श्री गुरु ग्रन्थ साहिबः

पुटः - 1099


ਖਟੁ ਦਰਸਨ ਭ੍ਰਮਤੇ ਫਿਰਹਿ ਨਹ ਮਿਲੀਐ ਭੇਖੰ ॥
खटु दरसन भ्रमते फिरहि नह मिलीऐ भेखं ॥

षड्क्रमानुयायिनः धार्मिकवस्त्रधारिणः भ्रमन्ति, भ्रमन्ति च, परन्तु ते ईश्वरं न मिलन्ति।

ਵਰਤ ਕਰਹਿ ਚੰਦ੍ਰਾਇਣਾ ਸੇ ਕਿਤੈ ਨ ਲੇਖੰ ॥
वरत करहि चंद्राइणा से कितै न लेखं ॥

ते चन्द्रोपवासं कुर्वन्ति, किन्तु तेषां निष्फलता।

ਬੇਦ ਪੜਹਿ ਸੰਪੂਰਨਾ ਤਤੁ ਸਾਰ ਨ ਪੇਖੰ ॥
बेद पड़हि संपूरना ततु सार न पेखं ॥

ये वेदं सम्पूर्णतया पठन्ति, ते अद्यापि यथार्थस्य उदात्तं तत्त्वं न पश्यन्ति।

ਤਿਲਕੁ ਕਢਹਿ ਇਸਨਾਨੁ ਕਰਿ ਅੰਤਰਿ ਕਾਲੇਖੰ ॥
तिलकु कढहि इसनानु करि अंतरि कालेखं ॥

ललाटेषु विधिचिह्नानि प्रयोजयन्ति, शुद्धिस्नानं कुर्वन्ति, परन्तु ते अन्तः कृष्णाः भवन्ति ।

ਭੇਖੀ ਪ੍ਰਭੂ ਨ ਲਭਈ ਵਿਣੁ ਸਚੀ ਸਿਖੰ ॥
भेखी प्रभू न लभई विणु सची सिखं ॥

ते धार्मिकवस्त्रं धारयन्ति, परन्तु सत्यशिक्षणं विना ईश्वरः न लभ्यते।

ਭੂਲਾ ਮਾਰਗਿ ਸੋ ਪਵੈ ਜਿਸੁ ਧੁਰਿ ਮਸਤਕਿ ਲੇਖੰ ॥
भूला मारगि सो पवै जिसु धुरि मसतकि लेखं ॥

भ्रष्टः, पुनः मार्गं विन्दति, यदि तस्य ललाटे तादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।

ਤਿਨਿ ਜਨਮੁ ਸਵਾਰਿਆ ਆਪਣਾ ਜਿਨਿ ਗੁਰੁ ਅਖੀ ਦੇਖੰ ॥੧੩॥
तिनि जनमु सवारिआ आपणा जिनि गुरु अखी देखं ॥१३॥

चक्षुषा गुरुं पश्यन् मानुषजीवनं अलङ्कृत्य उत्कर्षयति। ||१३||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਸੋ ਨਿਵਾਹੂ ਗਡਿ ਜੋ ਚਲਾਊ ਨ ਥੀਐ ॥
सो निवाहू गडि जो चलाऊ न थीऐ ॥

यत् न गमिष्यति तस्मिन् एव ध्यानं ददातु।

ਕਾਰ ਕੂੜਾਵੀ ਛਡਿ ਸੰਮਲੁ ਸਚੁ ਧਣੀ ॥੧॥
कार कूड़ावी छडि संमलु सचु धणी ॥१॥

मिथ्याकर्माणि त्यक्त्वा सत्यगुरुं ध्याय । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਹਭ ਸਮਾਣੀ ਜੋਤਿ ਜਿਉ ਜਲ ਘਟਾਊ ਚੰਦ੍ਰਮਾ ॥
हभ समाणी जोति जिउ जल घटाऊ चंद्रमा ॥

ईश्वरस्य प्रकाशः सर्वेषु व्याप्तः अस्ति, यथा जले प्रतिबिम्बितः चन्द्रः।

ਪਰਗਟੁ ਥੀਆ ਆਪਿ ਨਾਨਕ ਮਸਤਕਿ ਲਿਖਿਆ ॥੨॥
परगटु थीआ आपि नानक मसतकि लिखिआ ॥२॥

स्वयं प्रकाश्यते नानक ललाटे तादृशं दैवं यस्य ललाटे लिखितम्। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮੁਖ ਸੁਹਾਵੇ ਨਾਮੁ ਚਉ ਆਠ ਪਹਰ ਗੁਣ ਗਾਉ ॥
मुख सुहावे नामु चउ आठ पहर गुण गाउ ॥

एकस्य मुखं सुन्दरं भवति, भगवतः नाम जपन्, तस्य गौरवं स्तुतिं च गायति, चतुर्विंशतिघण्टाः।

ਨਾਨਕ ਦਰਗਹ ਮੰਨੀਅਹਿ ਮਿਲੀ ਨਿਥਾਵੇ ਥਾਉ ॥੩॥
नानक दरगह मंनीअहि मिली निथावे थाउ ॥३॥

हे नानक भगवतः प्राङ्गणे भवतः स्वीकारः करणीयः; निराश्रयाः अपि तत्र गृहं प्राप्नुवन्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਬਾਹਰ ਭੇਖਿ ਨ ਪਾਈਐ ਪ੍ਰਭੁ ਅੰਤਰਜਾਮੀ ॥
बाहर भेखि न पाईऐ प्रभु अंतरजामी ॥

बहिर्धर्मवस्त्रधारणेन देवान्तज्ञः न लभ्यते।

ਇਕਸੁ ਹਰਿ ਜੀਉ ਬਾਹਰੀ ਸਭ ਫਿਰੈ ਨਿਕਾਮੀ ॥
इकसु हरि जीउ बाहरी सभ फिरै निकामी ॥

एकं प्रियं भगवन्तं विना सर्वे निरर्थकं भ्रमन्ति।

ਮਨੁ ਰਤਾ ਕੁਟੰਬ ਸਿਉ ਨਿਤ ਗਰਬਿ ਫਿਰਾਮੀ ॥
मनु रता कुटंब सिउ नित गरबि फिरामी ॥

तेषां मनः कुटुम्बसङ्गतियुक्तं भवति, अतः ते निरन्तरं गर्वेण प्रफुल्लिताः परिभ्रमन्ति।

ਫਿਰਹਿ ਗੁਮਾਨੀ ਜਗ ਮਹਿ ਕਿਆ ਗਰਬਹਿ ਦਾਮੀ ॥
फिरहि गुमानी जग महि किआ गरबहि दामी ॥

अभिमानिनः जगति भ्रमन्ति; किमर्थं ते स्वधनेन एतावत् गर्विताः सन्ति?

ਚਲਦਿਆ ਨਾਲਿ ਨ ਚਲਈ ਖਿਨ ਜਾਇ ਬਿਲਾਮੀ ॥
चलदिआ नालि न चलई खिन जाइ बिलामी ॥

तेषां गमनसमये तेषां धनं तेषां सह न गमिष्यति; क्षणमात्रेण गतं भवति ।

ਬਿਚਰਦੇ ਫਿਰਹਿ ਸੰਸਾਰ ਮਹਿ ਹਰਿ ਜੀ ਹੁਕਾਮੀ ॥
बिचरदे फिरहि संसार महि हरि जी हुकामी ॥

ते जगति भ्रमन्ति भगवतः आज्ञायाः हुकमस्य अनुसारम्।

ਕਰਮੁ ਖੁਲਾ ਗੁਰੁ ਪਾਇਆ ਹਰਿ ਮਿਲਿਆ ਸੁਆਮੀ ॥
करमु खुला गुरु पाइआ हरि मिलिआ सुआमी ॥

यदा स्वस्य कर्म सक्रियः भवति तदा गुरुं लभते, तस्य माध्यमेन प्रभुः गुरुः च लभ्यते।

ਜੋ ਜਨੁ ਹਰਿ ਕਾ ਸੇਵਕੋ ਹਰਿ ਤਿਸ ਕੀ ਕਾਮੀ ॥੧੪॥
जो जनु हरि का सेवको हरि तिस की कामी ॥१४॥

सः विनयशीलः भगवतः सेवां करोति तस्य कार्याणि भगवता निराकृतानि सन्ति। ||१४||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਮੁਖਹੁ ਅਲਾਏ ਹਭ ਮਰਣੁ ਪਛਾਣੰਦੋ ਕੋਇ ॥
मुखहु अलाए हभ मरणु पछाणंदो कोइ ॥

सर्वे मुखेन वदन्ति, दुर्लभाः तु ये मृत्युं ज्ञायन्ते ।

ਨਾਨਕ ਤਿਨਾ ਖਾਕੁ ਜਿਨਾ ਯਕੀਨਾ ਹਿਕ ਸਿਉ ॥੧॥
नानक तिना खाकु जिना यकीना हिक सिउ ॥१॥

नानकः एकेश्वरश्रद्धानां पादरजः | ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜਾਣੁ ਵਸੰਦੋ ਮੰਝਿ ਪਛਾਣੂ ਕੋ ਹੇਕੜੋ ॥
जाणु वसंदो मंझि पछाणू को हेकड़ो ॥

सः सर्वेषां अन्तः निवसति इति विद्धि; दुर्लभाः सन्ति ये एतत् अवगच्छन्ति।

ਤੈ ਤਨਿ ਪੜਦਾ ਨਾਹਿ ਨਾਨਕ ਜੈ ਗੁਰੁ ਭੇਟਿਆ ॥੨॥
तै तनि पड़दा नाहि नानक जै गुरु भेटिआ ॥२॥

तस्य नानक गुरुसमागमस्य शरीरे नास्ति व्याघ्रपर्दनम्। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮਤੜੀ ਕਾਂਢ ਕੁਆਹ ਪਾਵ ਧੋਵੰਦੋ ਪੀਵਸਾ ॥
मतड़ी कांढ कुआह पाव धोवंदो पीवसा ॥

उपदेशभागिनां पादप्रक्षालितजले पिबामि।

ਮੂ ਤਨਿ ਪ੍ਰੇਮੁ ਅਥਾਹ ਪਸਣ ਕੂ ਸਚਾ ਧਣੀ ॥੩॥
मू तनि प्रेमु अथाह पसण कू सचा धणी ॥३॥

मम सत्यं गुरुं द्रष्टुं मम शरीरं अनन्तप्रेमपूर्णम् अस्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਿਰਭਉ ਨਾਮੁ ਵਿਸਾਰਿਆ ਨਾਲਿ ਮਾਇਆ ਰਚਾ ॥
निरभउ नामु विसारिआ नालि माइआ रचा ॥

नाम विस्मृत्य निर्भयेश्वरस्य मायासक्तो भवति।

ਆਵੈ ਜਾਇ ਭਵਾਈਐ ਬਹੁ ਜੋਨੀ ਨਚਾ ॥
आवै जाइ भवाईऐ बहु जोनी नचा ॥

आगच्छति याति च भ्रमति, असंख्यावतारेषु नृत्यति।

ਬਚਨੁ ਕਰੇ ਤੈ ਖਿਸਕਿ ਜਾਇ ਬੋਲੇ ਸਭੁ ਕਚਾ ॥
बचनु करे तै खिसकि जाइ बोले सभु कचा ॥

सः स्ववचनं ददाति, परन्तु ततः पश्चात्तापं करोति। यत्किमपि वदति तत् सर्वं मिथ्या एव।

ਅੰਦਰਹੁ ਥੋਥਾ ਕੂੜਿਆਰੁ ਕੂੜੀ ਸਭ ਖਚਾ ॥
अंदरहु थोथा कूड़िआरु कूड़ी सभ खचा ॥

मिथ्या व्यक्तिः अन्तः खोटः भवति; सः सर्वथा अनृते मग्नः अस्ति।

ਵੈਰੁ ਕਰੇ ਨਿਰਵੈਰ ਨਾਲਿ ਝੂਠੇ ਲਾਲਚਾ ॥
वैरु करे निरवैर नालि झूठे लालचा ॥

सः भगवतः प्रतिशोधं कर्तुं प्रयतते, यः प्रतिशोधं न वहति; तादृशः मिथ्यालोभेन च फसति।

ਮਾਰਿਆ ਸਚੈ ਪਾਤਿਸਾਹਿ ਵੇਖਿ ਧੁਰਿ ਕਰਮਚਾ ॥
मारिआ सचै पातिसाहि वेखि धुरि करमचा ॥

सच्चः राजा प्राइमल भगवान् ईश्वरः तं हन्ति यदा सः स्वस्य कृतं दृष्ट्वा।

ਜਮਦੂਤੀ ਹੈ ਹੇਰਿਆ ਦੁਖ ਹੀ ਮਹਿ ਪਚਾ ॥
जमदूती है हेरिआ दुख ही महि पचा ॥

तं पश्यति मृत्युदूतो दुःखेन जर्जति ।

ਹੋਆ ਤਪਾਵਸੁ ਧਰਮ ਕਾ ਨਾਨਕ ਦਰਿ ਸਚਾ ॥੧੫॥
होआ तपावसु धरम का नानक दरि सचा ॥१५॥

समहस्तन्यायः क्रियते नानक सत्येश्वरस्य न्यायालये। ||१५||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਪਰਭਾਤੇ ਪ੍ਰਭ ਨਾਮੁ ਜਪਿ ਗੁਰ ਕੇ ਚਰਣ ਧਿਆਇ ॥
परभाते प्रभ नामु जपि गुर के चरण धिआइ ॥

प्रातःकाले ईश्वरस्य नाम जपं कृत्वा गुरुपादध्यानं कुर्वन्तु।

ਜਨਮ ਮਰਣ ਮਲੁ ਉਤਰੈ ਸਚੇ ਕੇ ਗੁਣ ਗਾਇ ॥੧॥
जनम मरण मलु उतरै सचे के गुण गाइ ॥१॥

जन्ममरणमलं मेट्यते, सत्येश्वरस्य महिमा स्तुतिं गायन्। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਦੇਹ ਅੰਧਾਰੀ ਅੰਧੁ ਸੁੰਞੀ ਨਾਮ ਵਿਹੂਣੀਆ ॥
देह अंधारी अंधु सुंञी नाम विहूणीआ ॥

शरीरं कृष्णं अन्धं शून्यं च नाम विना भगवतः नाम।

ਨਾਨਕ ਸਫਲ ਜਨੰਮੁ ਜੈ ਘਟਿ ਵੁਠਾ ਸਚੁ ਧਣੀ ॥੨॥
नानक सफल जनंमु जै घटि वुठा सचु धणी ॥२॥

एकस्य जन्मं फलप्रदं नानक यस्य हृदि सच्चिगुरो निवसति। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਲੋਇਣ ਲੋਈ ਡਿਠ ਪਿਆਸ ਨ ਬੁਝੈ ਮੂ ਘਣੀ ॥
लोइण लोई डिठ पिआस न बुझै मू घणी ॥

नेत्रेण मया ज्योतिः दृष्टः; तस्य विषये मम महती तृष्णा न शाम्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430