श्री गुरु ग्रन्थ साहिबः

पुटः - 1054


ਪੂਰੈ ਸਤਿਗੁਰਿ ਸੋਝੀ ਪਾਈ ॥
पूरै सतिगुरि सोझी पाई ॥

सिद्धसत्यगुरुणा एषा अवगमनं प्रदत्तम्।

ਏਕੋ ਨਾਮੁ ਮੰਨਿ ਵਸਾਈ ॥
एको नामु मंनि वसाई ॥

नाम एकनाम मया मनसि निहितम्।

ਨਾਮੁ ਜਪੀ ਤੈ ਨਾਮੁ ਧਿਆਈ ਮਹਲੁ ਪਾਇ ਗੁਣ ਗਾਹਾ ਹੇ ॥੧੧॥
नामु जपी तै नामु धिआई महलु पाइ गुण गाहा हे ॥११॥

नाम जपामि, नाम ध्यायामि च। तस्य गौरवं स्तुतिं गायन् अहं भगवतः सान्निध्यस्य भवनं प्रविशामि। ||११||

ਸੇਵਕ ਸੇਵਹਿ ਮੰਨਿ ਹੁਕਮੁ ਅਪਾਰਾ ॥
सेवक सेवहि मंनि हुकमु अपारा ॥

भृत्यः सेवते, अनन्तेश्वरस्य आज्ञां च पालते।

ਮਨਮੁਖ ਹੁਕਮੁ ਨ ਜਾਣਹਿ ਸਾਰਾ ॥
मनमुख हुकमु न जाणहि सारा ॥

स्वेच्छा मनमुखाः भगवतः आज्ञायाः मूल्यं न जानन्ति।

ਹੁਕਮੇ ਮੰਨੇ ਹੁਕਮੇ ਵਡਿਆਈ ਹੁਕਮੇ ਵੇਪਰਵਾਹਾ ਹੇ ॥੧੨॥
हुकमे मंने हुकमे वडिआई हुकमे वेपरवाहा हे ॥१२॥

भगवतः आज्ञायाः हुकमेण एकः उच्चः भवति; तस्य हुकमद्वारा एकः महिमा भवति; तस्य हुकमेण निश्चिन्ता भवति । ||१२||

ਗੁਰਪਰਸਾਦੀ ਹੁਕਮੁ ਪਛਾਣੈ ॥
गुरपरसादी हुकमु पछाणै ॥

गुरुप्रसादेन भगवतः हुकमं परिचिनोति।

ਧਾਵਤੁ ਰਾਖੈ ਇਕਤੁ ਘਰਿ ਆਣੈ ॥
धावतु राखै इकतु घरि आणै ॥

परिभ्रमणं मनः संयमितं, एकेश्वरस्य गृहं प्रति आनीयते।

ਨਾਮੇ ਰਾਤਾ ਸਦਾ ਬੈਰਾਗੀ ਨਾਮੁ ਰਤਨੁ ਮਨਿ ਤਾਹਾ ਹੇ ॥੧੩॥
नामे राता सदा बैरागी नामु रतनु मनि ताहा हे ॥१३॥

नामेन ओतप्रोतः सदा विरक्तः तिष्ठति; नामस्य मणिः मनसः अन्तः एव तिष्ठति। ||१३||

ਸਭ ਜਗ ਮਹਿ ਵਰਤੈ ਏਕੋ ਸੋਈ ॥
सभ जग महि वरतै एको सोई ॥

एकेश्वरः सर्वलोकेषु व्याप्तः अस्ति।

ਗੁਰਪਰਸਾਦੀ ਪਰਗਟੁ ਹੋਈ ॥
गुरपरसादी परगटु होई ॥

गुरुप्रसादेन सः प्रकाशितः भवति।

ਸਬਦੁ ਸਲਾਹਹਿ ਸੇ ਜਨ ਨਿਰਮਲ ਨਿਜ ਘਰਿ ਵਾਸਾ ਤਾਹਾ ਹੇ ॥੧੪॥
सबदु सलाहहि से जन निरमल निज घरि वासा ताहा हे ॥१४॥

ये विनयशीलाः सत्त्वाः शबदं स्तुवन्ति ते निर्मलाः; ते स्वस्य अन्तःकरणस्य गृहस्य अन्तः निवसन्ति। ||१४||

ਸਦਾ ਭਗਤ ਤੇਰੀ ਸਰਣਾਈ ॥
सदा भगत तेरी सरणाई ॥

भक्ताः सदा तिष्ठन्ति तव अभयारण्ये भगवन् |

ਅਗਮ ਅਗੋਚਰ ਕੀਮਤਿ ਨਹੀ ਪਾਈ ॥
अगम अगोचर कीमति नही पाई ॥

त्वं दुर्गमः अगाह्यः च असि; भवतः मूल्यं अनुमानितुं न शक्यते।

ਜਿਉ ਤੁਧੁ ਭਾਵਹਿ ਤਿਉ ਤੂ ਰਾਖਹਿ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਹਾ ਹੇ ॥੧੫॥
जिउ तुधु भावहि तिउ तू राखहि गुरमुखि नामु धिआहा हे ॥१५॥

यथा तव इच्छां रोचते, त्वं अस्मान् धारयसि; गुरमुखः नाम ध्यायति। ||१५||

ਸਦਾ ਸਦਾ ਤੇਰੇ ਗੁਣ ਗਾਵਾ ॥
सदा सदा तेरे गुण गावा ॥

सदा नित्यं भवतः गौरवं स्तुतिं गायामि।

ਸਚੇ ਸਾਹਿਬ ਤੇਰੈ ਮਨਿ ਭਾਵਾ ॥
सचे साहिब तेरै मनि भावा ॥

सच्चे भगवन् गुरो मम तव मनसः प्रियं भवेम् ।

ਨਾਨਕੁ ਸਾਚੁ ਕਹੈ ਬੇਨੰਤੀ ਸਚੁ ਦੇਵਹੁ ਸਚਿ ਸਮਾਹਾ ਹੇ ॥੧੬॥੧॥੧੦॥
नानकु साचु कहै बेनंती सचु देवहु सचि समाहा हे ॥१६॥१॥१०॥

नानकः एतां सत्यं प्रार्थनां करोति- भगवन् सत्येन मां आशीर्वादं ददातु, यथा अहं सत्ये विलीनः भवेयम्। ||१६||१||१०||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਸੇ ਵਡਭਾਗੀ ॥
सतिगुरु सेवनि से वडभागी ॥

ये सत्यगुरुं सेवन्ते ते अतीव भाग्यवन्तः।

ਅਨਦਿਨੁ ਸਾਚਿ ਨਾਮਿ ਲਿਵ ਲਾਗੀ ॥
अनदिनु साचि नामि लिव लागी ॥

रात्रौ दिवा च ते सच्चिदानन्देन सह प्रेम्णा सङ्गताः तिष्ठन्ति।

ਸਦਾ ਸੁਖਦਾਤਾ ਰਵਿਆ ਘਟ ਅੰਤਰਿ ਸਬਦਿ ਸਚੈ ਓਮਾਹਾ ਹੇ ॥੧॥
सदा सुखदाता रविआ घट अंतरि सबदि सचै ओमाहा हे ॥१॥

शान्तिदाता प्रभुः तेषां हृदयस्य गहने सदा तिष्ठति; ते शब्दस्य सत्यवचने आनन्दयन्ति। ||१||

ਨਦਰਿ ਕਰੇ ਤਾ ਗੁਰੂ ਮਿਲਾਏ ॥
नदरि करे ता गुरू मिलाए ॥

यदा भगवता प्रसादं ददाति तदा गुरुणा सह मिलति।

ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ॥
हरि का नामु मंनि वसाए ॥

भगवतः नाम मनसः अन्तः निहितम् अस्ति।

ਹਰਿ ਮਨਿ ਵਸਿਆ ਸਦਾ ਸੁਖਦਾਤਾ ਸਬਦੇ ਮਨਿ ਓਮਾਹਾ ਹੇ ॥੨॥
हरि मनि वसिआ सदा सुखदाता सबदे मनि ओमाहा हे ॥२॥

शान्तिदाता प्रभुः मनसः अन्तः सदा तिष्ठति; मनः शब्दवचनेन आनन्दितः भवति। ||२||

ਕ੍ਰਿਪਾ ਕਰੇ ਤਾ ਮੇਲਿ ਮਿਲਾਏ ॥
क्रिपा करे ता मेलि मिलाए ॥

यदा भगवता दयां ददाति तदा संयोगे एकीभवति।

ਹਉਮੈ ਮਮਤਾ ਸਬਦਿ ਜਲਾਏ ॥
हउमै ममता सबदि जलाए ॥

अहङ्कारः आसक्तिः च दह्यते शबादः |

ਸਦਾ ਮੁਕਤੁ ਰਹੈ ਇਕ ਰੰਗੀ ਨਾਹੀ ਕਿਸੈ ਨਾਲਿ ਕਾਹਾ ਹੇ ॥੩॥
सदा मुकतु रहै इक रंगी नाही किसै नालि काहा हे ॥३॥

एकस्य भगवतः प्रेमे सदा मुक्तः तिष्ठति; सः कस्यचित् सह विग्रहं न करोति। ||३||

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਘੋਰ ਅੰਧਾਰਾ ॥
बिनु सतिगुर सेवे घोर अंधारा ॥

सत्यगुरुसेवां विना केवलं पिच-कृष्णतमं भवति।

ਬਿਨੁ ਸਬਦੈ ਕੋਇ ਨ ਪਾਵੈ ਪਾਰਾ ॥
बिनु सबदै कोइ न पावै पारा ॥

शाबादं विना कोऽपि परं पारं न लङ्घयति।

ਜੋ ਸਬਦਿ ਰਾਤੇ ਮਹਾ ਬੈਰਾਗੀ ਸੋ ਸਚੁ ਸਬਦੇ ਲਾਹਾ ਹੇ ॥੪॥
जो सबदि राते महा बैरागी सो सचु सबदे लाहा हे ॥४॥

ये शबादना ओतप्रोताः, ते अतीव विरक्ताः। ते शबदस्य सत्यवचनस्य लाभं अर्जयन्ति। ||४||

ਦੁਖੁ ਸੁਖੁ ਕਰਤੈ ਧੁਰਿ ਲਿਖਿ ਪਾਇਆ ॥
दुखु सुखु करतै धुरि लिखि पाइआ ॥

दुःखं सुखं च प्रजापतिना पूर्वविहितम्।

ਦੂਜਾ ਭਾਉ ਆਪਿ ਵਰਤਾਇਆ ॥
दूजा भाउ आपि वरताइआ ॥

स्वयं द्वन्द्वप्रेमं व्याप्तं कृतवान् ।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਅਲਿਪਤੋ ਵਰਤੈ ਮਨਮੁਖ ਕਾ ਕਿਆ ਵੇਸਾਹਾ ਹੇ ॥੫॥
गुरमुखि होवै सु अलिपतो वरतै मनमुख का किआ वेसाहा हे ॥५॥

गुरमुखः भवति सः विरक्तः तिष्ठति; कथं कश्चित् स्वेच्छा मनमुखं विश्वसितुमर्हति। ||५||

ਸੇ ਮਨਮੁਖ ਜੋ ਸਬਦੁ ਨ ਪਛਾਣਹਿ ॥
से मनमुख जो सबदु न पछाणहि ॥

ये शबदं न परिचिनोति ते मनमुखाः।

ਗੁਰ ਕੇ ਭੈ ਕੀ ਸਾਰ ਨ ਜਾਣਹਿ ॥
गुर के भै की सार न जाणहि ॥

गुरुभयसारं न जानन्ति।

ਭੈ ਬਿਨੁ ਕਿਉ ਨਿਰਭਉ ਸਚੁ ਪਾਈਐ ਜਮੁ ਕਾਢਿ ਲਏਗਾ ਸਾਹਾ ਹੇ ॥੬॥
भै बिनु किउ निरभउ सचु पाईऐ जमु काढि लएगा साहा हे ॥६॥

अनेन भयेन विना कथं कश्चित् निर्भयं सत्येश्वरं लभेत् । मृत्युदूतः निःश्वासं बहिः आकर्षयिष्यति। ||६||

ਅਫਰਿਓ ਜਮੁ ਮਾਰਿਆ ਨ ਜਾਈ ॥
अफरिओ जमु मारिआ न जाई ॥

अविघ्नं मृत्युदूतं न हन्तुम् |

ਗੁਰ ਕੈ ਸਬਦੇ ਨੇੜਿ ਨ ਆਈ ॥
गुर कै सबदे नेड़ि न आई ॥

गुरुस्य शाबादस्य वचनं तस्य समीपगमनं निवारयति।

ਸਬਦੁ ਸੁਣੇ ਤਾ ਦੂਰਹੁ ਭਾਗੈ ਮਤੁ ਮਾਰੇ ਹਰਿ ਜੀਉ ਵੇਪਰਵਾਹਾ ਹੇ ॥੭॥
सबदु सुणे ता दूरहु भागै मतु मारे हरि जीउ वेपरवाहा हे ॥७॥

शबदस्य वचनं श्रुत्वा दूरं धावति। आत्मनिर्भरः प्रियेश्वरः तं हन्ति इति भीतः। ||७||

ਹਰਿ ਜੀਉ ਕੀ ਹੈ ਸਭ ਸਿਰਕਾਰਾ ॥
हरि जीउ की है सभ सिरकारा ॥

प्रियेश्वरः सर्वेभ्यः उपरि शासकः अस्ति।

ਏਹੁ ਜਮੁ ਕਿਆ ਕਰੇ ਵਿਚਾਰਾ ॥
एहु जमु किआ करे विचारा ॥

किं कर्तुं शक्नोति कृपणः मृत्युदूतः ।

ਹੁਕਮੀ ਬੰਦਾ ਹੁਕਮੁ ਕਮਾਵੈ ਹੁਕਮੇ ਕਢਦਾ ਸਾਹਾ ਹੇ ॥੮॥
हुकमी बंदा हुकमु कमावै हुकमे कढदा साहा हे ॥८॥

भगवतः आज्ञायाः हुकमस्य दासत्वेन मर्त्यः तस्य हुकमस्य अनुसारं कार्यं करोति। तस्य हुकमस्य मते सः निःश्वासात् वंचितः भवति । ||८||

ਗੁਰਮੁਖਿ ਸਾਚੈ ਕੀਆ ਅਕਾਰਾ ॥
गुरमुखि साचै कीआ अकारा ॥

गुरमुखः अवगच्छति यत् सच्चिदानन्देन सृष्टिः निर्मितवती।

ਗੁਰਮੁਖਿ ਪਸਰਿਆ ਸਭੁ ਪਾਸਾਰਾ ॥
गुरमुखि पसरिआ सभु पासारा ॥

गुरमुखः जानाति यत् भगवता सम्पूर्णं विस्तारं कृतम्।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਸਚੁ ਬੂਝੈ ਸਬਦਿ ਸਚੈ ਸੁਖੁ ਤਾਹਾ ਹੇ ॥੯॥
गुरमुखि होवै सो सचु बूझै सबदि सचै सुखु ताहा हे ॥९॥

यः गुरमुखः भवति, सः सत्यं भगवन्तं विज्ञायते। शबदस्य सत्यवचनेन सः शान्तिं प्राप्नोति। ||९||

ਗੁਰਮੁਖਿ ਜਾਤਾ ਕਰਮਿ ਬਿਧਾਤਾ ॥
गुरमुखि जाता करमि बिधाता ॥

गुरमुखः जानाति यत् भगवान् कर्मस्य शिल्पकारः अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430