सिद्धसत्यगुरुणा एषा अवगमनं प्रदत्तम्।
नाम एकनाम मया मनसि निहितम्।
नाम जपामि, नाम ध्यायामि च। तस्य गौरवं स्तुतिं गायन् अहं भगवतः सान्निध्यस्य भवनं प्रविशामि। ||११||
भृत्यः सेवते, अनन्तेश्वरस्य आज्ञां च पालते।
स्वेच्छा मनमुखाः भगवतः आज्ञायाः मूल्यं न जानन्ति।
भगवतः आज्ञायाः हुकमेण एकः उच्चः भवति; तस्य हुकमद्वारा एकः महिमा भवति; तस्य हुकमेण निश्चिन्ता भवति । ||१२||
गुरुप्रसादेन भगवतः हुकमं परिचिनोति।
परिभ्रमणं मनः संयमितं, एकेश्वरस्य गृहं प्रति आनीयते।
नामेन ओतप्रोतः सदा विरक्तः तिष्ठति; नामस्य मणिः मनसः अन्तः एव तिष्ठति। ||१३||
एकेश्वरः सर्वलोकेषु व्याप्तः अस्ति।
गुरुप्रसादेन सः प्रकाशितः भवति।
ये विनयशीलाः सत्त्वाः शबदं स्तुवन्ति ते निर्मलाः; ते स्वस्य अन्तःकरणस्य गृहस्य अन्तः निवसन्ति। ||१४||
भक्ताः सदा तिष्ठन्ति तव अभयारण्ये भगवन् |
त्वं दुर्गमः अगाह्यः च असि; भवतः मूल्यं अनुमानितुं न शक्यते।
यथा तव इच्छां रोचते, त्वं अस्मान् धारयसि; गुरमुखः नाम ध्यायति। ||१५||
सदा नित्यं भवतः गौरवं स्तुतिं गायामि।
सच्चे भगवन् गुरो मम तव मनसः प्रियं भवेम् ।
नानकः एतां सत्यं प्रार्थनां करोति- भगवन् सत्येन मां आशीर्वादं ददातु, यथा अहं सत्ये विलीनः भवेयम्। ||१६||१||१०||
मारू, तृतीय मेहलः १.
ये सत्यगुरुं सेवन्ते ते अतीव भाग्यवन्तः।
रात्रौ दिवा च ते सच्चिदानन्देन सह प्रेम्णा सङ्गताः तिष्ठन्ति।
शान्तिदाता प्रभुः तेषां हृदयस्य गहने सदा तिष्ठति; ते शब्दस्य सत्यवचने आनन्दयन्ति। ||१||
यदा भगवता प्रसादं ददाति तदा गुरुणा सह मिलति।
भगवतः नाम मनसः अन्तः निहितम् अस्ति।
शान्तिदाता प्रभुः मनसः अन्तः सदा तिष्ठति; मनः शब्दवचनेन आनन्दितः भवति। ||२||
यदा भगवता दयां ददाति तदा संयोगे एकीभवति।
अहङ्कारः आसक्तिः च दह्यते शबादः |
एकस्य भगवतः प्रेमे सदा मुक्तः तिष्ठति; सः कस्यचित् सह विग्रहं न करोति। ||३||
सत्यगुरुसेवां विना केवलं पिच-कृष्णतमं भवति।
शाबादं विना कोऽपि परं पारं न लङ्घयति।
ये शबादना ओतप्रोताः, ते अतीव विरक्ताः। ते शबदस्य सत्यवचनस्य लाभं अर्जयन्ति। ||४||
दुःखं सुखं च प्रजापतिना पूर्वविहितम्।
स्वयं द्वन्द्वप्रेमं व्याप्तं कृतवान् ।
गुरमुखः भवति सः विरक्तः तिष्ठति; कथं कश्चित् स्वेच्छा मनमुखं विश्वसितुमर्हति। ||५||
ये शबदं न परिचिनोति ते मनमुखाः।
गुरुभयसारं न जानन्ति।
अनेन भयेन विना कथं कश्चित् निर्भयं सत्येश्वरं लभेत् । मृत्युदूतः निःश्वासं बहिः आकर्षयिष्यति। ||६||
अविघ्नं मृत्युदूतं न हन्तुम् |
गुरुस्य शाबादस्य वचनं तस्य समीपगमनं निवारयति।
शबदस्य वचनं श्रुत्वा दूरं धावति। आत्मनिर्भरः प्रियेश्वरः तं हन्ति इति भीतः। ||७||
प्रियेश्वरः सर्वेभ्यः उपरि शासकः अस्ति।
किं कर्तुं शक्नोति कृपणः मृत्युदूतः ।
भगवतः आज्ञायाः हुकमस्य दासत्वेन मर्त्यः तस्य हुकमस्य अनुसारं कार्यं करोति। तस्य हुकमस्य मते सः निःश्वासात् वंचितः भवति । ||८||
गुरमुखः अवगच्छति यत् सच्चिदानन्देन सृष्टिः निर्मितवती।
गुरमुखः जानाति यत् भगवता सम्पूर्णं विस्तारं कृतम्।
यः गुरमुखः भवति, सः सत्यं भगवन्तं विज्ञायते। शबदस्य सत्यवचनेन सः शान्तिं प्राप्नोति। ||९||
गुरमुखः जानाति यत् भगवान् कर्मस्य शिल्पकारः अस्ति।