श्री गुरु ग्रन्थ साहिबः

पुटः - 477


ਤੰਤ ਮੰਤ੍ਰ ਸਭ ਅਉਖਧ ਜਾਨਹਿ ਅੰਤਿ ਤਊ ਮਰਨਾ ॥੨॥
तंत मंत्र सभ अउखध जानहि अंति तऊ मरना ॥२॥

तन्त्रमन्त्राणि सर्वौषधानि च ये जानन्ति - ते अपि अन्ते म्रियन्ते। ||२||

ਰਾਜ ਭੋਗ ਅਰੁ ਛਤ੍ਰ ਸਿੰਘਾਸਨ ਬਹੁ ਸੁੰਦਰਿ ਰਮਨਾ ॥
राज भोग अरु छत्र सिंघासन बहु सुंदरि रमना ॥

ये राजशक्तिशासनं राजवितानसिंहासनानि बहूनि सुन्दरीः ।

ਪਾਨ ਕਪੂਰ ਸੁਬਾਸਕ ਚੰਦਨ ਅੰਤਿ ਤਊ ਮਰਨਾ ॥੩॥
पान कपूर सुबासक चंदन अंति तऊ मरना ॥३॥

सुपारीं कर्पूरं सुगन्धितं चन्दनतैलं च - अन्ते ते अपि म्रियन्ते। ||३||

ਬੇਦ ਪੁਰਾਨ ਸਿੰਮ੍ਰਿਤਿ ਸਭ ਖੋਜੇ ਕਹੂ ਨ ਊਬਰਨਾ ॥
बेद पुरान सिंम्रिति सभ खोजे कहू न ऊबरना ॥

मया सर्वे वेदपुराणसिमृताः अन्वेषिताः, परन्तु एतेषु कश्चन अपि कस्यचित् तारयितुं न शक्नोति।

ਕਹੁ ਕਬੀਰ ਇਉ ਰਾਮਹਿ ਜੰਪਉ ਮੇਟਿ ਜਨਮ ਮਰਨਾ ॥੪॥੫॥
कहु कबीर इउ रामहि जंपउ मेटि जनम मरना ॥४॥५॥

कथयति कबीरः भगवन्तं ध्याय जन्ममरणं च निर्मूलयतु। ||४||५||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਫੀਲੁ ਰਬਾਬੀ ਬਲਦੁ ਪਖਾਵਜ ਕਊਆ ਤਾਲ ਬਜਾਵੈ ॥
फीलु रबाबी बलदु पखावज कऊआ ताल बजावै ॥

गजः गिटारवादकः, वृषः ढोलकवादकः, काकः च झङ्कारं वादयति ।

ਪਹਿਰਿ ਚੋਲਨਾ ਗਦਹਾ ਨਾਚੈ ਭੈਸਾ ਭਗਤਿ ਕਰਾਵੈ ॥੧॥
पहिरि चोलना गदहा नाचै भैसा भगति करावै ॥१॥

स्कन्धं धारयन् गदः परितः नृत्यति, जलमहिषः भक्तिपूजनं करोति । ||१||

ਰਾਜਾ ਰਾਮ ਕਕਰੀਆ ਬਰੇ ਪਕਾਏ ॥
राजा राम ककरीआ बरे पकाए ॥

भगवता राजा हिमस्य पिष्टिकाः पच्यन्ते, .

ਕਿਨੈ ਬੂਝਨਹਾਰੈ ਖਾਏ ॥੧॥ ਰਹਾਉ ॥
किनै बूझनहारै खाए ॥१॥ रहाउ ॥

किन्तु दुर्लभः अवगतिः एव तान् खादति। ||१||विराम||

ਬੈਠਿ ਸਿੰਘੁ ਘਰਿ ਪਾਨ ਲਗਾਵੈ ਘੀਸ ਗਲਉਰੇ ਲਿਆਵੈ ॥
बैठि सिंघु घरि पान लगावै घीस गलउरे लिआवै ॥

स्वकुण्डे उपविश्य सिंहः ताम्बूलपत्राणि सज्जीकरोति, कस्तूरी च ताम्बूलानि आनयति ।

ਘਰਿ ਘਰਿ ਮੁਸਰੀ ਮੰਗਲੁ ਗਾਵਹਿ ਕਛੂਆ ਸੰਖੁ ਬਜਾਵੈ ॥੨॥
घरि घरि मुसरी मंगलु गावहि कछूआ संखु बजावै ॥२॥

गृहे गृहे गत्वा मूषकः आनन्दगीतानि गायति, कच्छपः शङ्ख-शंखं फूत्करोति। ||२||

ਬੰਸ ਕੋ ਪੂਤੁ ਬੀਆਹਨ ਚਲਿਆ ਸੁਇਨੇ ਮੰਡਪ ਛਾਏ ॥
बंस को पूतु बीआहन चलिआ सुइने मंडप छाए ॥

बांझस्य पुत्रः विवाहं कर्तुं गच्छति, तस्य कृते सुवर्णवितानं विसृतं भवति ।

ਰੂਪ ਕੰਨਿਆ ਸੁੰਦਰਿ ਬੇਧੀ ਸਸੈ ਸਿੰਘ ਗੁਨ ਗਾਏ ॥੩॥
रूप कंनिआ सुंदरि बेधी ससै सिंघ गुन गाए ॥३॥

सः सुन्दरीं लोभयन्तीं च युवतीं विवाहयति; शशः सिंहः च स्तुतिं गायन्ति। ||३||

ਕਹਤ ਕਬੀਰ ਸੁਨਹੁ ਰੇ ਸੰਤਹੁ ਕੀਟੀ ਪਰਬਤੁ ਖਾਇਆ ॥
कहत कबीर सुनहु रे संतहु कीटी परबतु खाइआ ॥

कथयति कबीरः शृणु सन्तः - पिपीलिका गिरिम् खादितवती।

ਕਛੂਆ ਕਹੈ ਅੰਗਾਰ ਭਿ ਲੋਰਉ ਲੂਕੀ ਸਬਦੁ ਸੁਨਾਇਆ ॥੪॥੬॥
कछूआ कहै अंगार भि लोरउ लूकी सबदु सुनाइआ ॥४॥६॥

कच्छपः वदति, "मम अपि ज्वलन्तं अङ्गारं आवश्यकम्।" शबदस्य रहस्यमिदं शृणुत। ||४||६||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਬਟੂਆ ਏਕੁ ਬਹਤਰਿ ਆਧਾਰੀ ਏਕੋ ਜਿਸਹਿ ਦੁਆਰਾ ॥
बटूआ एकु बहतरि आधारी एको जिसहि दुआरा ॥

शरीरं द्वासप्ततिकक्षयुक्तं पुटं, एकं उद्घाटनं च, दशमद्वारम्।

ਨਵੈ ਖੰਡ ਕੀ ਪ੍ਰਿਥਮੀ ਮਾਗੈ ਸੋ ਜੋਗੀ ਜਗਿ ਸਾਰਾ ॥੧॥
नवै खंड की प्रिथमी मागै सो जोगी जगि सारा ॥१॥

स एव अस्मिन् पृथिव्यां वास्तविकः योगी अस्ति, यः नवप्रदेशानां आदिमं जगत् याचते। ||१||

ਐਸਾ ਜੋਗੀ ਨਉ ਨਿਧਿ ਪਾਵੈ ॥
ऐसा जोगी नउ निधि पावै ॥

तादृशः योगी नव निधिं प्राप्नोति।

ਤਲ ਕਾ ਬ੍ਰਹਮੁ ਲੇ ਗਗਨਿ ਚਰਾਵੈ ॥੧॥ ਰਹਾਉ ॥
तल का ब्रहमु ले गगनि चरावै ॥१॥ रहाउ ॥

सः अधस्तात् आत्मानं उत्थापयति, दशमद्वारस्य आकाशं यावत्। ||१||विराम||

ਖਿੰਥਾ ਗਿਆਨ ਧਿਆਨ ਕਰਿ ਸੂਈ ਸਬਦੁ ਤਾਗਾ ਮਥਿ ਘਾਲੈ ॥
खिंथा गिआन धिआन करि सूई सबदु तागा मथि घालै ॥

सः आध्यात्मिकं प्रज्ञां स्वस्य पट्टिकायुक्तं कोटं, ध्यानं च स्वस्य सुईं करोति। शबद्वचनसूत्रं विवर्तयति।

ਪੰਚ ਤਤੁ ਕੀ ਕਰਿ ਮਿਰਗਾਣੀ ਗੁਰ ਕੈ ਮਾਰਗਿ ਚਾਲੈ ॥੨॥
पंच ततु की करि मिरगाणी गुर कै मारगि चालै ॥२॥

पञ्च तत्त्वानि स्वस्य मृगत्वचं उपविष्टुं कृत्वा गुरुमार्गं गच्छति। ||२||

ਦਇਆ ਫਾਹੁਰੀ ਕਾਇਆ ਕਰਿ ਧੂਈ ਦ੍ਰਿਸਟਿ ਕੀ ਅਗਨਿ ਜਲਾਵੈ ॥
दइआ फाहुरी काइआ करि धूई द्रिसटि की अगनि जलावै ॥

करुणं फाल्तुं करोति, शरीरं दारुं करोति, दिव्यदृष्ट्याग्निं प्रज्वालयति।

ਤਿਸ ਕਾ ਭਾਉ ਲਏ ਰਿਦ ਅੰਤਰਿ ਚਹੁ ਜੁਗ ਤਾੜੀ ਲਾਵੈ ॥੩॥
तिस का भाउ लए रिद अंतरि चहु जुग ताड़ी लावै ॥३॥

सः हृदये प्रेम्णः स्थापयति, चतुर्युगेषु गहनध्याने तिष्ठति । ||३||

ਸਭ ਜੋਗਤਣ ਰਾਮ ਨਾਮੁ ਹੈ ਜਿਸ ਕਾ ਪਿੰਡੁ ਪਰਾਨਾ ॥
सभ जोगतण राम नामु है जिस का पिंडु पराना ॥

सर्वः योगः भगवतः नाम्ना अस्ति; शरीरं प्राणाश्वासश्च तस्यैव भवति।

ਕਹੁ ਕਬੀਰ ਜੇ ਕਿਰਪਾ ਧਾਰੈ ਦੇਇ ਸਚਾ ਨੀਸਾਨਾ ॥੪॥੭॥
कहु कबीर जे किरपा धारै देइ सचा नीसाना ॥४॥७॥

कबीरः वदति, यदि ईश्वरः स्वस्य अनुग्रहं ददाति तर्हि सः सत्यस्य चिह्नं ददाति। ||४||७||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਹਿੰਦੂ ਤੁਰਕ ਕਹਾ ਤੇ ਆਏ ਕਿਨਿ ਏਹ ਰਾਹ ਚਲਾਈ ॥
हिंदू तुरक कहा ते आए किनि एह राह चलाई ॥

हिन्दुः मुसलमानाश्च कुतः आगताः? तेषां भिन्नमार्गेषु केन स्थापिताः ?

ਦਿਲ ਮਹਿ ਸੋਚਿ ਬਿਚਾਰਿ ਕਵਾਦੇ ਭਿਸਤ ਦੋਜਕ ਕਿਨਿ ਪਾਈ ॥੧॥
दिल महि सोचि बिचारि कवादे भिसत दोजक किनि पाई ॥१॥

एतत् चिन्तयस्व मनसि चिन्त्य दुष्टाभिप्रायजनाः। स्वर्गं नरकं च कः गमिष्यति ? ||१||

ਕਾਜੀ ਤੈ ਕਵਨ ਕਤੇਬ ਬਖਾਨੀ ॥
काजी तै कवन कतेब बखानी ॥

हे काजी, भवता कः पुस्तकः पठितः ?

ਪੜ੍ਹਤ ਗੁਨਤ ਐਸੇ ਸਭ ਮਾਰੇ ਕਿਨਹੂੰ ਖਬਰਿ ਨ ਜਾਨੀ ॥੧॥ ਰਹਾਉ ॥
पढ़त गुनत ऐसे सभ मारे किनहूं खबरि न जानी ॥१॥ रहाउ ॥

एतादृशाः विद्वांसः छात्राः च सर्वे मृताः, तेषु कश्चन अपि अन्तः अर्थं न आविष्कृतवान् । ||१||विराम||

ਸਕਤਿ ਸਨੇਹੁ ਕਰਿ ਸੁੰਨਤਿ ਕਰੀਐ ਮੈ ਨ ਬਦਉਗਾ ਭਾਈ ॥
सकति सनेहु करि सुंनति करीऐ मै न बदउगा भाई ॥

स्त्रीप्रेमात् खतना क्रियते; अहं तस्मिन् न विश्वसामि हे दैवभ्रातरः।

ਜਉ ਰੇ ਖੁਦਾਇ ਮੋਹਿ ਤੁਰਕੁ ਕਰੈਗਾ ਆਪਨ ਹੀ ਕਟਿ ਜਾਈ ॥੨॥
जउ रे खुदाइ मोहि तुरकु करैगा आपन ही कटि जाई ॥२॥

यदि ईश्वरः मां मुसलमानः भवितुम् इच्छति तर्हि स्वयमेव च्छिन्नः स्यात्। ||२||

ਸੁੰਨਤਿ ਕੀਏ ਤੁਰਕੁ ਜੇ ਹੋਇਗਾ ਅਉਰਤ ਕਾ ਕਿਆ ਕਰੀਐ ॥
सुंनति कीए तुरकु जे होइगा अउरत का किआ करीऐ ॥

यदि खतनायाः कारणेन मुसलमानः भवति तर्हि स्त्रियाः किम्?

ਅਰਧ ਸਰੀਰੀ ਨਾਰਿ ਨ ਛੋਡੈ ਤਾ ਤੇ ਹਿੰਦੂ ਹੀ ਰਹੀਐ ॥੩॥
अरध सरीरी नारि न छोडै ता ते हिंदू ही रहीऐ ॥३॥

सा पुरुषस्य शरीरस्य परार्धं, सा तं न त्यजति, अतः सः हिन्दुः एव तिष्ठति। ||३||

ਛਾਡਿ ਕਤੇਬ ਰਾਮੁ ਭਜੁ ਬਉਰੇ ਜੁਲਮ ਕਰਤ ਹੈ ਭਾਰੀ ॥
छाडि कतेब रामु भजु बउरे जुलम करत है भारी ॥

पवित्रपुस्तकानि त्यक्त्वा भगवन्तं स्मर मूर्ख, परेषां दुर्पीडनं त्यजतु।

ਕਬੀਰੈ ਪਕਰੀ ਟੇਕ ਰਾਮ ਕੀ ਤੁਰਕ ਰਹੇ ਪਚਿਹਾਰੀ ॥੪॥੮॥
कबीरै पकरी टेक राम की तुरक रहे पचिहारी ॥४॥८॥

कबीरः भगवतः समर्थनं गृहीतवान्, मुसलमाना: च सर्वथा असफलाः अभवन्। ||४||८||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਜਬ ਲਗੁ ਤੇਲੁ ਦੀਵੇ ਮੁਖਿ ਬਾਤੀ ਤਬ ਸੂਝੈ ਸਭੁ ਕੋਈ ॥
जब लगु तेलु दीवे मुखि बाती तब सूझै सभु कोई ॥

यावद् तैलं विटं च दीपे सर्वं प्रकाशते ।

ਸਨਕ ਸਨੰਦ ਅੰਤੁ ਨਹੀ ਪਾਇਆ ॥
सनक सनंद अंतु नही पाइआ ॥

सनकः सनन्दश्च ब्रह्मपुत्रौ भगवतः सीमां न प्राप्नुवन् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430