मम मनसः पीडा मम मनसा एव ज्ञायते; कः परस्य दुःखं ज्ञातुं शक्नोति ? ||१||
भगवता गुरुः प्रलोभनकर्ता मम मनः प्रलोभितवान्।
अहं स्तब्धः विस्मितः च अस्मि, मम गुरुं पश्यन्; आश्चर्यानन्दक्षेत्रं प्रविष्टोऽस्मि । ||१||विराम||
अहं सर्वान् भूमिं विदेशान् च अन्वेष्य परिभ्रमामि; मम मनसः अन्तः मम ईश्वरं द्रष्टुं एतादृशी महती आकांक्षा अस्ति।
मम मनः शरीरं च गुरुं यजामि, यः मम भगवतः ईश्वरस्य मार्गं, मार्गं दर्शितवान्। ||२||
यदि कोऽपि मम कृते ईश्वरस्य वार्ताम् आनयिष्यति स्म; सः मम हृदये, मनसि, शरीरे च एतावत् मधुरः इव दृश्यते।
अहं मम शिरः छित्त्वा तस्य पादयोः अधः स्थापयिष्यामि यः मां मम भगवन् ईश्वरेण सह मिलितुं एकीभवितुं च नेति। ||३||
हे मम सहचराः गच्छामः, अस्माकं ईश्वरं च अवगच्छामः; गुणस्य मन्त्रेण, अस्माकं प्रभुं परमेश्वरं प्राप्नुमः।
स भक्तानां कान्त इति उच्यते; ये ईश्वरस्य अभयारण्यम् अन्विषन्ति तेषां पदचिह्नानि अनुसरामः। ||४||
यदि आत्मा वधूः करुणाक्षमायाः अलङ्कारं करोति तर्हि ईश्वरः प्रसन्नः भवति, तस्याः मनः गुरुप्रज्ञादीपेन प्रकाशितं भवति।
सुखेन आनन्देन च मम ईश्वरः तां रमते; अहं तस्मै मम आत्मानं एकैकं भागं समर्पयामि। ||५||
भगवतः नाम हर हरं मम हारं कृतवान्; भक्त्या वर्णितं मम मनः किरीटमहिमा जटिलः अलङ्कारः अस्ति।
मया भगवति श्रद्धाशयनं प्रसारितं हर, हर। तं त्यक्तुं न शक्नोमि - मम मनः तस्य प्रति एतादृशेन महता प्रेम्णा पूरितम् अस्ति। ||६||
यदि ईश्वरः एकं वदति, आत्मावधूः च अन्यत् किमपि करोति तर्हि तस्याः सर्वे अलङ्काराः निष्प्रयोजनाः, मिथ्या च सन्ति।
सा पतिं भगवन्तं मिलितुं स्वं अलङ्करोति, परन्तु तदपि, केवलं सद्गुणी आत्मा-वधूः एव ईश्वरं मिलति, परस्य मुखं च थूकति। ||७||
अहं तव हस्तिणी अगम्य जगत्पते; अहं स्वयमेव किं कर्तुं शक्नोमि? अहं तव अधिकारे अस्मि।
प्रभो, नम्राणां प्रति दयालुः भव, तान् तारय च; नानकः भगवतः अभयारण्यं प्रविष्टः, गुरुः च। ||८||५||८||
बिलावल, चतुर्थ मेहल : १.
मम मनः शरीरं च मम दुर्गमेश्वरं गुरुं च प्रेम्णा पूरितम् अस्ति। एकैकं क्षणं, अहं अपारश्रद्धया भक्त्या च परिपूर्णः अस्मि।
गुरुं पश्यन् मम मनः श्रद्धा सिद्धा भवति, यथा गीतपक्षी रोदिति, रोदिति च, यावत् वर्षाबिन्दुः तस्य मुखं न पतति। ||१||
मया सह सम्मिलिताः भव, सहचराः, भगवतः उपदेशं च मां शिक्षयतु।
सत्यगुरुः दयापूर्वकं मां ईश्वरेण सह एकीकृतवान्। शिरः छित्त्वा च खण्डितं कृत्वा तस्मै समर्पयामि । ||१||विराम||
मम शिरसि प्रत्येकं केशाः, मम मनः शरीरं च विरहदुःखान् भोगयन्ति; मम ईश्वरं विना अहं निद्रां कर्तुं न शक्नोमि।
वैद्याः वैद्याः च मां पश्यन्ति, भ्रान्ताः च भवन्ति। हृदयस्य, मनसः, शरीरस्य च अन्तः अहं दिव्यप्रेमस्य दुःखं अनुभवामि। ||२||
अहं क्षणं अपि क्षणमपि प्रियं विना जीवितुं न शक्नोमि, अफीमव्यसनिनः इव अफीमं विना जीवितुं न शक्नोति।
ये ईश्वरस्य तृष्णां कुर्वन्ति, ते अन्यं न प्रेम्णा भवन्ति। भगवन्तं विना अन्यः सर्वथा नास्ति। ||३||
यदि कश्चित् आगत्य मां ईश्वरेण सह एकीकरोति स्म; अहं तस्मै भक्तः, समर्पितः, यज्ञः अस्मि।
असंख्यावतारैः भगवतः विरक्तः सन् सत्यसत्यसत्यगुरुस्य अभयारण्यं प्रविश्य पुनः तस्य सह मिलितः अस्मि। ||४||