श्री गुरु ग्रन्थ साहिबः

पुटः - 836


ਮਨ ਕੀ ਬਿਰਥਾ ਮਨ ਹੀ ਜਾਣੈ ਅਵਰੁ ਕਿ ਜਾਣੈ ਕੋ ਪੀਰ ਪਰਈਆ ॥੧॥
मन की बिरथा मन ही जाणै अवरु कि जाणै को पीर परईआ ॥१॥

मम मनसः पीडा मम मनसा एव ज्ञायते; कः परस्य दुःखं ज्ञातुं शक्नोति ? ||१||

ਰਾਮ ਗੁਰਿ ਮੋਹਨਿ ਮੋਹਿ ਮਨੁ ਲਈਆ ॥
राम गुरि मोहनि मोहि मनु लईआ ॥

भगवता गुरुः प्रलोभनकर्ता मम मनः प्रलोभितवान्।

ਹਉ ਆਕਲ ਬਿਕਲ ਭਈ ਗੁਰ ਦੇਖੇ ਹਉ ਲੋਟ ਪੋਟ ਹੋਇ ਪਈਆ ॥੧॥ ਰਹਾਉ ॥
हउ आकल बिकल भई गुर देखे हउ लोट पोट होइ पईआ ॥१॥ रहाउ ॥

अहं स्तब्धः विस्मितः च अस्मि, मम गुरुं पश्यन्; आश्चर्यानन्दक्षेत्रं प्रविष्टोऽस्मि । ||१||विराम||

ਹਉ ਨਿਰਖਤ ਫਿਰਉ ਸਭਿ ਦੇਸ ਦਿਸੰਤਰ ਮੈ ਪ੍ਰਭ ਦੇਖਨ ਕੋ ਬਹੁਤੁ ਮਨਿ ਚਈਆ ॥
हउ निरखत फिरउ सभि देस दिसंतर मै प्रभ देखन को बहुतु मनि चईआ ॥

अहं सर्वान् भूमिं विदेशान् च अन्वेष्य परिभ्रमामि; मम मनसः अन्तः मम ईश्वरं द्रष्टुं एतादृशी महती आकांक्षा अस्ति।

ਮਨੁ ਤਨੁ ਕਾਟਿ ਦੇਉ ਗੁਰ ਆਗੈ ਜਿਨਿ ਹਰਿ ਪ੍ਰਭ ਮਾਰਗੁ ਪੰਥੁ ਦਿਖਈਆ ॥੨॥
मनु तनु काटि देउ गुर आगै जिनि हरि प्रभ मारगु पंथु दिखईआ ॥२॥

मम मनः शरीरं च गुरुं यजामि, यः मम भगवतः ईश्वरस्य मार्गं, मार्गं दर्शितवान्। ||२||

ਕੋਈ ਆਣਿ ਸਦੇਸਾ ਦੇਇ ਪ੍ਰਭ ਕੇਰਾ ਰਿਦ ਅੰਤਰਿ ਮਨਿ ਤਨਿ ਮੀਠ ਲਗਈਆ ॥
कोई आणि सदेसा देइ प्रभ केरा रिद अंतरि मनि तनि मीठ लगईआ ॥

यदि कोऽपि मम कृते ईश्वरस्य वार्ताम् आनयिष्यति स्म; सः मम हृदये, मनसि, शरीरे च एतावत् मधुरः इव दृश्यते।

ਮਸਤਕੁ ਕਾਟਿ ਦੇਉ ਚਰਣਾ ਤਲਿ ਜੋ ਹਰਿ ਪ੍ਰਭੁ ਮੇਲੇ ਮੇਲਿ ਮਿਲਈਆ ॥੩॥
मसतकु काटि देउ चरणा तलि जो हरि प्रभु मेले मेलि मिलईआ ॥३॥

अहं मम शिरः छित्त्वा तस्य पादयोः अधः स्थापयिष्यामि यः मां मम भगवन् ईश्वरेण सह मिलितुं एकीभवितुं च नेति। ||३||

ਚਲੁ ਚਲੁ ਸਖੀ ਹਮ ਪ੍ਰਭੁ ਪਰਬੋਧਹ ਗੁਣ ਕਾਮਣ ਕਰਿ ਹਰਿ ਪ੍ਰਭੁ ਲਹੀਆ ॥
चलु चलु सखी हम प्रभु परबोधह गुण कामण करि हरि प्रभु लहीआ ॥

हे मम सहचराः गच्छामः, अस्माकं ईश्वरं च अवगच्छामः; गुणस्य मन्त्रेण, अस्माकं प्रभुं परमेश्वरं प्राप्नुमः।

ਭਗਤਿ ਵਛਲੁ ਉਆ ਕੋ ਨਾਮੁ ਕਹੀਅਤੁ ਹੈ ਸਰਣਿ ਪ੍ਰਭੂ ਤਿਸੁ ਪਾਛੈ ਪਈਆ ॥੪॥
भगति वछलु उआ को नामु कहीअतु है सरणि प्रभू तिसु पाछै पईआ ॥४॥

स भक्तानां कान्त इति उच्यते; ये ईश्वरस्य अभयारण्यम् अन्विषन्ति तेषां पदचिह्नानि अनुसरामः। ||४||

ਖਿਮਾ ਸੀਗਾਰ ਕਰੇ ਪ੍ਰਭ ਖੁਸੀਆ ਮਨਿ ਦੀਪਕ ਗੁਰ ਗਿਆਨੁ ਬਲਈਆ ॥
खिमा सीगार करे प्रभ खुसीआ मनि दीपक गुर गिआनु बलईआ ॥

यदि आत्मा वधूः करुणाक्षमायाः अलङ्कारं करोति तर्हि ईश्वरः प्रसन्नः भवति, तस्याः मनः गुरुप्रज्ञादीपेन प्रकाशितं भवति।

ਰਸਿ ਰਸਿ ਭੋਗ ਕਰੇ ਪ੍ਰਭੁ ਮੇਰਾ ਹਮ ਤਿਸੁ ਆਗੈ ਜੀਉ ਕਟਿ ਕਟਿ ਪਈਆ ॥੫॥
रसि रसि भोग करे प्रभु मेरा हम तिसु आगै जीउ कटि कटि पईआ ॥५॥

सुखेन आनन्देन च मम ईश्वरः तां रमते; अहं तस्मै मम आत्मानं एकैकं भागं समर्पयामि। ||५||

ਹਰਿ ਹਰਿ ਹਾਰੁ ਕੰਠਿ ਹੈ ਬਨਿਆ ਮਨੁ ਮੋਤੀਚੂਰੁ ਵਡ ਗਹਨ ਗਹਨਈਆ ॥
हरि हरि हारु कंठि है बनिआ मनु मोतीचूरु वड गहन गहनईआ ॥

भगवतः नाम हर हरं मम हारं कृतवान्; भक्त्या वर्णितं मम मनः किरीटमहिमा जटिलः अलङ्कारः अस्ति।

ਹਰਿ ਹਰਿ ਸਰਧਾ ਸੇਜ ਵਿਛਾਈ ਪ੍ਰਭੁ ਛੋਡਿ ਨ ਸਕੈ ਬਹੁਤੁ ਮਨਿ ਭਈਆ ॥੬॥
हरि हरि सरधा सेज विछाई प्रभु छोडि न सकै बहुतु मनि भईआ ॥६॥

मया भगवति श्रद्धाशयनं प्रसारितं हर, हर। तं त्यक्तुं न शक्नोमि - मम मनः तस्य प्रति एतादृशेन महता प्रेम्णा पूरितम् अस्ति। ||६||

ਕਹੈ ਪ੍ਰਭੁ ਅਵਰੁ ਅਵਰੁ ਕਿਛੁ ਕੀਜੈ ਸਭੁ ਬਾਦਿ ਸੀਗਾਰੁ ਫੋਕਟ ਫੋਕਟਈਆ ॥
कहै प्रभु अवरु अवरु किछु कीजै सभु बादि सीगारु फोकट फोकटईआ ॥

यदि ईश्वरः एकं वदति, आत्मावधूः च अन्यत् किमपि करोति तर्हि तस्याः सर्वे अलङ्काराः निष्प्रयोजनाः, मिथ्या च सन्ति।

ਕੀਓ ਸੀਗਾਰੁ ਮਿਲਣ ਕੈ ਤਾਈ ਪ੍ਰਭੁ ਲੀਓ ਸੁਹਾਗਨਿ ਥੂਕ ਮੁਖਿ ਪਈਆ ॥੭॥
कीओ सीगारु मिलण कै ताई प्रभु लीओ सुहागनि थूक मुखि पईआ ॥७॥

सा पतिं भगवन्तं मिलितुं स्वं अलङ्करोति, परन्तु तदपि, केवलं सद्गुणी आत्मा-वधूः एव ईश्वरं मिलति, परस्य मुखं च थूकति। ||७||

ਹਮ ਚੇਰੀ ਤੂ ਅਗਮ ਗੁਸਾਈ ਕਿਆ ਹਮ ਕਰਹ ਤੇਰੈ ਵਸਿ ਪਈਆ ॥
हम चेरी तू अगम गुसाई किआ हम करह तेरै वसि पईआ ॥

अहं तव हस्तिणी अगम्य जगत्पते; अहं स्वयमेव किं कर्तुं शक्नोमि? अहं तव अधिकारे अस्मि।

ਦਇਆ ਦੀਨ ਕਰਹੁ ਰਖਿ ਲੇਵਹੁ ਨਾਨਕ ਹਰਿ ਗੁਰ ਸਰਣਿ ਸਮਈਆ ॥੮॥੫॥੮॥
दइआ दीन करहु रखि लेवहु नानक हरि गुर सरणि समईआ ॥८॥५॥८॥

प्रभो, नम्राणां प्रति दयालुः भव, तान् तारय च; नानकः भगवतः अभयारण्यं प्रविष्टः, गुरुः च। ||८||५||८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੪ ॥
बिलावलु महला ४ ॥

बिलावल, चतुर्थ मेहल : १.

ਮੈ ਮਨਿ ਤਨਿ ਪ੍ਰੇਮੁ ਅਗਮ ਠਾਕੁਰ ਕਾ ਖਿਨੁ ਖਿਨੁ ਸਰਧਾ ਮਨਿ ਬਹੁਤੁ ਉਠਈਆ ॥
मै मनि तनि प्रेमु अगम ठाकुर का खिनु खिनु सरधा मनि बहुतु उठईआ ॥

मम मनः शरीरं च मम दुर्गमेश्वरं गुरुं च प्रेम्णा पूरितम् अस्ति। एकैकं क्षणं, अहं अपारश्रद्धया भक्त्या च परिपूर्णः अस्मि।

ਗੁਰ ਦੇਖੇ ਸਰਧਾ ਮਨ ਪੂਰੀ ਜਿਉ ਚਾਤ੍ਰਿਕ ਪ੍ਰਿਉ ਪ੍ਰਿਉ ਬੂੰਦ ਮੁਖਿ ਪਈਆ ॥੧॥
गुर देखे सरधा मन पूरी जिउ चात्रिक प्रिउ प्रिउ बूंद मुखि पईआ ॥१॥

गुरुं पश्यन् मम मनः श्रद्धा सिद्धा भवति, यथा गीतपक्षी रोदिति, रोदिति च, यावत् वर्षाबिन्दुः तस्य मुखं न पतति। ||१||

ਮਿਲੁ ਮਿਲੁ ਸਖੀ ਹਰਿ ਕਥਾ ਸੁਨਈਆ ॥
मिलु मिलु सखी हरि कथा सुनईआ ॥

मया सह सम्मिलिताः भव, सहचराः, भगवतः उपदेशं च मां शिक्षयतु।

ਸਤਿਗੁਰੁ ਦਇਆ ਕਰੇ ਪ੍ਰਭੁ ਮੇਲੇ ਮੈ ਤਿਸੁ ਆਗੈ ਸਿਰੁ ਕਟਿ ਕਟਿ ਪਈਆ ॥੧॥ ਰਹਾਉ ॥
सतिगुरु दइआ करे प्रभु मेले मै तिसु आगै सिरु कटि कटि पईआ ॥१॥ रहाउ ॥

सत्यगुरुः दयापूर्वकं मां ईश्वरेण सह एकीकृतवान्। शिरः छित्त्वा च खण्डितं कृत्वा तस्मै समर्पयामि । ||१||विराम||

ਰੋਮਿ ਰੋਮਿ ਮਨਿ ਤਨਿ ਇਕ ਬੇਦਨ ਮੈ ਪ੍ਰਭ ਦੇਖੇ ਬਿਨੁ ਨੀਦ ਨ ਪਈਆ ॥
रोमि रोमि मनि तनि इक बेदन मै प्रभ देखे बिनु नीद न पईआ ॥

मम शिरसि प्रत्येकं केशाः, मम मनः शरीरं च विरहदुःखान् भोगयन्ति; मम ईश्वरं विना अहं निद्रां कर्तुं न शक्नोमि।

ਬੈਦਕ ਨਾਟਿਕ ਦੇਖਿ ਭੁਲਾਨੇ ਮੈ ਹਿਰਦੈ ਮਨਿ ਤਨਿ ਪ੍ਰੇਮ ਪੀਰ ਲਗਈਆ ॥੨॥
बैदक नाटिक देखि भुलाने मै हिरदै मनि तनि प्रेम पीर लगईआ ॥२॥

वैद्याः वैद्याः च मां पश्यन्ति, भ्रान्ताः च भवन्ति। हृदयस्य, मनसः, शरीरस्य च अन्तः अहं दिव्यप्रेमस्य दुःखं अनुभवामि। ||२||

ਹਉ ਖਿਨੁ ਪਲੁ ਰਹਿ ਨ ਸਕਉ ਬਿਨੁ ਪ੍ਰੀਤਮ ਜਿਉ ਬਿਨੁ ਅਮਲੈ ਅਮਲੀ ਮਰਿ ਗਈਆ ॥
हउ खिनु पलु रहि न सकउ बिनु प्रीतम जिउ बिनु अमलै अमली मरि गईआ ॥

अहं क्षणं अपि क्षणमपि प्रियं विना जीवितुं न शक्नोमि, अफीमव्यसनिनः इव अफीमं विना जीवितुं न शक्नोति।

ਜਿਨ ਕਉ ਪਿਆਸ ਹੋਇ ਪ੍ਰਭ ਕੇਰੀ ਤਿਨੑ ਅਵਰੁ ਨ ਭਾਵੈ ਬਿਨੁ ਹਰਿ ਕੋ ਦੁਈਆ ॥੩॥
जिन कउ पिआस होइ प्रभ केरी तिन अवरु न भावै बिनु हरि को दुईआ ॥३॥

ये ईश्वरस्य तृष्णां कुर्वन्ति, ते अन्यं न प्रेम्णा भवन्ति। भगवन्तं विना अन्यः सर्वथा नास्ति। ||३||

ਕੋਈ ਆਨਿ ਆਨਿ ਮੇਰਾ ਪ੍ਰਭੂ ਮਿਲਾਵੈ ਹਉ ਤਿਸੁ ਵਿਟਹੁ ਬਲਿ ਬਲਿ ਘੁਮਿ ਗਈਆ ॥
कोई आनि आनि मेरा प्रभू मिलावै हउ तिसु विटहु बलि बलि घुमि गईआ ॥

यदि कश्चित् आगत्य मां ईश्वरेण सह एकीकरोति स्म; अहं तस्मै भक्तः, समर्पितः, यज्ञः अस्मि।

ਅਨੇਕ ਜਨਮ ਕੇ ਵਿਛੁੜੇ ਜਨ ਮੇਲੇ ਜਾ ਸਤਿ ਸਤਿ ਸਤਿਗੁਰ ਸਰਣਿ ਪਵਈਆ ॥੪॥
अनेक जनम के विछुड़े जन मेले जा सति सति सतिगुर सरणि पवईआ ॥४॥

असंख्यावतारैः भगवतः विरक्तः सन् सत्यसत्यसत्यगुरुस्य अभयारण्यं प्रविश्य पुनः तस्य सह मिलितः अस्मि। ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430