गोण्ड, पञ्चम मेहल : १.
केवलं भगवता राम रामेन सह व्यवहारं व्यापारं च कुरुत।
भगवान्, राम, राम, राम, आयुः प्राणस्य आश्रयः।
भगवतः राम राम राम स्तुतिकीर्तनं गायत |
भगवान् नित्यं सन्निहितः सर्वव्यापी। ||१||
विनयशीलसन्तैः सह मिलित्वा भगवतः नाम जपन्तु।
अयं सर्वेषु अमलतमः सिद्धः वृत्तिः । ||१||विराम||
सङ्गृह्य निधिं भगवतः धनं राम राम |
तव पोषणं भगवान् राम राम राम भवतु |
भगवन्तं रामं रामं कदापि न विस्मरन्तु।
तस्य दयायाः गुरुणा मम कृते एतत् प्रकाशितम् अस्ति। ||२||
भगवान्, राम, राम, राम, सदा अस्माकं सहायकः समर्थनः च अस्ति।
भगवान् राम राम राम प्रेम आलिंगन |
भगवता राम राम राम द्वारा निर्मल अभवम् |
असंख्यावताराणां पापानि अपहृतानि। ||३||
भगवन्नाममुच्चारणं जन्ममरणं च समाप्तम्।
भगवतः नाम पुनः पुनः लङ्घ्य भयङ्करं जगत्-सागरम् ।
प्रकाशमानः प्रभुः सर्वोच्चः अस्ति।
रात्रौ दिवा भृत्यः नानकः तं ध्यायति। ||४||८||१०||
गोण्ड, पञ्चम मेहल : १.
मम भगवता गुरुः पञ्च राक्षसान् निगृहीतवान्।
सः तान् जित्वा, भगवतः दासात् दूरं भयभीतः अकरोत्।
भगवतः भक्तस्य भवनं न लभन्ते।
मिलित्वा भगवतः विनयशीलाः सेवकाः आनन्दगीतानि गायन्ति। ||१||
पञ्च राक्षसाः सर्वलोकस्य शासकाः, २.
किन्तु भगवतः भक्तस्य जलवाहकाः एव सन्ति। ||१||विराम||
ते लोकात् करं संग्रहयन्ति, .
किन्तु ईश्वरभक्तानाम् आज्ञां प्रणमन्ति।
अविश्वासिनः निन्दकान् लुण्ठन्ति अपमानयन्ति च,
किन्तु पवित्रस्य पादौ मालिशं कुर्वन्ति, प्रक्षालन्ति च। ||२||
एकमाता पञ्च पुत्रान् जनयति स्म, .
सृष्टलोकस्य च क्रीडां प्रारभत।
त्रयः गुणाः संयोजिताः, ते उत्सवं कुर्वन्ति।
एतान् त्रयान् गुणान् परित्यज्य भगवतः विनयशीलाः सेवकाः तेभ्यः उपरि उत्तिष्ठन्ति। ||३||
स्वस्य दयायाः कृते सः स्वस्य विनयशीलानाम् सेवकानाम् उद्धारं करोति।
ते तस्य एव सन्ति, अतः पञ्चान् निष्कास्य तान् तारयति।
नानकः वदति, ईश्वरभक्तिः उदात्तः उदात्तः च अस्ति।
भक्तिं विना सर्वे केवलं व्यर्थतया अपव्ययन्ते। ||४||९||११||
गोण्ड, पञ्चम मेहल : १.
क्लेशाः क्लेशाः च भगवन्नाम्ना निर्मूलिताः भवन्ति।
वेदना निवर्तते, शान्तिः तस्य स्थानं गृह्णाति।
ध्यात्वा अम्ब्रोसियल नाम जपन् भगवतः नाम, अहं तुष्टः अस्मि।
सन्तप्रसादात् सर्वं फलं मया लब्धम् । ||१||
ध्यात्वा भगवन्तं विनयशीलं सेवकं पारं वहति ।
असंख्यावताराणां च पापानि हरन्ति। ||१||विराम||
गुरुपादौ मया हृदये निहिताः,
अग्निसागरं च लङ्घितवान्।
जन्ममरणयोः सर्वे दुःखदाः रोगाः निर्मूलिताः ।
आकाशसमाधिषु ईश्वरसक्तोऽस्मि। ||२||
सर्वेषु स्थानान्तरेषु च एकः अस्माकं प्रभुः स्वामी च समाहितः अस्ति।
सः सर्वहृदयानां अन्तःज्ञः अस्ति।
यं भगवता बोधेन आशीर्वादं ददाति,
चतुर्विंशतिघण्टाभिः ईश्वरस्य नाम जपति। ||३||
अन्तः गहने ईश्वरः एव तिष्ठति;
तस्य हृदयस्य अन्तः दिव्यं प्रकाशं प्रकाशते।
प्रेमभक्त्या भगवतः स्तुतिकीर्तनं गायन्तु।
ध्याय परमेश्वरं नानक त्राता भविष्यसि । ||४||१०||१२||
गोण्ड, पञ्चम मेहल : १.