਨ ਪੂੰਜੀ ਸਾਥਿ ॥੧॥
कालरु लादसि सरु लाघणउ लाभु न पूंजी साथि ॥१॥

रजःभारयुक्तः भवता विश्व-समुद्रं पारं कर्तव्यम्; न त्वं नामस्य लाभं पूंजीञ्च स्वेन सह वहसि। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਪੂੰਜੀ ਸਾਚਉ ਨਾਮੁ ਤੂ ਅਖੁਟਉ ਦਰਬੁ ਅਪਾਰੁ ॥
पूंजी साचउ नामु तू अखुटउ दरबु अपारु ॥

मम राजधानी तव सत्यं नाम भगवन्; एतत् धनं अक्षयम् अनन्तं च अस्ति।

ਨਾਨਕ ਵਖਰੁ ਨਿਰਮਲਉ ਧੰਨੁ ਸਾਹੁ ਵਾਪਾਰੁ ॥੨॥
नानक वखरु निरमलउ धंनु साहु वापारु ॥२॥

हे नानक, एतत् वणिजं निर्मलम् अस्ति; धन्यः सः बैंकरः यः तस्मिन् व्यापारं करोति। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਪੂਰਬ ਪ੍ਰੀਤਿ ਪਿਰਾਣਿ ਲੈ ਮੋਟਉ ਠਾਕੁਰੁ ਮਾਣਿ ॥
पूरब प्रीति पिराणि लै मोटउ ठाकुरु माणि ॥

महान् भगवतः गुरुस्य च आदिमं शाश्वतं प्रेमं ज्ञात्वा भोजयन्तु।

ਮਾਥੈ ਊਭੈ ਜਮੁ ਮਾਰਸੀ ਨਾਨਕ ਮੇਲਣੁ ਨਾਮਿ ॥੩॥
माथै ऊभै जमु मारसी नानक मेलणु नामि ॥३॥

नाम धन्यः नानक त्वं मृत्युदूतं प्रहरिष्यसि, तस्य मुखं भूमौ धर्षयिष्यसि। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਪਿੰਡੁ ਸਵਾਰਿਓਨੁ ਵਿਚਿ ਨਵ ਨਿਧਿ ਨਾਮੁ ॥
आपे पिंडु सवारिओनु विचि नव निधि नामु ॥

स्वयं देहं अलंकृतवान्, तस्मिन् नव नामनिधिं च स्थापयति।

ਇਕਿ ਆਪੇ ਭਰਮਿ ਭੁਲਾਇਅਨੁ ਤਿਨ ਨਿਹਫਲ ਕਾਮੁ ॥
इकि आपे भरमि भुलाइअनु तिन निहफल कामु ॥

सः केषाञ्चन संशयेन भ्रमति; निष्फलं तेषां कर्माणि।

ਇਕਨੀ ਗੁਰਮੁਖਿ ਬੁਝਿਆ ਹਰਿ ਆਤਮ ਰਾਮੁ ॥
इकनी गुरमुखि बुझिआ हरि आतम रामु ॥

केचन गुरमुखत्वेन स्वेश्वरं परमात्मानं साक्षात्कयन्ति।

ਇਕਨੀ ਸੁਣਿ ਕੈ ਮੰਨਿਆ ਹਰਿ ਊਤਮ ਕਾਮੁ ॥
इकनी सुणि कै मंनिआ हरि ऊतम कामु ॥

केचन भगवन्तं शृण्वन्ति, तस्य आज्ञां च कुर्वन्ति; उदात्तं च उदात्तं च तेषां कर्माणि।

ਅੰਤਰਿ ਹਰਿ ਰੰਗੁ ਉਪਜਿਆ ਗਾਇਆ ਹਰਿ ਗੁਣ ਨਾਮੁ ॥੧੩॥
अंतरि हरि रंगु उपजिआ गाइआ हरि गुण नामु ॥१३॥

भगवतः प्रेम गहने प्रवहति, भगवतः नामस्य गौरवपूर्णस्तुतिं गायति। ||१३||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430