तन्त्रमन्त्राणि सर्वौषधानि च ये जानन्ति - ते अपि अन्ते म्रियन्ते। ||२||
ये राजशक्तिशासनं राजवितानसिंहासनानि बहूनि सुन्दरीः ।
सुपारीं कर्पूरं सुगन्धितं चन्दनतैलं च - अन्ते ते अपि म्रियन्ते। ||३||
मया सर्वे वेदपुराणसिमृताः अन्वेषिताः, परन्तु एतेषु कश्चन अपि कस्यचित् तारयितुं न शक्नोति।
कथयति कबीरः भगवन्तं ध्याय जन्ममरणं च निर्मूलयतु। ||४||५||
आसा : १.
गजः गिटारवादकः, वृषः ढोलकवादकः, काकः च झङ्कारं वादयति ।
स्कन्धं धारयन् गदः परितः नृत्यति, जलमहिषः भक्तिपूजनं करोति । ||१||
भगवता राजा हिमस्य पिष्टिकाः पच्यन्ते, .
किन्तु दुर्लभः अवगतिः एव तान् खादति। ||१||विराम||
स्वकुण्डे उपविश्य सिंहः ताम्बूलपत्राणि सज्जीकरोति, कस्तूरी च ताम्बूलानि आनयति ।
गृहे गृहे गत्वा मूषकः आनन्दगीतानि गायति, कच्छपः शङ्ख-शंखं फूत्करोति। ||२||
बांझस्य पुत्रः विवाहं कर्तुं गच्छति, तस्य कृते सुवर्णवितानं विसृतं भवति ।
सः सुन्दरीं लोभयन्तीं च युवतीं विवाहयति; शशः सिंहः च स्तुतिं गायन्ति। ||३||
कथयति कबीरः शृणु सन्तः - पिपीलिका गिरिम् खादितवती।
कच्छपः वदति, "मम अपि ज्वलन्तं अङ्गारं आवश्यकम्।" शबदस्य रहस्यमिदं शृणुत। ||४||६||
आसा : १.
शरीरं द्वासप्ततिकक्षयुक्तं पुटं, एकं उद्घाटनं च, दशमद्वारम्।
स एव अस्मिन् पृथिव्यां वास्तविकः योगी अस्ति, यः नवप्रदेशानां आदिमं जगत् याचते। ||१||
तादृशः योगी नव निधिं प्राप्नोति।
सः अधस्तात् आत्मानं उत्थापयति, दशमद्वारस्य आकाशं यावत्। ||१||विराम||
सः आध्यात्मिकं प्रज्ञां स्वस्य पट्टिकायुक्तं कोटं, ध्यानं च स्वस्य सुईं करोति। शबद्वचनसूत्रं विवर्तयति।
पञ्च तत्त्वानि स्वस्य मृगत्वचं उपविष्टुं कृत्वा गुरुमार्गं गच्छति। ||२||
करुणं फाल्तुं करोति, शरीरं दारुं करोति, दिव्यदृष्ट्याग्निं प्रज्वालयति।
सः हृदये प्रेम्णः स्थापयति, चतुर्युगेषु गहनध्याने तिष्ठति । ||३||
सर्वः योगः भगवतः नाम्ना अस्ति; शरीरं प्राणाश्वासश्च तस्यैव भवति।
कबीरः वदति, यदि ईश्वरः स्वस्य अनुग्रहं ददाति तर्हि सः सत्यस्य चिह्नं ददाति। ||४||७||
आसा : १.
हिन्दुः मुसलमानाश्च कुतः आगताः? तेषां भिन्नमार्गेषु केन स्थापिताः ?
एतत् चिन्तयस्व मनसि चिन्त्य दुष्टाभिप्रायजनाः। स्वर्गं नरकं च कः गमिष्यति ? ||१||
हे काजी, भवता कः पुस्तकः पठितः ?
एतादृशाः विद्वांसः छात्राः च सर्वे मृताः, तेषु कश्चन अपि अन्तः अर्थं न आविष्कृतवान् । ||१||विराम||
स्त्रीप्रेमात् खतना क्रियते; अहं तस्मिन् न विश्वसामि हे दैवभ्रातरः।
यदि ईश्वरः मां मुसलमानः भवितुम् इच्छति तर्हि स्वयमेव च्छिन्नः स्यात्। ||२||
यदि खतनायाः कारणेन मुसलमानः भवति तर्हि स्त्रियाः किम्?
सा पुरुषस्य शरीरस्य परार्धं, सा तं न त्यजति, अतः सः हिन्दुः एव तिष्ठति। ||३||
पवित्रपुस्तकानि त्यक्त्वा भगवन्तं स्मर मूर्ख, परेषां दुर्पीडनं त्यजतु।
कबीरः भगवतः समर्थनं गृहीतवान्, मुसलमाना: च सर्वथा असफलाः अभवन्। ||४||८||
आसा : १.
यावद् तैलं विटं च दीपे सर्वं प्रकाशते ।
सनकः सनन्दश्च ब्रह्मपुत्रौ भगवतः सीमां न प्राप्नुवन् ।