चतुर्थ मेहलः १.
भगवता स्वयं महिमामहात्म्यं ददाति; तेषां पादयोः आगत्य पतनं जगत् स्वयं करोति।
अस्माभिः केवलं भयं कर्तव्यम्, यदि वयं स्वयमेव कार्याणि कर्तुं प्रयत्नशीलाः स्मः; प्रजापतिः सर्वथा स्वशक्तिं वर्धयति।
पश्यन्तु हे दैवभ्रातरः - एतत् प्रियसत्येश्वरस्य रङ्गमण्डपम् अस्ति; तस्य शक्तिः सर्वान् विनयेन नमति।
भगवता अस्माकं प्रभुः गुरुः च स्वभक्तानाम् रक्षणं रक्षणं च करोति; निन्दकानां दुष्टानां च मुखं कृष्णं करोति।
सत्यगुरुस्य महिमामहात्म्यं दिने दिने वर्धते; भगवान् स्वभक्तानाम् स्तुतिकीर्तनं निरन्तरं गायितुं प्रेरयति।
हे गुरसिख, भगवतः नाम, रात्रि दिन जप करें; सत्यगुरुद्वारा प्रजापतिः भवतः अन्तःगृहस्य अन्तः निवासं कर्तुं आगमिष्यति।
हे गुरसिखाः, सच्चिगुरुवचनं बाणी सत्यं, सर्वथा सत्यं इति विद्धि। प्रजापतिः स्वयं गुरुं जपं करोति।
प्रियः प्रभुः स्वस्य गुरसिखानां मुखं दीप्तिमत् करोति; सः समग्रं जगत् गुरुं ताडयति, स्तुतिं च करोति।
सेवकः नानकः भगवतः दासः; भगवान् एव स्वस्य दासस्य गौरवं रक्षति। ||२||
पौरी : १.
सच्चे भगवन् त्वमेव मे सच्चे भगवन् नृप ।
कृपया, मम अन्तः स्वनामस्य सच्चा निधिं रोपय; हे देव, अहं तव वणिक् अस्मि।
अहं सत्यं सेवयामि, सच्चे व्यवहारं करोमि; तव आश्चर्यं स्तुतिं जपामि।
ये विनयशीलाः सत्त्वाः प्रेम्णा भगवन्तं सेवन्ते, ते तं मिलन्ति; ते गुरुस्य शब्देन अलङ्कृताः सन्ति।
हे मम सच्चे भगवन् गुरो, त्वं अज्ञातः असि; गुरुस्य शाबादस्य वचनस्य माध्यमेन, त्वं प्रसिद्धः असि। ||१४||
सलोक, चतुर्थ मेहल : १.
यस्य हृदयं परमसूरया पूर्णं भवति, सः कदापि किमपि हितं न आगच्छति।
न कश्चित् तस्य वचने किमपि ध्यानं ददाति; सः केवलं मूर्खः एव, प्रान्तरे अनन्तं क्रन्दति।
यस्य हृदयं दुर्भावेन गपशपेन पूर्णं भवति, सः दुर्भावनापूर्णः गपशपः इति ज्ञायते; सः यत् किमपि करोति तत् सर्वं वृथा भवति।
रात्रौ दिवा सः अन्येषां विषये निरन्तरं गपशपं करोति; तस्य मुखं कृष्णं जातम्, सः तत् कस्मैचित् दर्शयितुं न शक्नोति।
शरीरं कर्मक्षेत्रं, अस्मिन् कलियुगस्य कृष्णयुगे; यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि।
न्यायः केवलं वचने एव न प्रवर्तते; यदि कश्चित् विषं खादति तर्हि सः म्रियते।
हे दैवभ्रातरः सच्चिदानन्दस्य न्यायं पश्यन्तु; यथा जनाः कुर्वन्ति तथा ते पुरस्कृताः भवन्ति।
भगवता सेवकं नानकं सम्पूर्णबोधं प्रदत्तम्; सः भगवतः न्यायालयस्य वचनं वदति, घोषयति च। ||१||
चतुर्थ मेहलः १.
ये गुरुतः पृथक् भवन्ति, तस्य नित्यं सान्निध्येऽपि - ते भगवतः प्राङ्गणे विश्रामस्थानं न प्राप्नुवन्ति।
यदि कश्चित् ताभिः जडमुखैः निन्दकैः सह मिलितुं गच्छति तर्हि तेषां थूकेन आवृतं मुखं प्राप्स्यति ।
ये सत्यगुरुणा शापिताः, ते सर्वलोकैः शापिताः। अनन्तं परिभ्रमन्ति।
ये स्वगुरुं सार्वजनिकरूपेण न प्रतिपादयन्ति ते विलपन्तः निःश्वसन्तः च भ्रमन्ति।
तेषां क्षुधा कदापि न गमिष्यति; नित्यं क्षुधापीडिताः रुदन्ति दुःखिताः |
तेषां वक्तव्यं कोऽपि न शृणोति; ते नित्यं भयं आतङ्कं च जीवन्ति, यावत् अन्ते ते म्रियन्ते।
ते सत्यगुरुस्य गौरवमहात्म्यं न सहन्ते, न च ते विश्रामस्थानं विन्दन्ति, इह वा इतः परं वा।
ये सत्यगुरुशाप्तैः सह मिलितुं निर्गच्छन्ति, तेषां सर्वान् मानावशेषान् नष्टं कुर्वन्ति।