श्री गुरु ग्रन्थ साहिबः

पुटः - 1412


ਸਭਨੀ ਘਟੀ ਸਹੁ ਵਸੈ ਸਹ ਬਿਨੁ ਘਟੁ ਨ ਕੋਇ ॥
सभनी घटी सहु वसै सह बिनु घटु न कोइ ॥

ईश्वरः विश्वपतिः सर्वेषां हृदयानाम् अन्तः निवसति; तया विना हृदयं सर्वथा नास्ति।

ਨਾਨਕ ਤੇ ਸੋਹਾਗਣੀ ਜਿਨੑਾ ਗੁਰਮੁਖਿ ਪਰਗਟੁ ਹੋਇ ॥੧੯॥
नानक ते सोहागणी जिना गुरमुखि परगटु होइ ॥१९॥

हे नानक गुरमुखाः सुखिनः, सद्गुणाः आत्मावधूः; तेभ्यः प्रभुः प्रकाशितः भवति। ||१९||

ਜਉ ਤਉ ਪ੍ਰੇਮ ਖੇਲਣ ਕਾ ਚਾਉ ॥
जउ तउ प्रेम खेलण का चाउ ॥

यदि त्वं मया सह प्रेमक्रीडां कर्तुम् इच्छसि ।

ਸਿਰੁ ਧਰਿ ਤਲੀ ਗਲੀ ਮੇਰੀ ਆਉ ॥
सिरु धरि तली गली मेरी आउ ॥

ततः शिरः हस्ते कृत्वा मम मार्गं पदानि स्थापयन्तु।

ਇਤੁ ਮਾਰਗਿ ਪੈਰੁ ਧਰੀਜੈ ॥
इतु मारगि पैरु धरीजै ॥

यदा त्वं पादं स्थापयसि अस्मिन् मार्गे ।

ਸਿਰੁ ਦੀਜੈ ਕਾਣਿ ਨ ਕੀਜੈ ॥੨੦॥
सिरु दीजै काणि न कीजै ॥२०॥

मम शिरः ददातु, जनमतस्य विषये किमपि ध्यानं न ददातु। ||२०||

ਨਾਲਿ ਕਿਰਾੜਾ ਦੋਸਤੀ ਕੂੜੈ ਕੂੜੀ ਪਾਇ ॥
नालि किराड़ा दोसती कूड़ै कूड़ी पाइ ॥

मिथ्या मिथ्यालुब्धैः सह मैत्री। असत्यं तस्य आधारः।

ਮਰਣੁ ਨ ਜਾਪੈ ਮੂਲਿਆ ਆਵੈ ਕਿਤੈ ਥਾਇ ॥੨੧॥
मरणु न जापै मूलिआ आवै कितै थाइ ॥२१॥

न कश्चित् जानाति मुल्लाह कुत्र मृत्युः प्रहारं करिष्यति। ||२१||

ਗਿਆਨ ਹੀਣੰ ਅਗਿਆਨ ਪੂਜਾ ॥
गिआन हीणं अगिआन पूजा ॥

आध्यात्मिकप्रज्ञां विना जनाः अज्ञानं पूजयन्ति।

ਅੰਧ ਵਰਤਾਵਾ ਭਾਉ ਦੂਜਾ ॥੨੨॥
अंध वरतावा भाउ दूजा ॥२२॥

अन्धकारे स्पृशन्ति द्वन्द्वप्रेमेण | ||२२||

ਗੁਰ ਬਿਨੁ ਗਿਆਨੁ ਧਰਮ ਬਿਨੁ ਧਿਆਨੁ ॥
गुर बिनु गिआनु धरम बिनु धिआनु ॥

गुरुं विना आध्यात्मिकं प्रज्ञा नास्ति; धर्मं विना ध्यानं नास्ति।

ਸਚ ਬਿਨੁ ਸਾਖੀ ਮੂਲੋ ਨ ਬਾਕੀ ॥੨੩॥
सच बिनु साखी मूलो न बाकी ॥२३॥

सत्यं विना श्रेयः नास्ति; पूंजीं विना तुल्यता नास्ति। ||२३||

ਮਾਣੂ ਘਲੈ ਉਠੀ ਚਲੈ ॥
माणू घलै उठी चलै ॥

मर्त्याः संसारे प्रेषिताः भवन्ति; ततः, ते उत्थाय गच्छन्ति च।

ਸਾਦੁ ਨਾਹੀ ਇਵੇਹੀ ਗਲੈ ॥੨੪॥
सादु नाही इवेही गलै ॥२४॥

अस्मिन् आनन्दः नास्ति। ||२४||

ਰਾਮੁ ਝੁਰੈ ਦਲ ਮੇਲਵੈ ਅੰਤਰਿ ਬਲੁ ਅਧਿਕਾਰ ॥
रामु झुरै दल मेलवै अंतरि बलु अधिकार ॥

रामचन्दः दुःखितः हृदयेन स्वसेनाः, बलानि च संयोजितवान् ।

ਬੰਤਰ ਕੀ ਸੈਨਾ ਸੇਵੀਐ ਮਨਿ ਤਨਿ ਜੁਝੁ ਅਪਾਰੁ ॥
बंतर की सैना सेवीऐ मनि तनि जुझु अपारु ॥

तस्य सेवायां वानरसेना आसीत्; तस्य मनः शरीरं च युद्धे उत्सुकं जातम्।

ਸੀਤਾ ਲੈ ਗਇਆ ਦਹਸਿਰੋ ਲਛਮਣੁ ਮੂਓ ਸਰਾਪਿ ॥
सीता लै गइआ दहसिरो लछमणु मूओ सरापि ॥

रावणः स्वपत्नीं सीतां गृहीतवान्, लच्छ्मणः मृत्यवे शापितः अभवत् ।

ਨਾਨਕ ਕਰਤਾ ਕਰਣਹਾਰੁ ਕਰਿ ਵੇਖੈ ਥਾਪਿ ਉਥਾਪਿ ॥੨੫॥
नानक करता करणहारु करि वेखै थापि उथापि ॥२५॥

हे नानक, प्रजापतिः प्रभुः सर्वेषां कर्ता; सः सर्वान् पश्यति, सृष्टिं च नाशयति। ||२५||

ਮਨ ਮਹਿ ਝੂਰੈ ਰਾਮਚੰਦੁ ਸੀਤਾ ਲਛਮਣ ਜੋਗੁ ॥
मन महि झूरै रामचंदु सीता लछमण जोगु ॥

मनसि रामचन्दः सीतायाः लच्छ्मणस्य च शोकं कृतवान् ।

ਹਣਵੰਤਰੁ ਆਰਾਧਿਆ ਆਇਆ ਕਰਿ ਸੰਜੋਗੁ ॥
हणवंतरु आराधिआ आइआ करि संजोगु ॥

अथ, हनुमन्तं वानरदेवं स्मरन् तं समीपमागतम् |

ਭੂਲਾ ਦੈਤੁ ਨ ਸਮਝਈ ਤਿਨਿ ਪ੍ਰਭ ਕੀਏ ਕਾਮ ॥
भूला दैतु न समझई तिनि प्रभ कीए काम ॥

ईश्वरः कर्मकर्त्ता इति न अवगच्छत् भ्रष्टासुरः ।

ਨਾਨਕ ਵੇਪਰਵਾਹੁ ਸੋ ਕਿਰਤੁ ਨ ਮਿਟਈ ਰਾਮ ॥੨੬॥
नानक वेपरवाहु सो किरतु न मिटई राम ॥२६॥

नानक स्वात्मसत्त्वस्य कर्माणि न मेटयितुं शक्यन्ते। ||२६||

ਲਾਹੌਰ ਸਹਰੁ ਜਹਰੁ ਕਹਰੁ ਸਵਾ ਪਹਰੁ ॥੨੭॥
लाहौर सहरु जहरु कहरु सवा पहरु ॥२७॥

चतुःघण्टापर्यन्तं लाहौर-नगरस्य भयंकरः विनाशः अभवत् । ||२७||

ਮਹਲਾ ੩ ॥
महला ३ ॥

तृतीय मेहलः १.

ਲਾਹੌਰ ਸਹਰੁ ਅੰਮ੍ਰਿਤਸਰੁ ਸਿਫਤੀ ਦਾ ਘਰੁ ॥੨੮॥
लाहौर सहरु अंम्रितसरु सिफती दा घरु ॥२८॥

लाहौर-नगरं अम्ब्रोसियल-अमृतस्य कुण्डम् अस्ति, यत् प्रशंसायाः गृहम् अस्ति । ||२८||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਉਦੋਸਾਹੈ ਕਿਆ ਨੀਸਾਨੀ ਤੋਟਿ ਨ ਆਵੈ ਅੰਨੀ ॥
उदोसाहै किआ नीसानी तोटि न आवै अंनी ॥

समृद्धस्य कानि लक्षणानि सन्ति ? तस्य अन्नसञ्चयः कदापि न समाप्ताः भवन्ति।

ਉਦੋਸੀਅ ਘਰੇ ਹੀ ਵੁਠੀ ਕੁੜਿੲਂੀ ਰੰਨੀ ਧੰਮੀ ॥
उदोसीअ घरे ही वुठी कुड़िइीं रंनी धंमी ॥

तस्य गृहे समृद्धिः कन्यास्त्रीणां शब्दैः सह वसति।

ਸਤੀ ਰੰਨੀ ਘਰੇ ਸਿਆਪਾ ਰੋਵਨਿ ਕੂੜੀ ਕੰਮੀ ॥
सती रंनी घरे सिआपा रोवनि कूड़ी कंमी ॥

तस्य गृहस्य सर्वाणि स्त्रियः निष्प्रयोजनानि विषये उद्घोषयन्ति, रोदन्ति च।

ਜੋ ਲੇਵੈ ਸੋ ਦੇਵੈ ਨਾਹੀ ਖਟੇ ਦੰਮ ਸਹੰਮੀ ॥੨੯॥
जो लेवै सो देवै नाही खटे दंम सहंमी ॥२९॥

यत्किमपि गृह्णाति न प्रतिददाति। अधिकाधिकं अर्जयितुम् इच्छन् सः व्याकुलः असहजः च भवति। ||२९||

ਪਬਰ ਤੂੰ ਹਰੀਆਵਲਾ ਕਵਲਾ ਕੰਚਨ ਵੰਨਿ ॥
पबर तूं हरीआवला कवला कंचन वंनि ॥

हरितपत्राणि कमले सुवर्णानि पुष्पाणि तव ।

ਕੈ ਦੋਖੜੈ ਸੜਿਓਹਿ ਕਾਲੀ ਹੋਈਆ ਦੇਹੁਰੀ ਨਾਨਕ ਮੈ ਤਨਿ ਭੰਗੁ ॥
कै दोखड़ै सड़िओहि काली होईआ देहुरी नानक मै तनि भंगु ॥

का वेदना त्वां दग्धा, कृष्णं च शरीरम् । हे नानक मम शरीरं प्रहृतम्।

ਜਾਣਾ ਪਾਣੀ ਨਾ ਲਹਾਂ ਜੈ ਸੇਤੀ ਮੇਰਾ ਸੰਗੁ ॥
जाणा पाणी ना लहां जै सेती मेरा संगु ॥

न मया तत् जलं प्राप्तम् यत् मम प्रियम्।

ਜਿਤੁ ਡਿਠੈ ਤਨੁ ਪਰਫੁੜੈ ਚੜੈ ਚਵਗਣਿ ਵੰਨੁ ॥੩੦॥
जितु डिठै तनु परफुड़ै चड़ै चवगणि वंनु ॥३०॥

दृष्ट्वा मम शरीरं प्रफुल्लितं गभीरं सुन्दरं वर्णं धन्यम् । ||३०||

ਰਜਿ ਨ ਕੋਈ ਜੀਵਿਆ ਪਹੁਚਿ ਨ ਚਲਿਆ ਕੋਇ ॥
रजि न कोई जीविआ पहुचि न चलिआ कोइ ॥

न कश्चित् दीर्घकालं जीवति यत् सर्वं स्वस्य इच्छां साधयितुं शक्नोति।

ਗਿਆਨੀ ਜੀਵੈ ਸਦਾ ਸਦਾ ਸੁਰਤੀ ਹੀ ਪਤਿ ਹੋਇ ॥
गिआनी जीवै सदा सदा सुरती ही पति होइ ॥

केवलं आध्यात्मिकज्ञानिनः एव सदा जीवन्ति; तेषां सहजजागरूकतायाः कृते सम्मानिताः भवन्ति।

ਸਰਫੈ ਸਰਫੈ ਸਦਾ ਸਦਾ ਏਵੈ ਗਈ ਵਿਹਾਇ ॥
सरफै सरफै सदा सदा एवै गई विहाइ ॥

शनैः शनैः जीवनं गच्छति, यद्यपि मर्त्यः तत् निरोधयितुं प्रयतते।

ਨਾਨਕ ਕਿਸ ਨੋ ਆਖੀਐ ਵਿਣੁ ਪੁਛਿਆ ਹੀ ਲੈ ਜਾਇ ॥੩੧॥
नानक किस नो आखीऐ विणु पुछिआ ही लै जाइ ॥३१॥

हे नानक, कस्मै वयं शिकायतुं शक्नुमः? मृत्युः कस्यचित् अनुमत्या विना प्राणान् हरति। ||३१||

ਦੋਸੁ ਨ ਦੇਅਹੁ ਰਾਇ ਨੋ ਮਤਿ ਚਲੈ ਜਾਂ ਬੁਢਾ ਹੋਵੈ ॥
दोसु न देअहु राइ नो मति चलै जां बुढा होवै ॥

सार्वभौमं भगवन्तं दोषं मा कुरु; यदा कश्चित् वृद्धः भवति तदा तस्य बुद्धिः तं त्यजति।

ਗਲਾਂ ਕਰੇ ਘਣੇਰੀਆ ਤਾਂ ਅੰਨੑੇ ਪਵਣਾ ਖਾਤੀ ਟੋਵੈ ॥੩੨॥
गलां करे घणेरीआ तां अंने पवणा खाती टोवै ॥३२॥

अन्धः जल्पति, बकबकं च करोति, ततः खाते पतति। ||३२||

ਪੂਰੇ ਕਾ ਕੀਆ ਸਭ ਕਿਛੁ ਪੂਰਾ ਘਟਿ ਵਧਿ ਕਿਛੁ ਨਾਹੀ ॥
पूरे का कीआ सभ किछु पूरा घटि वधि किछु नाही ॥

सिद्धेश्वरः यत् किमपि करोति तत् सर्वं सिद्धम् अस्ति; न अति अल्पं, अतिशयेन वा।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਐਸਾ ਜਾਣੈ ਪੂਰੇ ਮਾਂਹਿ ਸਮਾਂਹੀ ॥੩੩॥
नानक गुरमुखि ऐसा जाणै पूरे मांहि समांही ॥३३॥

गुरमुख इति ज्ञात्वा नानक सिद्धेश्वरे विलीयते मर्त्यः। ||३३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430