श्री गुरु ग्रन्थ साहिबः

पुटः - 1181


ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਜੀਅ ਪ੍ਰਾਣ ਤੁਮੑ ਪਿੰਡ ਦੀਨੑ ॥
जीअ प्राण तुम पिंड दीन ॥

त्वया अस्माकं आत्मानं प्राणाश्वासं शरीरं च दत्तम्।

ਮੁਗਧ ਸੁੰਦਰ ਧਾਰਿ ਜੋਤਿ ਕੀਨੑ ॥
मुगध सुंदर धारि जोति कीन ॥

अहं मूर्खोऽस्मि तु त्वया मां सुन्दरं कृतं प्रकाशं मयि निहितम् ।

ਸਭਿ ਜਾਚਿਕ ਪ੍ਰਭ ਤੁਮੑ ਦਇਆਲ ॥
सभि जाचिक प्रभ तुम दइआल ॥

वयं सर्वे याचकाः स्मः, हे देव; त्वं अस्मान् प्रति दयालुः असि।

ਨਾਮੁ ਜਪਤ ਹੋਵਤ ਨਿਹਾਲ ॥੧॥
नामु जपत होवत निहाल ॥१॥

नाम जपन्तः भगवतः नाम उत्थापिताः उत्कृष्टाः च स्मः। ||१||

ਮੇਰੇ ਪ੍ਰੀਤਮ ਕਾਰਣ ਕਰਣ ਜੋਗ ॥
मेरे प्रीतम कारण करण जोग ॥

केवलं त्वमेव कार्यस्य सामर्थ्यं मम प्रिये ।

ਹਉ ਪਾਵਉ ਤੁਮ ਤੇ ਸਗਲ ਥੋਕ ॥੧॥ ਰਹਾਉ ॥
हउ पावउ तुम ते सगल थोक ॥१॥ रहाउ ॥

सर्वान् करणं च कारयति। ||१||विराम||

ਨਾਮੁ ਜਪਤ ਹੋਵਤ ਉਧਾਰ ॥
नामु जपत होवत उधार ॥

नाम जपन् मर्त्यः त्रायते।

ਨਾਮੁ ਜਪਤ ਸੁਖ ਸਹਜ ਸਾਰ ॥
नामु जपत सुख सहज सार ॥

नाम जपन् उदात्तशान्तिः संयमः च लभ्यते।

ਨਾਮੁ ਜਪਤ ਪਤਿ ਸੋਭਾ ਹੋਇ ॥
नामु जपत पति सोभा होइ ॥

नाम जप्य मानं वैभवं च लभते।

ਨਾਮੁ ਜਪਤ ਬਿਘਨੁ ਨਾਹੀ ਕੋਇ ॥੨॥
नामु जपत बिघनु नाही कोइ ॥२॥

नाम जपन् न विघ्नास्तव मार्गं अवरुद्धं करिष्यन्ति। ||२||

ਜਾ ਕਾਰਣਿ ਇਹ ਦੁਲਭ ਦੇਹ ॥
जा कारणि इह दुलभ देह ॥

अत एव तेन देहेन धन्यः, एतावत् दुर्गमः ।

ਸੋ ਬੋਲੁ ਮੇਰੇ ਪ੍ਰਭੂ ਦੇਹਿ ॥
सो बोलु मेरे प्रभू देहि ॥

हे मम प्रिये देव, नाम वक्तुं मे आशीर्वादं ददातु।

ਸਾਧਸੰਗਤਿ ਮਹਿ ਇਹੁ ਬਿਸ੍ਰਾਮੁ ॥
साधसंगति महि इहु बिस्रामु ॥

एषा शान्तशान्तिः पवित्रसङ्घस्य साधसंगते दृश्यते ।

ਸਦਾ ਰਿਦੈ ਜਪੀ ਪ੍ਰਭ ਤੇਰੋ ਨਾਮੁ ॥੩॥
सदा रिदै जपी प्रभ तेरो नामु ॥३॥

जपं ध्यायामि च सदा हृदि तव नाम देव । ||३||

ਤੁਝ ਬਿਨੁ ਦੂਜਾ ਕੋਇ ਨਾਹਿ ॥
तुझ बिनु दूजा कोइ नाहि ॥

त्वदन्यः कश्चित् सर्वथा नास्ति ।

ਸਭੁ ਤੇਰੋ ਖੇਲੁ ਤੁਝ ਮਹਿ ਸਮਾਹਿ ॥
सभु तेरो खेलु तुझ महि समाहि ॥

सर्वं तव क्रीडा; सर्वं पुनः त्वयि विलीयते।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖਿ ਲੇ ॥
जिउ भावै तिउ राखि ले ॥

यथा तव इच्छां त्राहि मां भगवन्।

ਸੁਖੁ ਨਾਨਕ ਪੂਰਾ ਗੁਰੁ ਮਿਲੇ ॥੪॥੪॥
सुखु नानक पूरा गुरु मिले ॥४॥४॥

सिद्धगुरुसमागमेन शान्तिर्भवति नानक। ||४||४||

ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਪ੍ਰਭ ਪ੍ਰੀਤਮ ਮੇਰੈ ਸੰਗਿ ਰਾਇ ॥
प्रभ प्रीतम मेरै संगि राइ ॥

मम प्रिय देव, मम राजा मया सह अस्ति।

ਜਿਸਹਿ ਦੇਖਿ ਹਉ ਜੀਵਾ ਮਾਇ ॥
जिसहि देखि हउ जीवा माइ ॥

तं पश्यन् जीवामि मातः |

ਜਾ ਕੈ ਸਿਮਰਨਿ ਦੁਖੁ ਨ ਹੋਇ ॥
जा कै सिमरनि दुखु न होइ ॥

ध्याने तं स्मरन् न दुःखं दुःखं वा।

ਕਰਿ ਦਇਆ ਮਿਲਾਵਹੁ ਤਿਸਹਿ ਮੋਹਿ ॥੧॥
करि दइआ मिलावहु तिसहि मोहि ॥१॥

कृपया मयि कृपां कृत्वा तस्य सङ्गमे मां नयतु । ||१||

ਮੇਰੇ ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਅਧਾਰ ਮਨ ॥
मेरे प्रीतम प्रान अधार मन ॥

मम प्राणानां मनसः च मम प्रियः आश्रयः अस्ति।

ਜੀਉ ਪ੍ਰਾਨ ਸਭੁ ਤੇਰੋ ਧਨ ॥੧॥ ਰਹਾਉ ॥
जीउ प्रान सभु तेरो धन ॥१॥ रहाउ ॥

अयम् आत्मा प्राणाश्वासः धनं च सर्वं तव भगवन् । ||१||विराम||

ਜਾ ਕਉ ਖੋਜਹਿ ਸੁਰਿ ਨਰ ਦੇਵ ॥
जा कउ खोजहि सुरि नर देव ॥

स दूतैः मर्त्यैः दिव्यैः च अन्विष्यते |

ਮੁਨਿ ਜਨ ਸੇਖ ਨ ਲਹਹਿ ਭੇਵ ॥
मुनि जन सेख न लहहि भेव ॥

तस्य रहस्यं न विज्ञाय मौनर्षयः विनयश्च धर्मगुरुः ।

ਜਾ ਕੀ ਗਤਿ ਮਿਤਿ ਕਹੀ ਨ ਜਾਇ ॥
जा की गति मिति कही न जाइ ॥

तस्य स्थितिः व्याप्तिः च वर्णयितुं न शक्यते ।

ਘਟਿ ਘਟਿ ਘਟਿ ਘਟਿ ਰਹਿਆ ਸਮਾਇ ॥੨॥
घटि घटि घटि घटि रहिआ समाइ ॥२॥

एकैकस्य हृदयस्य गृहे सः व्याप्तः व्याप्तः च अस्ति। ||२||

ਜਾ ਕੇ ਭਗਤ ਆਨੰਦ ਮੈ ॥
जा के भगत आनंद मै ॥

तस्य भक्ताः सर्वथा आनन्दे सन्ति।

ਜਾ ਕੇ ਭਗਤ ਕਉ ਨਾਹੀ ਖੈ ॥
जा के भगत कउ नाही खै ॥

तस्य भक्तानां नाशः कर्तुं न शक्यते।

ਜਾ ਕੇ ਭਗਤ ਕਉ ਨਾਹੀ ਭੈ ॥
जा के भगत कउ नाही भै ॥

तस्य भक्ताः न बिभ्यन्ति।

ਜਾ ਕੇ ਭਗਤ ਕਉ ਸਦਾ ਜੈ ॥੩॥
जा के भगत कउ सदा जै ॥३॥

तस्य भक्ताः सदा विजयिनः भवन्ति। ||३||

ਕਉਨ ਉਪਮਾ ਤੇਰੀ ਕਹੀ ਜਾਇ ॥
कउन उपमा तेरी कही जाइ ॥

तव कानि स्तुतिः उच्चारयामि ?

ਸੁਖਦਾਤਾ ਪ੍ਰਭੁ ਰਹਿਓ ਸਮਾਇ ॥
सुखदाता प्रभु रहिओ समाइ ॥

शान्तिदाता ईश्वरः सर्वत्र व्याप्तः सर्वतः।

ਨਾਨਕੁ ਜਾਚੈ ਏਕੁ ਦਾਨੁ ॥
नानकु जाचै एकु दानु ॥

नानकः एतत् एकं उपहारं याचते।

ਕਰਿ ਕਿਰਪਾ ਮੋਹਿ ਦੇਹੁ ਨਾਮੁ ॥੪॥੫॥
करि किरपा मोहि देहु नामु ॥४॥५॥

दयालु भव, नाम्ना मां च आशीर्वादं ददातु। ||४||५||

ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਮਿਲਿ ਪਾਣੀ ਜਿਉ ਹਰੇ ਬੂਟ ॥
मिलि पाणी जिउ हरे बूट ॥

यथा वनस्पतिः जलं प्राप्य हरितं भवति ।

ਸਾਧਸੰਗਤਿ ਤਿਉ ਹਉਮੈ ਛੂਟ ॥
साधसंगति तिउ हउमै छूट ॥

एवमेव साधसंगते पवित्रस्य कम्पनी अहङ्कारस्य उन्मूलनं भवति।

ਜੈਸੀ ਦਾਸੇ ਧੀਰ ਮੀਰ ॥
जैसी दासे धीर मीर ॥

यथा भृत्यः शासकेन चोदितः ।

ਤੈਸੇ ਉਧਾਰਨ ਗੁਰਹ ਪੀਰ ॥੧॥
तैसे उधारन गुरह पीर ॥१॥

वयं गुरुणा तारिताः स्मः। ||१||

ਤੁਮ ਦਾਤੇ ਪ੍ਰਭ ਦੇਨਹਾਰ ॥
तुम दाते प्रभ देनहार ॥

त्वं महान् दाता असि, हे उदार भगवन् परमेश्वर।

ਨਿਮਖ ਨਿਮਖ ਤਿਸੁ ਨਮਸਕਾਰ ॥੧॥ ਰਹਾਉ ॥
निमख निमख तिसु नमसकार ॥१॥ रहाउ ॥

एकैकं क्षणं त्वां नमामि विनयेन । ||१||विराम||

ਜਿਸਹਿ ਪਰਾਪਤਿ ਸਾਧਸੰਗੁ ॥
जिसहि परापति साधसंगु ॥

साध संगतं यः प्रविशति

ਤਿਸੁ ਜਨ ਲਾਗਾ ਪਾਰਬ੍ਰਹਮ ਰੰਗੁ ॥
तिसु जन लागा पारब्रहम रंगु ॥

स विनयशीलः परमेश्वरस्य प्रेम्णा ओतप्रोतः।

ਤੇ ਬੰਧਨ ਤੇ ਭਏ ਮੁਕਤਿ ॥
ते बंधन ते भए मुकति ॥

सः बन्धनात् मुक्तः भवति।

ਭਗਤ ਅਰਾਧਹਿ ਜੋਗ ਜੁਗਤਿ ॥੨॥
भगत अराधहि जोग जुगति ॥२॥

तस्य भक्ताः तम् आराधनेन पूजयन्ति; ते तस्य संघे एकीकृताः सन्ति। ||२||

ਨੇਤ੍ਰ ਸੰਤੋਖੇ ਦਰਸੁ ਪੇਖਿ ॥
नेत्र संतोखे दरसु पेखि ॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम नेत्राणि सन्तुष्टानि सन्ति।

ਰਸਨਾ ਗਾਏ ਗੁਣ ਅਨੇਕ ॥
रसना गाए गुण अनेक ॥

मम जिह्वा ईश्वरस्य अनन्तं स्तुतिं गायति।

ਤ੍ਰਿਸਨਾ ਬੂਝੀ ਗੁਰਪ੍ਰਸਾਦਿ ॥
त्रिसना बूझी गुरप्रसादि ॥

मम तृष्णा शमते, गुरुप्रसादेन।

ਮਨੁ ਆਘਾਨਾ ਹਰਿ ਰਸਹਿ ਸੁਆਦਿ ॥੩॥
मनु आघाना हरि रसहि सुआदि ॥३॥

मम मनः तृप्तं, भगवतः सूक्ष्मतत्त्वस्य उदात्तरसेन। ||३||

ਸੇਵਕੁ ਲਾਗੋ ਚਰਣ ਸੇਵ ॥
सेवकु लागो चरण सेव ॥

तव भृत्यः तव पादसेवायां प्रतिबद्धः,

ਆਦਿ ਪੁਰਖ ਅਪਰੰਪਰ ਦੇਵ ॥
आदि पुरख अपरंपर देव ॥

हे आदिम अनन्त दिव्य जीव।

ਸਗਲ ਉਧਾਰਣ ਤੇਰੋ ਨਾਮੁ ॥
सगल उधारण तेरो नामु ॥

तव नाम सर्वेषां त्राणकृपा।

ਨਾਨਕ ਪਾਇਓ ਇਹੁ ਨਿਧਾਨੁ ॥੪॥੬॥
नानक पाइओ इहु निधानु ॥४॥६॥

नानकः एतत् टीसर् प्राप्तवान् अस्ति। ||४||६||

ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਤੁਮ ਬਡ ਦਾਤੇ ਦੇ ਰਹੇ ॥
तुम बड दाते दे रहे ॥

त्वं महान् दाता असि; त्वं निरन्तरं दास्यसि।

ਜੀਅ ਪ੍ਰਾਣ ਮਹਿ ਰਵਿ ਰਹੇ ॥
जीअ प्राण महि रवि रहे ॥

त्वं व्याप्तः व्याप्तः मम आत्मानं मम प्राणाश्वासः।

ਦੀਨੇ ਸਗਲੇ ਭੋਜਨ ਖਾਨ ॥
दीने सगले भोजन खान ॥

त्वया मे सर्वविधाहाराः व्यञ्जनानि च ।

ਮੋਹਿ ਨਿਰਗੁਨ ਇਕੁ ਗੁਨੁ ਨ ਜਾਨ ॥੧॥
मोहि निरगुन इकु गुनु न जान ॥१॥

अहं अयोग्यः अस्मि; अहं तव गुणं किमपि न जानामि सर्वथा। ||१||

ਹਉ ਕਛੂ ਨ ਜਾਨਉ ਤੇਰੀ ਸਾਰ ॥
हउ कछू न जानउ तेरी सार ॥

तव मूल्यं किमपि न अवगच्छामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430