श्री गुरु ग्रन्थ साहिबः

पुटः - 308


ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਜਿਨ ਕਉ ਆਪਿ ਦੇਇ ਵਡਿਆਈ ਜਗਤੁ ਭੀ ਆਪੇ ਆਣਿ ਤਿਨ ਕਉ ਪੈਰੀ ਪਾਏ ॥
जिन कउ आपि देइ वडिआई जगतु भी आपे आणि तिन कउ पैरी पाए ॥

भगवता स्वयं महिमामहात्म्यं ददाति; तेषां पादयोः आगत्य पतनं जगत् स्वयं करोति।

ਡਰੀਐ ਤਾਂ ਜੇ ਕਿਛੁ ਆਪ ਦੂ ਕੀਚੈ ਸਭੁ ਕਰਤਾ ਆਪਣੀ ਕਲਾ ਵਧਾਏ ॥
डरीऐ तां जे किछु आप दू कीचै सभु करता आपणी कला वधाए ॥

अस्माभिः केवलं भयं कर्तव्यम्, यदि वयं स्वयमेव कार्याणि कर्तुं प्रयत्नशीलाः स्मः; प्रजापतिः सर्वथा स्वशक्तिं वर्धयति।

ਦੇਖਹੁ ਭਾਈ ਏਹੁ ਅਖਾੜਾ ਹਰਿ ਪ੍ਰੀਤਮ ਸਚੇ ਕਾ ਜਿਨਿ ਆਪਣੈ ਜੋਰਿ ਸਭਿ ਆਣਿ ਨਿਵਾਏ ॥
देखहु भाई एहु अखाड़ा हरि प्रीतम सचे का जिनि आपणै जोरि सभि आणि निवाए ॥

पश्यन्तु हे दैवभ्रातरः - एतत् प्रियसत्येश्वरस्य रङ्गमण्डपम् अस्ति; तस्य शक्तिः सर्वान् विनयेन नमति।

ਆਪਣਿਆ ਭਗਤਾ ਕੀ ਰਖ ਕਰੇ ਹਰਿ ਸੁਆਮੀ ਨਿੰਦਕਾ ਦੁਸਟਾ ਕੇ ਮੁਹ ਕਾਲੇ ਕਰਾਏ ॥
आपणिआ भगता की रख करे हरि सुआमी निंदका दुसटा के मुह काले कराए ॥

भगवता अस्माकं प्रभुः गुरुः च स्वभक्तानाम् रक्षणं रक्षणं च करोति; निन्दकानां दुष्टानां च मुखं कृष्णं करोति।

ਸਤਿਗੁਰ ਕੀ ਵਡਿਆਈ ਨਿਤ ਚੜੈ ਸਵਾਈ ਹਰਿ ਕੀਰਤਿ ਭਗਤਿ ਨਿਤ ਆਪਿ ਕਰਾਏ ॥
सतिगुर की वडिआई नित चड़ै सवाई हरि कीरति भगति नित आपि कराए ॥

सत्यगुरुस्य महिमामहात्म्यं दिने दिने वर्धते; भगवान् स्वभक्तानाम् स्तुतिकीर्तनं निरन्तरं गायितुं प्रेरयति।

ਅਨਦਿਨੁ ਨਾਮੁ ਜਪਹੁ ਗੁਰਸਿਖਹੁ ਹਰਿ ਕਰਤਾ ਸਤਿਗੁਰੁ ਘਰੀ ਵਸਾਏ ॥
अनदिनु नामु जपहु गुरसिखहु हरि करता सतिगुरु घरी वसाए ॥

हे गुरसिख, भगवतः नाम, रात्रि दिन जप करें; सत्यगुरुद्वारा प्रजापतिः भवतः अन्तःगृहस्य अन्तः निवासं कर्तुं आगमिष्यति।

ਸਤਿਗੁਰ ਕੀ ਬਾਣੀ ਸਤਿ ਸਤਿ ਕਰਿ ਜਾਣਹੁ ਗੁਰਸਿਖਹੁ ਹਰਿ ਕਰਤਾ ਆਪਿ ਮੁਹਹੁ ਕਢਾਏ ॥
सतिगुर की बाणी सति सति करि जाणहु गुरसिखहु हरि करता आपि मुहहु कढाए ॥

हे गुरसिखाः, सच्चिगुरुवचनं बाणी सत्यं, सर्वथा सत्यं इति विद्धि। प्रजापतिः स्वयं गुरुं जपं करोति।

ਗੁਰਸਿਖਾ ਕੇ ਮੁਹ ਉਜਲੇ ਕਰੇ ਹਰਿ ਪਿਆਰਾ ਗੁਰ ਕਾ ਜੈਕਾਰੁ ਸੰਸਾਰਿ ਸਭਤੁ ਕਰਾਏ ॥
गुरसिखा के मुह उजले करे हरि पिआरा गुर का जैकारु संसारि सभतु कराए ॥

प्रियः प्रभुः स्वस्य गुरसिखानां मुखं दीप्तिमत् करोति; सः समग्रं जगत् गुरुं ताडयति, स्तुतिं च करोति।

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਕਾ ਦਾਸੁ ਹੈ ਹਰਿ ਦਾਸਨ ਕੀ ਹਰਿ ਪੈਜ ਰਖਾਏ ॥੨॥
जनु नानकु हरि का दासु है हरि दासन की हरि पैज रखाए ॥२॥

सेवकः नानकः भगवतः दासः; भगवान् एव स्वस्य दासस्य गौरवं रक्षति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਸਚਾ ਸਾਹਿਬੁ ਆਪਿ ਹੈ ਸਚੁ ਸਾਹ ਹਮਾਰੇ ॥
तू सचा साहिबु आपि है सचु साह हमारे ॥

सच्चे भगवन् त्वमेव मे सच्चे भगवन् नृप ।

ਸਚੁ ਪੂਜੀ ਨਾਮੁ ਦ੍ਰਿੜਾਇ ਪ੍ਰਭ ਵਣਜਾਰੇ ਥਾਰੇ ॥
सचु पूजी नामु द्रिड़ाइ प्रभ वणजारे थारे ॥

कृपया, मम अन्तः स्वनामस्य सच्चा निधिं रोपय; हे देव, अहं तव वणिक् अस्मि।

ਸਚੁ ਸੇਵਹਿ ਸਚੁ ਵਣੰਜਿ ਲੈਹਿ ਗੁਣ ਕਥਹ ਨਿਰਾਰੇ ॥
सचु सेवहि सचु वणंजि लैहि गुण कथह निरारे ॥

अहं सत्यं सेवयामि, सच्चे व्यवहारं करोमि; तव आश्चर्यं स्तुतिं जपामि।

ਸੇਵਕ ਭਾਇ ਸੇ ਜਨ ਮਿਲੇ ਗੁਰ ਸਬਦਿ ਸਵਾਰੇ ॥
सेवक भाइ से जन मिले गुर सबदि सवारे ॥

ये विनयशीलाः सत्त्वाः प्रेम्णा भगवन्तं सेवन्ते, ते तं मिलन्ति; ते गुरुस्य शब्देन अलङ्कृताः सन्ति।

ਤੂ ਸਚਾ ਸਾਹਿਬੁ ਅਲਖੁ ਹੈ ਗੁਰ ਸਬਦਿ ਲਖਾਰੇ ॥੧੪॥
तू सचा साहिबु अलखु है गुर सबदि लखारे ॥१४॥

हे मम सच्चे भगवन् गुरो, त्वं अज्ञातः असि; गुरुस्य शाबादस्य वचनस्य माध्यमेन, त्वं प्रसिद्धः असि। ||१४||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਜਿਸੁ ਅੰਦਰਿ ਤਾਤਿ ਪਰਾਈ ਹੋਵੈ ਤਿਸ ਦਾ ਕਦੇ ਨ ਹੋਵੀ ਭਲਾ ॥
जिसु अंदरि ताति पराई होवै तिस दा कदे न होवी भला ॥

यस्य हृदयं परमसूरया पूर्णं भवति, सः कदापि किमपि हितं न आगच्छति।

ਓਸ ਦੈ ਆਖਿਐ ਕੋਈ ਨ ਲਗੈ ਨਿਤ ਓਜਾੜੀ ਪੂਕਾਰੇ ਖਲਾ ॥
ओस दै आखिऐ कोई न लगै नित ओजाड़ी पूकारे खला ॥

न कश्चित् तस्य वचने किमपि ध्यानं ददाति; सः केवलं मूर्खः एव, प्रान्तरे अनन्तं क्रन्दति।

ਜਿਸੁ ਅੰਦਰਿ ਚੁਗਲੀ ਚੁਗਲੋ ਵਜੈ ਕੀਤਾ ਕਰਤਿਆ ਓਸ ਦਾ ਸਭੁ ਗਇਆ ॥
जिसु अंदरि चुगली चुगलो वजै कीता करतिआ ओस दा सभु गइआ ॥

यस्य हृदयं दुर्भावेन गपशपेन पूर्णं भवति, सः दुर्भावनापूर्णः गपशपः इति ज्ञायते; सः यत् किमपि करोति तत् सर्वं वृथा भवति।

ਨਿਤ ਚੁਗਲੀ ਕਰੇ ਅਣਹੋਦੀ ਪਰਾਈ ਮੁਹੁ ਕਢਿ ਨ ਸਕੈ ਓਸ ਦਾ ਕਾਲਾ ਭਇਆ ॥
नित चुगली करे अणहोदी पराई मुहु कढि न सकै ओस दा काला भइआ ॥

रात्रौ दिवा सः अन्येषां विषये निरन्तरं गपशपं करोति; तस्य मुखं कृष्णं जातम्, सः तत् कस्मैचित् दर्शयितुं न शक्नोति।

ਕਰਮ ਧਰਤੀ ਸਰੀਰੁ ਕਲਿਜੁਗ ਵਿਚਿ ਜੇਹਾ ਕੋ ਬੀਜੇ ਤੇਹਾ ਕੋ ਖਾਏ ॥
करम धरती सरीरु कलिजुग विचि जेहा को बीजे तेहा को खाए ॥

शरीरं कर्मक्षेत्रं, अस्मिन् कलियुगस्य कृष्णयुगे; यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि।

ਗਲਾ ਉਪਰਿ ਤਪਾਵਸੁ ਨ ਹੋਈ ਵਿਸੁ ਖਾਧੀ ਤਤਕਾਲ ਮਰਿ ਜਾਏ ॥
गला उपरि तपावसु न होई विसु खाधी ततकाल मरि जाए ॥

न्यायः केवलं वचने एव न प्रवर्तते; यदि कश्चित् विषं खादति तर्हि सः म्रियते।

ਭਾਈ ਵੇਖਹੁ ਨਿਆਉ ਸਚੁ ਕਰਤੇ ਕਾ ਜੇਹਾ ਕੋਈ ਕਰੇ ਤੇਹਾ ਕੋਈ ਪਾਏ ॥
भाई वेखहु निआउ सचु करते का जेहा कोई करे तेहा कोई पाए ॥

हे दैवभ्रातरः सच्चिदानन्दस्य न्यायं पश्यन्तु; यथा जनाः कुर्वन्ति तथा ते पुरस्कृताः भवन्ति।

ਜਨ ਨਾਨਕ ਕਉ ਸਭ ਸੋਝੀ ਪਾਈ ਹਰਿ ਦਰ ਕੀਆ ਬਾਤਾ ਆਖਿ ਸੁਣਾਏ ॥੧॥
जन नानक कउ सभ सोझी पाई हरि दर कीआ बाता आखि सुणाए ॥१॥

भगवता सेवकं नानकं सम्पूर्णबोधं प्रदत्तम्; सः भगवतः न्यायालयस्य वचनं वदति, घोषयति च। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹੋਦੈ ਪਰਤਖਿ ਗੁਰੂ ਜੋ ਵਿਛੁੜੇ ਤਿਨ ਕਉ ਦਰਿ ਢੋਈ ਨਾਹੀ ॥
होदै परतखि गुरू जो विछुड़े तिन कउ दरि ढोई नाही ॥

ये गुरुतः पृथक् भवन्ति, तस्य नित्यं सान्निध्येऽपि - ते भगवतः प्राङ्गणे विश्रामस्थानं न प्राप्नुवन्ति।

ਕੋਈ ਜਾਇ ਮਿਲੈ ਤਿਨ ਨਿੰਦਕਾ ਮੁਹ ਫਿਕੇ ਥੁਕ ਥੁਕ ਮੁਹਿ ਪਾਹੀ ॥
कोई जाइ मिलै तिन निंदका मुह फिके थुक थुक मुहि पाही ॥

यदि कश्चित् ताभिः जडमुखैः निन्दकैः सह मिलितुं गच्छति तर्हि तेषां थूकेन आवृतं मुखं प्राप्स्यति ।

ਜੋ ਸਤਿਗੁਰਿ ਫਿਟਕੇ ਸੇ ਸਭ ਜਗਤਿ ਫਿਟਕੇ ਨਿਤ ਭੰਭਲ ਭੂਸੇ ਖਾਹੀ ॥
जो सतिगुरि फिटके से सभ जगति फिटके नित भंभल भूसे खाही ॥

ये सत्यगुरुणा शापिताः, ते सर्वलोकैः शापिताः। अनन्तं परिभ्रमन्ति।

ਜਿਨ ਗੁਰੁ ਗੋਪਿਆ ਆਪਣਾ ਸੇ ਲੈਦੇ ਢਹਾ ਫਿਰਾਹੀ ॥
जिन गुरु गोपिआ आपणा से लैदे ढहा फिराही ॥

ये स्वगुरुं सार्वजनिकरूपेण न प्रतिपादयन्ति ते विलपन्तः निःश्वसन्तः च भ्रमन्ति।

ਤਿਨ ਕੀ ਭੁਖ ਕਦੇ ਨ ਉਤਰੈ ਨਿਤ ਭੁਖਾ ਭੁਖ ਕੂਕਾਹੀ ॥
तिन की भुख कदे न उतरै नित भुखा भुख कूकाही ॥

तेषां क्षुधा कदापि न गमिष्यति; नित्यं क्षुधापीडिताः रुदन्ति दुःखिताः |

ਓਨਾ ਦਾ ਆਖਿਆ ਕੋ ਨਾ ਸੁਣੈ ਨਿਤ ਹਉਲੇ ਹਉਲਿ ਮਰਾਹੀ ॥
ओना दा आखिआ को ना सुणै नित हउले हउलि मराही ॥

तेषां वक्तव्यं कोऽपि न शृणोति; ते नित्यं भयं आतङ्कं च जीवन्ति, यावत् अन्ते ते म्रियन्ते।

ਸਤਿਗੁਰ ਕੀ ਵਡਿਆਈ ਵੇਖਿ ਨ ਸਕਨੀ ਓਨਾ ਅਗੈ ਪਿਛੈ ਥਾਉ ਨਾਹੀ ॥
सतिगुर की वडिआई वेखि न सकनी ओना अगै पिछै थाउ नाही ॥

ते सत्यगुरुस्य गौरवमहात्म्यं न सहन्ते, न च ते विश्रामस्थानं विन्दन्ति, इह वा इतः परं वा।

ਜੋ ਸਤਿਗੁਰਿ ਮਾਰੇ ਤਿਨ ਜਾਇ ਮਿਲਹਿ ਰਹਦੀ ਖੁਹਦੀ ਸਭ ਪਤਿ ਗਵਾਹੀ ॥
जो सतिगुरि मारे तिन जाइ मिलहि रहदी खुहदी सभ पति गवाही ॥

ये सत्यगुरुशाप्तैः सह मिलितुं निर्गच्छन्ति, तेषां सर्वान् मानावशेषान् नष्टं कुर्वन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430