बसन्त, पञ्चम मेहलः १.
त्वया अस्माकं आत्मानं प्राणाश्वासं शरीरं च दत्तम्।
अहं मूर्खोऽस्मि तु त्वया मां सुन्दरं कृतं प्रकाशं मयि निहितम् ।
वयं सर्वे याचकाः स्मः, हे देव; त्वं अस्मान् प्रति दयालुः असि।
नाम जपन्तः भगवतः नाम उत्थापिताः उत्कृष्टाः च स्मः। ||१||
केवलं त्वमेव कार्यस्य सामर्थ्यं मम प्रिये ।
सर्वान् करणं च कारयति। ||१||विराम||
नाम जपन् मर्त्यः त्रायते।
नाम जपन् उदात्तशान्तिः संयमः च लभ्यते।
नाम जप्य मानं वैभवं च लभते।
नाम जपन् न विघ्नास्तव मार्गं अवरुद्धं करिष्यन्ति। ||२||
अत एव तेन देहेन धन्यः, एतावत् दुर्गमः ।
हे मम प्रिये देव, नाम वक्तुं मे आशीर्वादं ददातु।
एषा शान्तशान्तिः पवित्रसङ्घस्य साधसंगते दृश्यते ।
जपं ध्यायामि च सदा हृदि तव नाम देव । ||३||
त्वदन्यः कश्चित् सर्वथा नास्ति ।
सर्वं तव क्रीडा; सर्वं पुनः त्वयि विलीयते।
यथा तव इच्छां त्राहि मां भगवन्।
सिद्धगुरुसमागमेन शान्तिर्भवति नानक। ||४||४||
बसन्त, पञ्चम मेहलः १.
मम प्रिय देव, मम राजा मया सह अस्ति।
तं पश्यन् जीवामि मातः |
ध्याने तं स्मरन् न दुःखं दुःखं वा।
कृपया मयि कृपां कृत्वा तस्य सङ्गमे मां नयतु । ||१||
मम प्राणानां मनसः च मम प्रियः आश्रयः अस्ति।
अयम् आत्मा प्राणाश्वासः धनं च सर्वं तव भगवन् । ||१||विराम||
स दूतैः मर्त्यैः दिव्यैः च अन्विष्यते |
तस्य रहस्यं न विज्ञाय मौनर्षयः विनयश्च धर्मगुरुः ।
तस्य स्थितिः व्याप्तिः च वर्णयितुं न शक्यते ।
एकैकस्य हृदयस्य गृहे सः व्याप्तः व्याप्तः च अस्ति। ||२||
तस्य भक्ताः सर्वथा आनन्दे सन्ति।
तस्य भक्तानां नाशः कर्तुं न शक्यते।
तस्य भक्ताः न बिभ्यन्ति।
तस्य भक्ताः सदा विजयिनः भवन्ति। ||३||
तव कानि स्तुतिः उच्चारयामि ?
शान्तिदाता ईश्वरः सर्वत्र व्याप्तः सर्वतः।
नानकः एतत् एकं उपहारं याचते।
दयालु भव, नाम्ना मां च आशीर्वादं ददातु। ||४||५||
बसन्त, पञ्चम मेहलः १.
यथा वनस्पतिः जलं प्राप्य हरितं भवति ।
एवमेव साधसंगते पवित्रस्य कम्पनी अहङ्कारस्य उन्मूलनं भवति।
यथा भृत्यः शासकेन चोदितः ।
वयं गुरुणा तारिताः स्मः। ||१||
त्वं महान् दाता असि, हे उदार भगवन् परमेश्वर।
एकैकं क्षणं त्वां नमामि विनयेन । ||१||विराम||
साध संगतं यः प्रविशति
स विनयशीलः परमेश्वरस्य प्रेम्णा ओतप्रोतः।
सः बन्धनात् मुक्तः भवति।
तस्य भक्ताः तम् आराधनेन पूजयन्ति; ते तस्य संघे एकीकृताः सन्ति। ||२||
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम नेत्राणि सन्तुष्टानि सन्ति।
मम जिह्वा ईश्वरस्य अनन्तं स्तुतिं गायति।
मम तृष्णा शमते, गुरुप्रसादेन।
मम मनः तृप्तं, भगवतः सूक्ष्मतत्त्वस्य उदात्तरसेन। ||३||
तव भृत्यः तव पादसेवायां प्रतिबद्धः,
हे आदिम अनन्त दिव्य जीव।
तव नाम सर्वेषां त्राणकृपा।
नानकः एतत् टीसर् प्राप्तवान् अस्ति। ||४||६||
बसन्त, पञ्चम मेहलः १.
त्वं महान् दाता असि; त्वं निरन्तरं दास्यसि।
त्वं व्याप्तः व्याप्तः मम आत्मानं मम प्राणाश्वासः।
त्वया मे सर्वविधाहाराः व्यञ्जनानि च ।
अहं अयोग्यः अस्मि; अहं तव गुणं किमपि न जानामि सर्वथा। ||१||
तव मूल्यं किमपि न अवगच्छामि।