ईश्वरः विश्वपतिः सर्वेषां हृदयानाम् अन्तः निवसति; तया विना हृदयं सर्वथा नास्ति।
हे नानक गुरमुखाः सुखिनः, सद्गुणाः आत्मावधूः; तेभ्यः प्रभुः प्रकाशितः भवति। ||१९||
यदि त्वं मया सह प्रेमक्रीडां कर्तुम् इच्छसि ।
ततः शिरः हस्ते कृत्वा मम मार्गं पदानि स्थापयन्तु।
यदा त्वं पादं स्थापयसि अस्मिन् मार्गे ।
मम शिरः ददातु, जनमतस्य विषये किमपि ध्यानं न ददातु। ||२०||
मिथ्या मिथ्यालुब्धैः सह मैत्री। असत्यं तस्य आधारः।
न कश्चित् जानाति मुल्लाह कुत्र मृत्युः प्रहारं करिष्यति। ||२१||
आध्यात्मिकप्रज्ञां विना जनाः अज्ञानं पूजयन्ति।
अन्धकारे स्पृशन्ति द्वन्द्वप्रेमेण | ||२२||
गुरुं विना आध्यात्मिकं प्रज्ञा नास्ति; धर्मं विना ध्यानं नास्ति।
सत्यं विना श्रेयः नास्ति; पूंजीं विना तुल्यता नास्ति। ||२३||
मर्त्याः संसारे प्रेषिताः भवन्ति; ततः, ते उत्थाय गच्छन्ति च।
अस्मिन् आनन्दः नास्ति। ||२४||
रामचन्दः दुःखितः हृदयेन स्वसेनाः, बलानि च संयोजितवान् ।
तस्य सेवायां वानरसेना आसीत्; तस्य मनः शरीरं च युद्धे उत्सुकं जातम्।
रावणः स्वपत्नीं सीतां गृहीतवान्, लच्छ्मणः मृत्यवे शापितः अभवत् ।
हे नानक, प्रजापतिः प्रभुः सर्वेषां कर्ता; सः सर्वान् पश्यति, सृष्टिं च नाशयति। ||२५||
मनसि रामचन्दः सीतायाः लच्छ्मणस्य च शोकं कृतवान् ।
अथ, हनुमन्तं वानरदेवं स्मरन् तं समीपमागतम् |
ईश्वरः कर्मकर्त्ता इति न अवगच्छत् भ्रष्टासुरः ।
नानक स्वात्मसत्त्वस्य कर्माणि न मेटयितुं शक्यन्ते। ||२६||
चतुःघण्टापर्यन्तं लाहौर-नगरस्य भयंकरः विनाशः अभवत् । ||२७||
तृतीय मेहलः १.
लाहौर-नगरं अम्ब्रोसियल-अमृतस्य कुण्डम् अस्ति, यत् प्रशंसायाः गृहम् अस्ति । ||२८||
प्रथमः मेहलः : १.
समृद्धस्य कानि लक्षणानि सन्ति ? तस्य अन्नसञ्चयः कदापि न समाप्ताः भवन्ति।
तस्य गृहे समृद्धिः कन्यास्त्रीणां शब्दैः सह वसति।
तस्य गृहस्य सर्वाणि स्त्रियः निष्प्रयोजनानि विषये उद्घोषयन्ति, रोदन्ति च।
यत्किमपि गृह्णाति न प्रतिददाति। अधिकाधिकं अर्जयितुम् इच्छन् सः व्याकुलः असहजः च भवति। ||२९||
हरितपत्राणि कमले सुवर्णानि पुष्पाणि तव ।
का वेदना त्वां दग्धा, कृष्णं च शरीरम् । हे नानक मम शरीरं प्रहृतम्।
न मया तत् जलं प्राप्तम् यत् मम प्रियम्।
दृष्ट्वा मम शरीरं प्रफुल्लितं गभीरं सुन्दरं वर्णं धन्यम् । ||३०||
न कश्चित् दीर्घकालं जीवति यत् सर्वं स्वस्य इच्छां साधयितुं शक्नोति।
केवलं आध्यात्मिकज्ञानिनः एव सदा जीवन्ति; तेषां सहजजागरूकतायाः कृते सम्मानिताः भवन्ति।
शनैः शनैः जीवनं गच्छति, यद्यपि मर्त्यः तत् निरोधयितुं प्रयतते।
हे नानक, कस्मै वयं शिकायतुं शक्नुमः? मृत्युः कस्यचित् अनुमत्या विना प्राणान् हरति। ||३१||
सार्वभौमं भगवन्तं दोषं मा कुरु; यदा कश्चित् वृद्धः भवति तदा तस्य बुद्धिः तं त्यजति।
अन्धः जल्पति, बकबकं च करोति, ततः खाते पतति। ||३२||
सिद्धेश्वरः यत् किमपि करोति तत् सर्वं सिद्धम् अस्ति; न अति अल्पं, अतिशयेन वा।
गुरमुख इति ज्ञात्वा नानक सिद्धेश्वरे विलीयते मर्त्यः। ||३३||