श्री गुरु ग्रन्थ साहिबः

पुटः - 1140


ਤਿਸੁ ਜਨ ਕੇ ਸਭਿ ਕਾਜ ਸਵਾਰਿ ॥
तिसु जन के सभि काज सवारि ॥

तस्य सर्वे कार्याणि निराकृतानि सन्ति।

ਤਿਸ ਕਾ ਰਾਖਾ ਏਕੋ ਸੋਇ ॥
तिस का राखा एको सोइ ॥

एकः प्रभुः तस्य रक्षकः अस्ति।

ਜਨ ਨਾਨਕ ਅਪੜਿ ਨ ਸਾਕੈ ਕੋਇ ॥੪॥੪॥੧੭॥
जन नानक अपड़ि न साकै कोइ ॥४॥४॥१७॥

भृत्य नानक तस्य समं न कश्चित् | ||४||४||१७||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਤਉ ਕੜੀਐ ਜੇ ਹੋਵੈ ਬਾਹਰਿ ॥
तउ कड़ीऐ जे होवै बाहरि ॥

अस्माभिः दुःखी भवितुमर्हति, यदि ईश्वरः अस्मात् परः आसीत्।

ਤਉ ਕੜੀਐ ਜੇ ਵਿਸਰੈ ਨਰਹਰਿ ॥
तउ कड़ीऐ जे विसरै नरहरि ॥

अस्माभिः दुःखं भवितव्यं, यदि वयं भगवन्तं विस्मरामः।

ਤਉ ਕੜੀਐ ਜੇ ਦੂਜਾ ਭਾਏ ॥
तउ कड़ीऐ जे दूजा भाए ॥

अस्माभिः दुःखी भवितुमर्हति, यदि वयं द्वैतस्य प्रेम्णा स्मः।

ਕਿਆ ਕੜੀਐ ਜਾਂ ਰਹਿਆ ਸਮਾਏ ॥੧॥
किआ कड़ीऐ जां रहिआ समाए ॥१॥

परन्तु अस्माभिः किमर्थं दुःखं अनुभवितव्यम् ? भगवान् सर्वत्र व्याप्तः अस्ति। ||१||

ਮਾਇਆ ਮੋਹਿ ਕੜੇ ਕੜਿ ਪਚਿਆ ॥
माइआ मोहि कड़े कड़ि पचिआ ॥

माया प्रेम्णः सङ्गे मर्त्याः दुःखिताः, दुःखेन भक्षिताः भवन्ति।

ਬਿਨੁ ਨਾਵੈ ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਖਪਿਆ ॥੧॥ ਰਹਾਉ ॥
बिनु नावै भ्रमि भ्रमि भ्रमि खपिआ ॥१॥ रहाउ ॥

नाम्ना विना भ्रमन्ति भ्रमन्ति च भ्रमन्ति, अपव्ययन्ते च। ||१||विराम||

ਤਉ ਕੜੀਐ ਜੇ ਦੂਜਾ ਕਰਤਾ ॥
तउ कड़ीऐ जे दूजा करता ॥

अस्माभिः दुःखी भवितुमर्हति, यदि अन्यः प्रजापतिः प्रभुः आसीत्।

ਤਉ ਕੜੀਐ ਜੇ ਅਨਿਆਇ ਕੋ ਮਰਤਾ ॥
तउ कड़ीऐ जे अनिआइ को मरता ॥

अस्माभिः दुःखं भवितुमर्हति, यदि अन्यायेन कोऽपि म्रियते।

ਤਉ ਕੜੀਐ ਜੇ ਕਿਛੁ ਜਾਣੈ ਨਾਹੀ ॥
तउ कड़ीऐ जे किछु जाणै नाही ॥

अस्माभिः दुःखं भवितव्यं, यदि किमपि भगवता न ज्ञातं स्यात्।

ਕਿਆ ਕੜੀਐ ਜਾਂ ਭਰਪੂਰਿ ਸਮਾਹੀ ॥੨॥
किआ कड़ीऐ जां भरपूरि समाही ॥२॥

परन्तु अस्माभिः किमर्थं दुःखं अनुभवितव्यम् ? भगवान् सर्वत्र सर्वथा व्याप्तः अस्ति। ||२||

ਤਉ ਕੜੀਐ ਜੇ ਕਿਛੁ ਹੋਇ ਧਿਙਾਣੈ ॥
तउ कड़ीऐ जे किछु होइ धिङाणै ॥

अस्माभिः दुःखी भवितुमर्हति, यदि ईश्वरः अत्याचारी आसीत्।

ਤਉ ਕੜੀਐ ਜੇ ਭੂਲਿ ਰੰਞਾਣੈ ॥
तउ कड़ीऐ जे भूलि रंञाणै ॥

अस्माभिः दुःखी भवितुमर्हति, यदि सः अस्मान् भूलतः दुःखं जनयति स्म।

ਗੁਰਿ ਕਹਿਆ ਜੋ ਹੋਇ ਸਭੁ ਪ੍ਰਭ ਤੇ ॥
गुरि कहिआ जो होइ सभु प्रभ ते ॥

गुरुः कथयति यत् यत् किमपि भवति तत् सर्वं ईश्वरस्य इच्छायाः कारणात्।

ਤਬ ਕਾੜਾ ਛੋਡਿ ਅਚਿੰਤ ਹਮ ਸੋਤੇ ॥੩॥
तब काड़ा छोडि अचिंत हम सोते ॥३॥

अतः अहं दुःखं त्यक्त्वा अधुना चिन्ताहीनः निद्रां करोमि। ||३||

ਪ੍ਰਭ ਤੂਹੈ ਠਾਕੁਰੁ ਸਭੁ ਕੋ ਤੇਰਾ ॥
प्रभ तूहै ठाकुरु सभु को तेरा ॥

हे देव, त्वमेव मम प्रभुः, गुरुः च; सर्वे भवतः एव सन्ति।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਕਰਹਿ ਨਿਬੇਰਾ ॥
जिउ भावै तिउ करहि निबेरा ॥

भवतः इच्छानुसारं भवतः न्यायः भवति।

ਦੁਤੀਆ ਨਾਸਤਿ ਇਕੁ ਰਹਿਆ ਸਮਾਇ ॥
दुतीआ नासति इकु रहिआ समाइ ॥

अन्यः सर्वथा नास्ति; एकः भगवान् सर्वत्र व्याप्तः व्याप्तः च अस्ति।

ਰਾਖਹੁ ਪੈਜ ਨਾਨਕ ਸਰਣਾਇ ॥੪॥੫॥੧੮॥
राखहु पैज नानक सरणाइ ॥४॥५॥१८॥

कृपया नानकस्य मानं रक्षतु; अहं तव अभयारण्यम् आगतः। ||४||५||१८||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਬਿਨੁ ਬਾਜੇ ਕੈਸੋ ਨਿਰਤਿਕਾਰੀ ॥
बिनु बाजे कैसो निरतिकारी ॥

सङ्गीतं विना कथं नृत्यं कर्तव्यम् ?

ਬਿਨੁ ਕੰਠੈ ਕੈਸੇ ਗਾਵਨਹਾਰੀ ॥
बिनु कंठै कैसे गावनहारी ॥

स्वरं विना कथं गायितव्यम् ?

ਜੀਲ ਬਿਨਾ ਕੈਸੇ ਬਜੈ ਰਬਾਬ ॥
जील बिना कैसे बजै रबाब ॥

तारं विना गिटारः कथं वादनीयः ?

ਨਾਮ ਬਿਨਾ ਬਿਰਥੇ ਸਭਿ ਕਾਜ ॥੧॥
नाम बिना बिरथे सभि काज ॥१॥

नाम विना सर्वे कार्याणि निष्प्रयोजनानि भवन्ति। ||१||

ਨਾਮ ਬਿਨਾ ਕਹਹੁ ਕੋ ਤਰਿਆ ॥
नाम बिना कहहु को तरिआ ॥

नाम विना - कथयतु: कः कदापि तारितः?

ਬਿਨੁ ਸਤਿਗੁਰ ਕੈਸੇ ਪਾਰਿ ਪਰਿਆ ॥੧॥ ਰਹਾਉ ॥
बिनु सतिगुर कैसे पारि परिआ ॥१॥ रहाउ ॥

सत्यगुरुं विना कथं कश्चित् परं पारं लङ्घयेत्। ||१||विराम||

ਬਿਨੁ ਜਿਹਵਾ ਕਹਾ ਕੋ ਬਕਤਾ ॥
बिनु जिहवा कहा को बकता ॥

जिह्वां विना कथं कश्चित् वदेत् ।

ਬਿਨੁ ਸ੍ਰਵਨਾ ਕਹਾ ਕੋ ਸੁਨਤਾ ॥
बिनु स्रवना कहा को सुनता ॥

कर्णविना कथं कोऽपि श्रोतुं शक्नोति ?

ਬਿਨੁ ਨੇਤ੍ਰਾ ਕਹਾ ਕੋ ਪੇਖੈ ॥
बिनु नेत्रा कहा को पेखै ॥

चक्षुषा विना कथं कोऽपि पश्यति ?

ਨਾਮ ਬਿਨਾ ਨਰੁ ਕਹੀ ਨ ਲੇਖੈ ॥੨॥
नाम बिना नरु कही न लेखै ॥२॥

नाम विना मर्त्यस्य सर्वथा न हि । ||२||

ਬਿਨੁ ਬਿਦਿਆ ਕਹਾ ਕੋਈ ਪੰਡਿਤ ॥
बिनु बिदिआ कहा कोई पंडित ॥

शिक्षणं विना कथं पण्डितः - धर्मविद्वान् भवेत् ?

ਬਿਨੁ ਅਮਰੈ ਕੈਸੇ ਰਾਜ ਮੰਡਿਤ ॥
बिनु अमरै कैसे राज मंडित ॥

शक्तिं विना साम्राज्यस्य महिमा कः ?

ਬਿਨੁ ਬੂਝੇ ਕਹਾ ਮਨੁ ਠਹਰਾਨਾ ॥
बिनु बूझे कहा मनु ठहराना ॥

अवगमनं विना कथं मनः स्थिरं भवेत्।

ਨਾਮ ਬਿਨਾ ਸਭੁ ਜਗੁ ਬਉਰਾਨਾ ॥੩॥
नाम बिना सभु जगु बउराना ॥३॥

नाम विना सर्वं जगत् उन्मत्तम् अस्ति। ||३||

ਬਿਨੁ ਬੈਰਾਗ ਕਹਾ ਬੈਰਾਗੀ ॥
बिनु बैराग कहा बैरागी ॥

निर्वैराग्यं कथं विरक्तः सन्यासी भवेत् ।

ਬਿਨੁ ਹਉ ਤਿਆਗਿ ਕਹਾ ਕੋਊ ਤਿਆਗੀ ॥
बिनु हउ तिआगि कहा कोऊ तिआगी ॥

अहङ्कारत्यागं विना कथं कश्चित् संन्यासी भवेत् ।

ਬਿਨੁ ਬਸਿ ਪੰਚ ਕਹਾ ਮਨ ਚੂਰੇ ॥
बिनु बसि पंच कहा मन चूरे ॥

पञ्च चौरान् अविक्रम्य कथं मनः वशं भवेत्।

ਨਾਮ ਬਿਨਾ ਸਦ ਸਦ ਹੀ ਝੂਰੇ ॥੪॥
नाम बिना सद सद ही झूरे ॥४॥

नाम विना मर्त्यः पश्चात्तापं करोति पश्चात्तापं च शाश्वतं सदा। ||४||

ਬਿਨੁ ਗੁਰ ਦੀਖਿਆ ਕੈਸੇ ਗਿਆਨੁ ॥
बिनु गुर दीखिआ कैसे गिआनु ॥

गुरुशिक्षां विना कथं कोऽपि आध्यात्मिकं प्रज्ञां प्राप्नुयात्।

ਬਿਨੁ ਪੇਖੇ ਕਹੁ ਕੈਸੋ ਧਿਆਨੁ ॥
बिनु पेखे कहु कैसो धिआनु ॥

अपश्यन् - कथयतु : कथं कोऽपि ध्याने कल्पयितुं शक्नोति ?

ਬਿਨੁ ਭੈ ਕਥਨੀ ਸਰਬ ਬਿਕਾਰ ॥
बिनु भै कथनी सरब बिकार ॥

ईश्वरस्य भयं विना सर्वं वाक् निष्प्रयोजने।

ਕਹੁ ਨਾਨਕ ਦਰ ਕਾ ਬੀਚਾਰ ॥੫॥੬॥੧੯॥
कहु नानक दर का बीचार ॥५॥६॥१९॥

कथयति नानक, एषा भगवददरबारस्य प्रज्ञा। ||५||६||१९||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਹਉਮੈ ਰੋਗੁ ਮਾਨੁਖ ਕਉ ਦੀਨਾ ॥
हउमै रोगु मानुख कउ दीना ॥

अहङ्काररोगेण पीडितः मानवजातिः।

ਕਾਮ ਰੋਗਿ ਮੈਗਲੁ ਬਸਿ ਲੀਨਾ ॥
काम रोगि मैगलु बसि लीना ॥

मैथुनकामरोगः गजं आक्रान्तं करोति ।

ਦ੍ਰਿਸਟਿ ਰੋਗਿ ਪਚਿ ਮੁਏ ਪਤੰਗਾ ॥
द्रिसटि रोगि पचि मुए पतंगा ॥

दृष्टिरोगात् पतङ्गः दग्धः भवति ।

ਨਾਦ ਰੋਗਿ ਖਪਿ ਗਏ ਕੁਰੰਗਾ ॥੧॥
नाद रोगि खपि गए कुरंगा ॥१॥

घण्टाध्वनिरोगात् मृगः प्रलोभ्यते तस्य मृत्युः । ||१||

ਜੋ ਜੋ ਦੀਸੈ ਸੋ ਸੋ ਰੋਗੀ ॥
जो जो दीसै सो सो रोगी ॥

यः पश्यामि सः रोगग्रस्तः अस्ति।

ਰੋਗ ਰਹਿਤ ਮੇਰਾ ਸਤਿਗੁਰੁ ਜੋਗੀ ॥੧॥ ਰਹਾਉ ॥
रोग रहित मेरा सतिगुरु जोगी ॥१॥ रहाउ ॥

केवलं मम सत्यगुरुः सत्ययोगी रोगरहितः अस्ति। ||१||विराम||

ਜਿਹਵਾ ਰੋਗਿ ਮੀਨੁ ਗ੍ਰਸਿਆਨੋ ॥
जिहवा रोगि मीनु ग्रसिआनो ॥

रसरोगात् मत्स्यं गृह्यते ।

ਬਾਸਨ ਰੋਗਿ ਭਵਰੁ ਬਿਨਸਾਨੋ ॥
बासन रोगि भवरु बिनसानो ॥

घ्राणरोगात् भृङ्गो नश्यति ।

ਹੇਤ ਰੋਗ ਕਾ ਸਗਲ ਸੰਸਾਰਾ ॥
हेत रोग का सगल संसारा ॥

समस्तं जगत् आसक्तिरोगे गृहीतम्।

ਤ੍ਰਿਬਿਧਿ ਰੋਗ ਮਹਿ ਬਧੇ ਬਿਕਾਰਾ ॥੨॥
त्रिबिधि रोग महि बधे बिकारा ॥२॥

गुणत्रयरोगे भ्रष्टता बहुल्यते । ||२||

ਰੋਗੇ ਮਰਤਾ ਰੋਗੇ ਜਨਮੈ ॥
रोगे मरता रोगे जनमै ॥

रोगे मर्त्याः म्रियन्ते रोगे च जायते ।

ਰੋਗੇ ਫਿਰਿ ਫਿਰਿ ਜੋਨੀ ਭਰਮੈ ॥
रोगे फिरि फिरि जोनी भरमै ॥

रोगे पुनर्जन्मनि भ्रमन्ति पुनः पुनः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430