षड्क्रमानुयायिनः धार्मिकवस्त्रधारिणः भ्रमन्ति, भ्रमन्ति च, परन्तु ते ईश्वरं न मिलन्ति।
ते चन्द्रोपवासं कुर्वन्ति, किन्तु तेषां निष्फलता।
ये वेदं सम्पूर्णतया पठन्ति, ते अद्यापि यथार्थस्य उदात्तं तत्त्वं न पश्यन्ति।
ललाटेषु विधिचिह्नानि प्रयोजयन्ति, शुद्धिस्नानं कुर्वन्ति, परन्तु ते अन्तः कृष्णाः भवन्ति ।
ते धार्मिकवस्त्रं धारयन्ति, परन्तु सत्यशिक्षणं विना ईश्वरः न लभ्यते।
भ्रष्टः, पुनः मार्गं विन्दति, यदि तस्य ललाटे तादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।
चक्षुषा गुरुं पश्यन् मानुषजीवनं अलङ्कृत्य उत्कर्षयति। ||१३||
दखनय, पंचम मेहलः १.
यत् न गमिष्यति तस्मिन् एव ध्यानं ददातु।
मिथ्याकर्माणि त्यक्त्वा सत्यगुरुं ध्याय । ||१||
पञ्चमः मेहलः १.
ईश्वरस्य प्रकाशः सर्वेषु व्याप्तः अस्ति, यथा जले प्रतिबिम्बितः चन्द्रः।
स्वयं प्रकाश्यते नानक ललाटे तादृशं दैवं यस्य ललाटे लिखितम्। ||२||
पञ्चमः मेहलः १.
एकस्य मुखं सुन्दरं भवति, भगवतः नाम जपन्, तस्य गौरवं स्तुतिं च गायति, चतुर्विंशतिघण्टाः।
हे नानक भगवतः प्राङ्गणे भवतः स्वीकारः करणीयः; निराश्रयाः अपि तत्र गृहं प्राप्नुवन्ति। ||३||
पौरी : १.
बहिर्धर्मवस्त्रधारणेन देवान्तज्ञः न लभ्यते।
एकं प्रियं भगवन्तं विना सर्वे निरर्थकं भ्रमन्ति।
तेषां मनः कुटुम्बसङ्गतियुक्तं भवति, अतः ते निरन्तरं गर्वेण प्रफुल्लिताः परिभ्रमन्ति।
अभिमानिनः जगति भ्रमन्ति; किमर्थं ते स्वधनेन एतावत् गर्विताः सन्ति?
तेषां गमनसमये तेषां धनं तेषां सह न गमिष्यति; क्षणमात्रेण गतं भवति ।
ते जगति भ्रमन्ति भगवतः आज्ञायाः हुकमस्य अनुसारम्।
यदा स्वस्य कर्म सक्रियः भवति तदा गुरुं लभते, तस्य माध्यमेन प्रभुः गुरुः च लभ्यते।
सः विनयशीलः भगवतः सेवां करोति तस्य कार्याणि भगवता निराकृतानि सन्ति। ||१४||
दखनय, पंचम मेहलः १.
सर्वे मुखेन वदन्ति, दुर्लभाः तु ये मृत्युं ज्ञायन्ते ।
नानकः एकेश्वरश्रद्धानां पादरजः | ||१||
पञ्चमः मेहलः १.
सः सर्वेषां अन्तः निवसति इति विद्धि; दुर्लभाः सन्ति ये एतत् अवगच्छन्ति।
तस्य नानक गुरुसमागमस्य शरीरे नास्ति व्याघ्रपर्दनम्। ||२||
पञ्चमः मेहलः १.
उपदेशभागिनां पादप्रक्षालितजले पिबामि।
मम सत्यं गुरुं द्रष्टुं मम शरीरं अनन्तप्रेमपूर्णम् अस्ति। ||३||
पौरी : १.
नाम विस्मृत्य निर्भयेश्वरस्य मायासक्तो भवति।
आगच्छति याति च भ्रमति, असंख्यावतारेषु नृत्यति।
सः स्ववचनं ददाति, परन्तु ततः पश्चात्तापं करोति। यत्किमपि वदति तत् सर्वं मिथ्या एव।
मिथ्या व्यक्तिः अन्तः खोटः भवति; सः सर्वथा अनृते मग्नः अस्ति।
सः भगवतः प्रतिशोधं कर्तुं प्रयतते, यः प्रतिशोधं न वहति; तादृशः मिथ्यालोभेन च फसति।
सच्चः राजा प्राइमल भगवान् ईश्वरः तं हन्ति यदा सः स्वस्य कृतं दृष्ट्वा।
तं पश्यति मृत्युदूतो दुःखेन जर्जति ।
समहस्तन्यायः क्रियते नानक सत्येश्वरस्य न्यायालये। ||१५||
दखनय, पंचम मेहलः १.
प्रातःकाले ईश्वरस्य नाम जपं कृत्वा गुरुपादध्यानं कुर्वन्तु।
जन्ममरणमलं मेट्यते, सत्येश्वरस्य महिमा स्तुतिं गायन्। ||१||
पञ्चमः मेहलः १.
शरीरं कृष्णं अन्धं शून्यं च नाम विना भगवतः नाम।
एकस्य जन्मं फलप्रदं नानक यस्य हृदि सच्चिगुरो निवसति। ||२||
पञ्चमः मेहलः १.
नेत्रेण मया ज्योतिः दृष्टः; तस्य विषये मम महती तृष्णा न शाम्यति।