तस्य सर्वे कार्याणि निराकृतानि सन्ति।
एकः प्रभुः तस्य रक्षकः अस्ति।
भृत्य नानक तस्य समं न कश्चित् | ||४||४||१७||
भैरव, पंचम मेहल: १.
अस्माभिः दुःखी भवितुमर्हति, यदि ईश्वरः अस्मात् परः आसीत्।
अस्माभिः दुःखं भवितव्यं, यदि वयं भगवन्तं विस्मरामः।
अस्माभिः दुःखी भवितुमर्हति, यदि वयं द्वैतस्य प्रेम्णा स्मः।
परन्तु अस्माभिः किमर्थं दुःखं अनुभवितव्यम् ? भगवान् सर्वत्र व्याप्तः अस्ति। ||१||
माया प्रेम्णः सङ्गे मर्त्याः दुःखिताः, दुःखेन भक्षिताः भवन्ति।
नाम्ना विना भ्रमन्ति भ्रमन्ति च भ्रमन्ति, अपव्ययन्ते च। ||१||विराम||
अस्माभिः दुःखी भवितुमर्हति, यदि अन्यः प्रजापतिः प्रभुः आसीत्।
अस्माभिः दुःखं भवितुमर्हति, यदि अन्यायेन कोऽपि म्रियते।
अस्माभिः दुःखं भवितव्यं, यदि किमपि भगवता न ज्ञातं स्यात्।
परन्तु अस्माभिः किमर्थं दुःखं अनुभवितव्यम् ? भगवान् सर्वत्र सर्वथा व्याप्तः अस्ति। ||२||
अस्माभिः दुःखी भवितुमर्हति, यदि ईश्वरः अत्याचारी आसीत्।
अस्माभिः दुःखी भवितुमर्हति, यदि सः अस्मान् भूलतः दुःखं जनयति स्म।
गुरुः कथयति यत् यत् किमपि भवति तत् सर्वं ईश्वरस्य इच्छायाः कारणात्।
अतः अहं दुःखं त्यक्त्वा अधुना चिन्ताहीनः निद्रां करोमि। ||३||
हे देव, त्वमेव मम प्रभुः, गुरुः च; सर्वे भवतः एव सन्ति।
भवतः इच्छानुसारं भवतः न्यायः भवति।
अन्यः सर्वथा नास्ति; एकः भगवान् सर्वत्र व्याप्तः व्याप्तः च अस्ति।
कृपया नानकस्य मानं रक्षतु; अहं तव अभयारण्यम् आगतः। ||४||५||१८||
भैरव, पंचम मेहल: १.
सङ्गीतं विना कथं नृत्यं कर्तव्यम् ?
स्वरं विना कथं गायितव्यम् ?
तारं विना गिटारः कथं वादनीयः ?
नाम विना सर्वे कार्याणि निष्प्रयोजनानि भवन्ति। ||१||
नाम विना - कथयतु: कः कदापि तारितः?
सत्यगुरुं विना कथं कश्चित् परं पारं लङ्घयेत्। ||१||विराम||
जिह्वां विना कथं कश्चित् वदेत् ।
कर्णविना कथं कोऽपि श्रोतुं शक्नोति ?
चक्षुषा विना कथं कोऽपि पश्यति ?
नाम विना मर्त्यस्य सर्वथा न हि । ||२||
शिक्षणं विना कथं पण्डितः - धर्मविद्वान् भवेत् ?
शक्तिं विना साम्राज्यस्य महिमा कः ?
अवगमनं विना कथं मनः स्थिरं भवेत्।
नाम विना सर्वं जगत् उन्मत्तम् अस्ति। ||३||
निर्वैराग्यं कथं विरक्तः सन्यासी भवेत् ।
अहङ्कारत्यागं विना कथं कश्चित् संन्यासी भवेत् ।
पञ्च चौरान् अविक्रम्य कथं मनः वशं भवेत्।
नाम विना मर्त्यः पश्चात्तापं करोति पश्चात्तापं च शाश्वतं सदा। ||४||
गुरुशिक्षां विना कथं कोऽपि आध्यात्मिकं प्रज्ञां प्राप्नुयात्।
अपश्यन् - कथयतु : कथं कोऽपि ध्याने कल्पयितुं शक्नोति ?
ईश्वरस्य भयं विना सर्वं वाक् निष्प्रयोजने।
कथयति नानक, एषा भगवददरबारस्य प्रज्ञा। ||५||६||१९||
भैरव, पंचम मेहल: १.
अहङ्काररोगेण पीडितः मानवजातिः।
मैथुनकामरोगः गजं आक्रान्तं करोति ।
दृष्टिरोगात् पतङ्गः दग्धः भवति ।
घण्टाध्वनिरोगात् मृगः प्रलोभ्यते तस्य मृत्युः । ||१||
यः पश्यामि सः रोगग्रस्तः अस्ति।
केवलं मम सत्यगुरुः सत्ययोगी रोगरहितः अस्ति। ||१||विराम||
रसरोगात् मत्स्यं गृह्यते ।
घ्राणरोगात् भृङ्गो नश्यति ।
समस्तं जगत् आसक्तिरोगे गृहीतम्।
गुणत्रयरोगे भ्रष्टता बहुल्यते । ||२||
रोगे मर्त्याः म्रियन्ते रोगे च जायते ।
रोगे पुनर्जन्मनि भ्रमन्ति पुनः पुनः।