श्री गुरु ग्रन्थ साहिबः

पुटः - 1428


ਹਰਿ ਜਨ ਹਰਿ ਅੰਤਰੁ ਨਹੀ ਨਾਨਕ ਸਾਚੀ ਮਾਨੁ ॥੨੯॥
हरि जन हरि अंतरु नही नानक साची मानु ॥२९॥

भगवतः विनयेन भगवतः सेवकस्य च भेदः नास्ति; सत्यमिदं विद्धि नानक। ||२९||

ਮਨੁ ਮਾਇਆ ਮੈ ਫਧਿ ਰਹਿਓ ਬਿਸਰਿਓ ਗੋਬਿੰਦ ਨਾਮੁ ॥
मनु माइआ मै फधि रहिओ बिसरिओ गोबिंद नामु ॥

मर्त्यः मायां उलझति; सः विश्वेश्वरस्य नाम विस्मृतवान् अस्ति।

ਕਹੁ ਨਾਨਕ ਬਿਨੁ ਹਰਿ ਭਜਨ ਜੀਵਨ ਕਉਨੇ ਕਾਮ ॥੩੦॥
कहु नानक बिनु हरि भजन जीवन कउने काम ॥३०॥

कथयति नानकः भगवन्तं न ध्यात्वा किम् अस्य मानवजीवनस्य प्रयोजनम्। ||३०||

ਪ੍ਰਾਨੀ ਰਾਮੁ ਨ ਚੇਤਈ ਮਦਿ ਮਾਇਆ ਕੈ ਅੰਧੁ ॥
प्रानी रामु न चेतई मदि माइआ कै अंधु ॥

मर्त्यः भगवन्तं न चिन्तयति; सः माया मद्येन अन्धः भवति।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜਨ ਬਿਨੁ ਪਰਤ ਤਾਹਿ ਜਮ ਫੰਧ ॥੩੧॥
कहु नानक हरि भजन बिनु परत ताहि जम फंध ॥३१॥

वदति नानकः भगवन्तं न ध्यात्वा मृत्युपाशं गृह्यते। ||३१||

ਸੁਖ ਮੈ ਬਹੁ ਸੰਗੀ ਭਏ ਦੁਖ ਮੈ ਸੰਗਿ ਨ ਕੋਇ ॥
सुख मै बहु संगी भए दुख मै संगि न कोइ ॥

सुकाले परितः बहवः सहचराः सन्ति, परन्तु दुर्काले तु सर्वथा कोऽपि नास्ति ।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜੁ ਮਨਾ ਅੰਤਿ ਸਹਾਈ ਹੋਇ ॥੩੨॥
कहु नानक हरि भजु मना अंति सहाई होइ ॥३२॥

कथयति नानकः स्पन्दस्व भगवन्तं ध्याय; सः अन्ते भवतः एकमात्रः साहाय्यं समर्थनं च भविष्यति। ||३२||

ਜਨਮ ਜਨਮ ਭਰਮਤ ਫਿਰਿਓ ਮਿਟਿਓ ਨ ਜਮ ਕੋ ਤ੍ਰਾਸੁ ॥
जनम जनम भरमत फिरिओ मिटिओ न जम को त्रासु ॥

मर्त्यजनाः असंख्यजीवनेषु नष्टाः भ्रान्ताः च भ्रमन्ति; तेषां मृत्युभयं कदापि न निवर्तते।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜੁ ਮਨਾ ਨਿਰਭੈ ਪਾਵਹਿ ਬਾਸੁ ॥੩੩॥
कहु नानक हरि भजु मना निरभै पावहि बासु ॥३३॥

कथयति नानक स्पन्दस्व ध्याय भगवन्तं निर्भयेश्वरे वसिष्यसि। ||३३||

ਜਤਨ ਬਹੁਤੁ ਮੈ ਕਰਿ ਰਹਿਓ ਮਿਟਿਓ ਨ ਮਨ ਕੋ ਮਾਨੁ ॥
जतन बहुतु मै करि रहिओ मिटिओ न मन को मानु ॥

एतावता मया प्रयत्नः कृतः, परन्तु मम मनसः अभिमानः न निवृत्तः ।

ਦੁਰਮਤਿ ਸਿਉ ਨਾਨਕ ਫਧਿਓ ਰਾਖਿ ਲੇਹੁ ਭਗਵਾਨ ॥੩੪॥
दुरमति सिउ नानक फधिओ राखि लेहु भगवान ॥३४॥

दुरात्मने लीनास्मि नानक | हे देव, त्राहि मां ! ||३४||

ਬਾਲ ਜੁਆਨੀ ਅਰੁ ਬਿਰਧਿ ਫੁਨਿ ਤੀਨਿ ਅਵਸਥਾ ਜਾਨਿ ॥
बाल जुआनी अरु बिरधि फुनि तीनि अवसथा जानि ॥

बाल्यकालः, यौवनं, वृद्धावस्था च - एतान् जीवनस्य त्रयः चरणाः इति ज्ञातव्यम्।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜਨ ਬਿਨੁ ਬਿਰਥਾ ਸਭ ਹੀ ਮਾਨੁ ॥੩੫॥
कहु नानक हरि भजन बिनु बिरथा सभ ही मानु ॥३५॥

वदति नानकः भगवन्तं ध्यानं विना सर्वं निष्प्रयोजनम्; भवन्तः एतस्य प्रशंसा अवश्यं कुर्वन्तु। ||३५||

ਕਰਣੋ ਹੁਤੋ ਸੁ ਨਾ ਕੀਓ ਪਰਿਓ ਲੋਭ ਕੈ ਫੰਧ ॥
करणो हुतो सु ना कीओ परिओ लोभ कै फंध ॥

त्वया यत् कर्तव्यम् आसीत् तत् न कृतम्; त्वं लोभजाले संलग्नः असि।

ਨਾਨਕ ਸਮਿਓ ਰਮਿ ਗਇਓ ਅਬ ਕਿਉ ਰੋਵਤ ਅੰਧ ॥੩੬॥
नानक समिओ रमि गइओ अब किउ रोवत अंध ॥३६॥

नानक, तव कालः गतः गतः; किमर्थं रोदिसि इदानीं अन्धमूर्ख? ||३६||

ਮਨੁ ਮਾਇਆ ਮੈ ਰਮਿ ਰਹਿਓ ਨਿਕਸਤ ਨਾਹਿਨ ਮੀਤ ॥
मनु माइआ मै रमि रहिओ निकसत नाहिन मीत ॥

मनः मायां लीनः - न पलायितुं न शक्नोति सखे।

ਨਾਨਕ ਮੂਰਤਿ ਚਿਤ੍ਰ ਜਿਉ ਛਾਡਿਤ ਨਾਹਿਨ ਭੀਤਿ ॥੩੭॥
नानक मूरति चित्र जिउ छाडित नाहिन भीति ॥३७॥

नानक, भित्ति चित्रितं चित्रमिव - तत् त्यक्तुं न शक्नोति। ||३७||

ਨਰ ਚਾਹਤ ਕਛੁ ਅਉਰ ਅਉਰੈ ਕੀ ਅਉਰੈ ਭਈ ॥
नर चाहत कछु अउर अउरै की अउरै भई ॥

पुरुषः किमपि कामयति, परन्तु किमपि भिन्नं भवति।

ਚਿਤਵਤ ਰਹਿਓ ਠਗਉਰ ਨਾਨਕ ਫਾਸੀ ਗਲਿ ਪਰੀ ॥੩੮॥
चितवत रहिओ ठगउर नानक फासी गलि परी ॥३८॥

सः अन्येषां वञ्चनाय षड्यन्त्रं करोति नानक, परन्तु तस्य स्थाने पाशं स्वस्य कण्ठे स्थापयति। ||३८||

ਜਤਨ ਬਹੁਤ ਸੁਖ ਕੇ ਕੀਏ ਦੁਖ ਕੋ ਕੀਓ ਨ ਕੋਇ ॥
जतन बहुत सुख के कीए दुख को कीओ न कोइ ॥

जनाः शान्तिं सुखं च प्राप्तुं सर्वविधप्रयत्नाः कुर्वन्ति, परन्तु कोऽपि दुःखं अर्जयितुं न प्रयतते ।

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਹਰਿ ਭਾਵੈ ਸੋ ਹੋਇ ॥੩੯॥
कहु नानक सुनि रे मना हरि भावै सो होइ ॥३९॥

कथयति नानक, शृणु मन: यत् ईश्वरं प्रीयते तत् सम्भवति। ||३९||

ਜਗਤੁ ਭਿਖਾਰੀ ਫਿਰਤੁ ਹੈ ਸਭ ਕੋ ਦਾਤਾ ਰਾਮੁ ॥
जगतु भिखारी फिरतु है सभ को दाता रामु ॥

भिक्षाटनं जगत् भ्रमति, सर्वेषां दाता तु प्रभुः।

ਕਹੁ ਨਾਨਕ ਮਨ ਸਿਮਰੁ ਤਿਹ ਪੂਰਨ ਹੋਵਹਿ ਕਾਮ ॥੪੦॥
कहु नानक मन सिमरु तिह पूरन होवहि काम ॥४०॥

कथयति नानक, तस्य स्मरणं ध्याय, तव सर्वाणि कार्याणि सफलानि भविष्यन्ति। ||४०||

ਝੂਠੈ ਮਾਨੁ ਕਹਾ ਕਰੈ ਜਗੁ ਸੁਪਨੇ ਜਿਉ ਜਾਨੁ ॥
झूठै मानु कहा करै जगु सुपने जिउ जानु ॥

किमर्थं त्वं तादृशं मिथ्यागर्वं गृह्णासि ? भवता अवश्यं ज्ञातव्यं यत् जगत् केवलं स्वप्नम् एव अस्ति।

ਇਨ ਮੈ ਕਛੁ ਤੇਰੋ ਨਹੀ ਨਾਨਕ ਕਹਿਓ ਬਖਾਨਿ ॥੪੧॥
इन मै कछु तेरो नही नानक कहिओ बखानि ॥४१॥

एतत् किमपि भवतः नास्ति; नानकः एतत् सत्यं घोषयति। ||४१||

ਗਰਬੁ ਕਰਤੁ ਹੈ ਦੇਹ ਕੋ ਬਿਨਸੈ ਛਿਨ ਮੈ ਮੀਤ ॥
गरबु करतु है देह को बिनसै छिन मै मीत ॥

त्वं स्वशरीरेण एतावत् गर्वितः असि; क्षणमात्रेण नश्यति सखे।

ਜਿਹਿ ਪ੍ਰਾਨੀ ਹਰਿ ਜਸੁ ਕਹਿਓ ਨਾਨਕ ਤਿਹਿ ਜਗੁ ਜੀਤਿ ॥੪੨॥
जिहि प्रानी हरि जसु कहिओ नानक तिहि जगु जीति ॥४२॥

स्तुतिं जपेति स मर्त्यः नानक जयति जगत्। ||४२||

ਜਿਹ ਘਟਿ ਸਿਮਰਨੁ ਰਾਮ ਕੋ ਸੋ ਨਰੁ ਮੁਕਤਾ ਜਾਨੁ ॥
जिह घटि सिमरनु राम को सो नरु मुकता जानु ॥

स हृदि भगवन्तं स्मरणं ध्यायति स मुक्तः - एतत् सम्यक् विद्धि।

ਤਿਹਿ ਨਰ ਹਰਿ ਅੰਤਰੁ ਨਹੀ ਨਾਨਕ ਸਾਚੀ ਮਾਨੁ ॥੪੩॥
तिहि नर हरि अंतरु नही नानक साची मानु ॥४३॥

तस्य पुरुषस्य भगवतः च भेदः नास्ति- नानक सत्यमिदं गृहाण । ||४३||

ਏਕ ਭਗਤਿ ਭਗਵਾਨ ਜਿਹ ਪ੍ਰਾਨੀ ਕੈ ਨਾਹਿ ਮਨਿ ॥
एक भगति भगवान जिह प्रानी कै नाहि मनि ॥

सः व्यक्तिः, यः मनसि ईश्वरभक्तिं न अनुभवति

ਜੈਸੇ ਸੂਕਰ ਸੁਆਨ ਨਾਨਕ ਮਾਨੋ ਤਾਹਿ ਤਨੁ ॥੪੪॥
जैसे सूकर सुआन नानक मानो ताहि तनु ॥४४॥

- शूकरस्य वा श्वस्य वा शरीरं विद्धि नानक । ||४४||

ਸੁਆਮੀ ਕੋ ਗ੍ਰਿਹੁ ਜਿਉ ਸਦਾ ਸੁਆਨ ਤਜਤ ਨਹੀ ਨਿਤ ॥
सुआमी को ग्रिहु जिउ सदा सुआन तजत नही नित ॥

श्वः स्वामिनः गृहं कदापि न त्यजति ।

ਨਾਨਕ ਇਹ ਬਿਧਿ ਹਰਿ ਭਜਉ ਇਕ ਮਨਿ ਹੁਇ ਇਕ ਚਿਤਿ ॥੪੫॥
नानक इह बिधि हरि भजउ इक मनि हुइ इक चिति ॥४५॥

हे नानक एवमेव स्पन्दनं कृत्वा भगवन्तं ध्याय एकचित्ततया एकबिन्दुचैतन्येन। ||४५||

ਤੀਰਥ ਬਰਤ ਅਰੁ ਦਾਨ ਕਰਿ ਮਨ ਮੈ ਧਰੈ ਗੁਮਾਨੁ ॥
तीरथ बरत अरु दान करि मन मै धरै गुमानु ॥

ये पुण्यतीर्थयात्राम् कुर्वन्ति, संस्कारोपवासं कुर्वन्ति, दानार्थं च दानं कुर्वन्ति, अद्यापि मनसि गर्वम् कुर्वन्ति

ਨਾਨਕ ਨਿਹਫਲ ਜਾਤ ਤਿਹ ਜਿਉ ਕੁੰਚਰ ਇਸਨਾਨੁ ॥੪੬॥
नानक निहफल जात तिह जिउ कुंचर इसनानु ॥४६॥

- हे नानक, तेषां कर्माणि व्यर्थानि, यथा गजः स्नानं कृत्वा, ततः रजसि लुलति। ||४६||

ਸਿਰੁ ਕੰਪਿਓ ਪਗ ਡਗਮਗੇ ਨੈਨ ਜੋਤਿ ਤੇ ਹੀਨ ॥
सिरु कंपिओ पग डगमगे नैन जोति ते हीन ॥

शिरः कम्पते, पादाः स्तब्धाः, चक्षुषः जडाः दुर्बलाः च भवन्ति ।

ਕਹੁ ਨਾਨਕ ਇਹ ਬਿਧਿ ਭਈ ਤਊ ਨ ਹਰਿ ਰਸਿ ਲੀਨ ॥੪੭॥
कहु नानक इह बिधि भई तऊ न हरि रसि लीन ॥४७॥

वदति नानकः, एषा भवतः स्थितिः अस्ति। इदानीमपि त्वया भगवतः उदात्ततत्त्वस्य आस्वादनं न कृतम्। ||४७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430