भगवतः विनयेन भगवतः सेवकस्य च भेदः नास्ति; सत्यमिदं विद्धि नानक। ||२९||
मर्त्यः मायां उलझति; सः विश्वेश्वरस्य नाम विस्मृतवान् अस्ति।
कथयति नानकः भगवन्तं न ध्यात्वा किम् अस्य मानवजीवनस्य प्रयोजनम्। ||३०||
मर्त्यः भगवन्तं न चिन्तयति; सः माया मद्येन अन्धः भवति।
वदति नानकः भगवन्तं न ध्यात्वा मृत्युपाशं गृह्यते। ||३१||
सुकाले परितः बहवः सहचराः सन्ति, परन्तु दुर्काले तु सर्वथा कोऽपि नास्ति ।
कथयति नानकः स्पन्दस्व भगवन्तं ध्याय; सः अन्ते भवतः एकमात्रः साहाय्यं समर्थनं च भविष्यति। ||३२||
मर्त्यजनाः असंख्यजीवनेषु नष्टाः भ्रान्ताः च भ्रमन्ति; तेषां मृत्युभयं कदापि न निवर्तते।
कथयति नानक स्पन्दस्व ध्याय भगवन्तं निर्भयेश्वरे वसिष्यसि। ||३३||
एतावता मया प्रयत्नः कृतः, परन्तु मम मनसः अभिमानः न निवृत्तः ।
दुरात्मने लीनास्मि नानक | हे देव, त्राहि मां ! ||३४||
बाल्यकालः, यौवनं, वृद्धावस्था च - एतान् जीवनस्य त्रयः चरणाः इति ज्ञातव्यम्।
वदति नानकः भगवन्तं ध्यानं विना सर्वं निष्प्रयोजनम्; भवन्तः एतस्य प्रशंसा अवश्यं कुर्वन्तु। ||३५||
त्वया यत् कर्तव्यम् आसीत् तत् न कृतम्; त्वं लोभजाले संलग्नः असि।
नानक, तव कालः गतः गतः; किमर्थं रोदिसि इदानीं अन्धमूर्ख? ||३६||
मनः मायां लीनः - न पलायितुं न शक्नोति सखे।
नानक, भित्ति चित्रितं चित्रमिव - तत् त्यक्तुं न शक्नोति। ||३७||
पुरुषः किमपि कामयति, परन्तु किमपि भिन्नं भवति।
सः अन्येषां वञ्चनाय षड्यन्त्रं करोति नानक, परन्तु तस्य स्थाने पाशं स्वस्य कण्ठे स्थापयति। ||३८||
जनाः शान्तिं सुखं च प्राप्तुं सर्वविधप्रयत्नाः कुर्वन्ति, परन्तु कोऽपि दुःखं अर्जयितुं न प्रयतते ।
कथयति नानक, शृणु मन: यत् ईश्वरं प्रीयते तत् सम्भवति। ||३९||
भिक्षाटनं जगत् भ्रमति, सर्वेषां दाता तु प्रभुः।
कथयति नानक, तस्य स्मरणं ध्याय, तव सर्वाणि कार्याणि सफलानि भविष्यन्ति। ||४०||
किमर्थं त्वं तादृशं मिथ्यागर्वं गृह्णासि ? भवता अवश्यं ज्ञातव्यं यत् जगत् केवलं स्वप्नम् एव अस्ति।
एतत् किमपि भवतः नास्ति; नानकः एतत् सत्यं घोषयति। ||४१||
त्वं स्वशरीरेण एतावत् गर्वितः असि; क्षणमात्रेण नश्यति सखे।
स्तुतिं जपेति स मर्त्यः नानक जयति जगत्। ||४२||
स हृदि भगवन्तं स्मरणं ध्यायति स मुक्तः - एतत् सम्यक् विद्धि।
तस्य पुरुषस्य भगवतः च भेदः नास्ति- नानक सत्यमिदं गृहाण । ||४३||
सः व्यक्तिः, यः मनसि ईश्वरभक्तिं न अनुभवति
- शूकरस्य वा श्वस्य वा शरीरं विद्धि नानक । ||४४||
श्वः स्वामिनः गृहं कदापि न त्यजति ।
हे नानक एवमेव स्पन्दनं कृत्वा भगवन्तं ध्याय एकचित्ततया एकबिन्दुचैतन्येन। ||४५||
ये पुण्यतीर्थयात्राम् कुर्वन्ति, संस्कारोपवासं कुर्वन्ति, दानार्थं च दानं कुर्वन्ति, अद्यापि मनसि गर्वम् कुर्वन्ति
- हे नानक, तेषां कर्माणि व्यर्थानि, यथा गजः स्नानं कृत्वा, ततः रजसि लुलति। ||४६||
शिरः कम्पते, पादाः स्तब्धाः, चक्षुषः जडाः दुर्बलाः च भवन्ति ।
वदति नानकः, एषा भवतः स्थितिः अस्ति। इदानीमपि त्वया भगवतः उदात्ततत्त्वस्य आस्वादनं न कृतम्। ||४७||