श्री गुरु ग्रन्थ साहिबः

पुटः - 315


ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਰਹਦੇ ਖੁਹਦੇ ਨਿੰਦਕ ਮਾਰਿਅਨੁ ਕਰਿ ਆਪੇ ਆਹਰੁ ॥
रहदे खुहदे निंदक मारिअनु करि आपे आहरु ॥

स्वप्रयत्नेन निन्दकैः सर्वावशेषान् नष्टाः ।

ਸੰਤ ਸਹਾਈ ਨਾਨਕਾ ਵਰਤੈ ਸਭ ਜਾਹਰੁ ॥੧॥
संत सहाई नानका वरतै सभ जाहरु ॥१॥

सन्तानाम् आश्रयः सर्वत्र व्याप्तः व्यक्तः नानक। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮੁੰਢਹੁ ਭੁਲੇ ਮੁੰਢ ਤੇ ਕਿਥੈ ਪਾਇਨਿ ਹਥੁ ॥
मुंढहु भुले मुंढ ते किथै पाइनि हथु ॥

ये आदौ एव आदिभूतात् भ्रष्टाः - ते कुत्र शरणं प्राप्नुयुः ?

ਤਿੰਨੈ ਮਾਰੇ ਨਾਨਕਾ ਜਿ ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ॥੨॥
तिंनै मारे नानका जि करण कारण समरथु ॥२॥

हे नानक निहताः सर्वशक्त्या हेतुहेतुना। ||२||

ਪਉੜੀ ੫ ॥
पउड़ी ५ ॥

पौरी, पञ्चम मेहलः १.

ਲੈ ਫਾਹੇ ਰਾਤੀ ਤੁਰਹਿ ਪ੍ਰਭੁ ਜਾਣੈ ਪ੍ਰਾਣੀ ॥
लै फाहे राती तुरहि प्रभु जाणै प्राणी ॥

पाशं हस्ते गृहीत्वा रात्रौ बहिः गच्छन्ति अन्येषां गले गले, परन्तु ईश्वरः सर्वं जानाति मर्त्य।

ਤਕਹਿ ਨਾਰਿ ਪਰਾਈਆ ਲੁਕਿ ਅੰਦਰਿ ਠਾਣੀ ॥
तकहि नारि पराईआ लुकि अंदरि ठाणी ॥

परस्त्रीणां गुप्तचरं कुर्वन्ति निगूढेषु ।

ਸੰਨੑੀ ਦੇਨਿੑ ਵਿਖੰਮ ਥਾਇ ਮਿਠਾ ਮਦੁ ਮਾਣੀ ॥
संनी देनि विखंम थाइ मिठा मदु माणी ॥

सुरक्षितस्थानेषु भित्त्वा मधुरमद्येषु आनन्दं लभन्ते।

ਕਰਮੀ ਆਪੋ ਆਪਣੀ ਆਪੇ ਪਛੁਤਾਣੀ ॥
करमी आपो आपणी आपे पछुताणी ॥

ते तु कर्माणि पश्चात्तापं कर्तुं आगमिष्यन्ति - स्वकर्म सृजन्ति।

ਅਜਰਾਈਲੁ ਫਰੇਸਤਾ ਤਿਲ ਪੀੜੇ ਘਾਣੀ ॥੨੭॥
अजराईलु फरेसता तिल पीड़े घाणी ॥२७॥

अज्रा-ईलः मृत्युदूतः तान् तैल-पीडके तिलानि इव मर्दयिष्यति। ||२७||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਸੇਵਕ ਸਚੇ ਸਾਹ ਕੇ ਸੇਈ ਪਰਵਾਣੁ ॥
सेवक सचे साह के सेई परवाणु ॥

सत्यराजस्य भृत्याः ग्राह्याः अनुमोदिताः च भवन्ति।

ਦੂਜਾ ਸੇਵਨਿ ਨਾਨਕਾ ਸੇ ਪਚਿ ਪਚਿ ਮੁਏ ਅਜਾਣ ॥੧॥
दूजा सेवनि नानका से पचि पचि मुए अजाण ॥१॥

द्वन्द्वसेवकाः अविज्ञाः नानक जर्जन्ति, अपव्ययन्ते, म्रियन्ते च। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਲੇਖੁ ਪ੍ਰਭ ਮੇਟਣਾ ਨ ਜਾਇ ॥
जो धुरि लिखिआ लेखु प्रभ मेटणा न जाइ ॥

तत् दैवं प्रारभ्यादेव पूर्वनिर्धारितं न मेटयितुं शक्यते।

ਰਾਮ ਨਾਮੁ ਧਨੁ ਵਖਰੋ ਨਾਨਕ ਸਦਾ ਧਿਆਇ ॥੨॥
राम नामु धनु वखरो नानक सदा धिआइ ॥२॥

भगवन्नामस्य धनं नानकस्य राजधानी; सः तत् सदा ध्यायति। ||२||

ਪਉੜੀ ੫ ॥
पउड़ी ५ ॥

पौरी, पञ्चम मेहलः १.

ਨਾਰਾਇਣਿ ਲਇਆ ਨਾਠੂੰਗੜਾ ਪੈਰ ਕਿਥੈ ਰਖੈ ॥
नाराइणि लइआ नाठूंगड़ा पैर किथै रखै ॥

भगवतः ईश्वरतः पादप्रहारं प्राप्य - पादं कुत्र स्थापयितुं शक्नोति ?

ਕਰਦਾ ਪਾਪ ਅਮਿਤਿਆ ਨਿਤ ਵਿਸੋ ਚਖੈ ॥
करदा पाप अमितिआ नित विसो चखै ॥

असंख्यपापं करोति, विषं खादति च सततम्।

ਨਿੰਦਾ ਕਰਦਾ ਪਚਿ ਮੁਆ ਵਿਚਿ ਦੇਹੀ ਭਖੈ ॥
निंदा करदा पचि मुआ विचि देही भखै ॥

अन्येषां निन्दां कुर्वन् सः अपव्ययम् करोति, म्रियते च; शरीरस्य अन्तः सः दहति।

ਸਚੈ ਸਾਹਿਬ ਮਾਰਿਆ ਕਉਣੁ ਤਿਸ ਨੋ ਰਖੈ ॥
सचै साहिब मारिआ कउणु तिस नो रखै ॥

सच्चे भगवता गुरुणा च प्रहृतः - को इदानीं तं तारयितुं शक्नोति?

ਨਾਨਕ ਤਿਸੁ ਸਰਣਾਗਤੀ ਜੋ ਪੁਰਖੁ ਅਲਖੈ ॥੨੮॥
नानक तिसु सरणागती जो पुरखु अलखै ॥२८॥

नानकः अदृष्टेश्वरस्य आदिभूतस्य अभयारण्यं प्रविष्टः अस्ति। ||२८||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਨਰਕ ਘੋਰ ਬਹੁ ਦੁਖ ਘਣੇ ਅਕਿਰਤਘਣਾ ਕਾ ਥਾਨੁ ॥
नरक घोर बहु दुख घणे अकिरतघणा का थानु ॥

अत्यन्तं घोरे नरके घोरदुःखं दुःखं च भवति। कृतघ्नानां स्थानम् अस्ति।

ਤਿਨਿ ਪ੍ਰਭਿ ਮਾਰੇ ਨਾਨਕਾ ਹੋਇ ਹੋਇ ਮੁਏ ਹਰਾਮੁ ॥੧॥
तिनि प्रभि मारे नानका होइ होइ मुए हरामु ॥१॥

ईश्वरेण प्रहृताः नानक म्रियन्तेऽतिदुःखमृत्युः | ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਅਵਖਧ ਸਭੇ ਕੀਤਿਅਨੁ ਨਿੰਦਕ ਕਾ ਦਾਰੂ ਨਾਹਿ ॥
अवखध सभे कीतिअनु निंदक का दारू नाहि ॥

सर्वविधौषधानि स्युः, किन्तु निन्दकस्य चिकित्सा नास्ति ।

ਆਪਿ ਭੁਲਾਏ ਨਾਨਕਾ ਪਚਿ ਪਚਿ ਜੋਨੀ ਪਾਹਿ ॥੨॥
आपि भुलाए नानका पचि पचि जोनी पाहि ॥२॥

ये भगवता स्वयं भ्रामयति नानक पुनर्जन्मनि जीर्णाः जर्जन्ति च। ||२||

ਪਉੜੀ ੫ ॥
पउड़ी ५ ॥

पौरी, पञ्चम मेहलः १.

ਤੁਸਿ ਦਿਤਾ ਪੂਰੈ ਸਤਿਗੁਰੂ ਹਰਿ ਧਨੁ ਸਚੁ ਅਖੁਟੁ ॥
तुसि दिता पूरै सतिगुरू हरि धनु सचु अखुटु ॥

सच्चिद्गुरुना मम प्रीत्या सच्चे भगवतः नाम्ना अक्षयसम्पदः ।

ਸਭਿ ਅੰਦੇਸੇ ਮਿਟਿ ਗਏ ਜਮ ਕਾ ਭਉ ਛੁਟੁ ॥
सभि अंदेसे मिटि गए जम का भउ छुटु ॥

मम सर्वा चिन्ता समाप्ता; अहं मृत्युभयात् मुक्तः अस्मि।

ਕਾਮ ਕ੍ਰੋਧ ਬੁਰਿਆਈਆਂ ਸੰਗਿ ਸਾਧੂ ਤੁਟੁ ॥
काम क्रोध बुरिआईआं संगि साधू तुटु ॥

पवित्रसङ्घस्य साधसंगते यौनकामना, क्रोधादिदोषाः वशीकृताः सन्ति।

ਵਿਣੁ ਸਚੇ ਦੂਜਾ ਸੇਵਦੇ ਹੁਇ ਮਰਸਨਿ ਬੁਟੁ ॥
विणु सचे दूजा सेवदे हुइ मरसनि बुटु ॥

ये परसेवन्ते सत्येश्वरस्य स्थाने ते अन्ते अपूर्णाः म्रियन्ते ।

ਨਾਨਕ ਕਉ ਗੁਰਿ ਬਖਸਿਆ ਨਾਮੈ ਸੰਗਿ ਜੁਟੁ ॥੨੯॥
नानक कउ गुरि बखसिआ नामै संगि जुटु ॥२९॥

गुरुणा नानकं क्षमायाः आशीर्वादं दत्तवान्; सः नाम भगवतः नामेन सह संयुक्तः अस्ति। ||२९||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਤਪਾ ਨ ਹੋਵੈ ਅੰਦ੍ਰਹੁ ਲੋਭੀ ਨਿਤ ਮਾਇਆ ਨੋ ਫਿਰੈ ਜਜਮਾਲਿਆ ॥
तपा न होवै अंद्रहु लोभी नित माइआ नो फिरै जजमालिआ ॥

न पश्चात्तापी हृदि लुब्धः कुष्ठी इव मायाम् अनुसरणं सततं करोति।

ਅਗੋ ਦੇ ਸਦਿਆ ਸਤੈ ਦੀ ਭਿਖਿਆ ਲਏ ਨਾਹੀ ਪਿਛੋ ਦੇ ਪਛੁਤਾਇ ਕੈ ਆਣਿ ਤਪੈ ਪੁਤੁ ਵਿਚਿ ਬਹਾਲਿਆ ॥
अगो दे सदिआ सतै दी भिखिआ लए नाही पिछो दे पछुताइ कै आणि तपै पुतु विचि बहालिआ ॥

यदा अयं पश्चात्तापी प्रथमवारं आमन्त्रितः अभवत् तदा सः अस्माकं दानं अङ्गीकृतवान्; किन्तु पश्चात् सः पश्चात्तापं कृत्वा सङ्घस्य उपविष्टं पुत्रं प्रेषितवान्।

ਪੰਚ ਲੋਗ ਸਭਿ ਹਸਣ ਲਗੇ ਤਪਾ ਲੋਭਿ ਲਹਰਿ ਹੈ ਗਾਲਿਆ ॥
पंच लोग सभि हसण लगे तपा लोभि लहरि है गालिआ ॥

ग्रामवृद्धाः सर्वे हसन्ति स्म, लोभस्य तरङ्गैः अस्य पश्चात्तापस्य नाशः कृतः इति।

ਜਿਥੈ ਥੋੜਾ ਧਨੁ ਵੇਖੈ ਤਿਥੈ ਤਪਾ ਭਿਟੈ ਨਾਹੀ ਧਨਿ ਬਹੁਤੈ ਡਿਠੈ ਤਪੈ ਧਰਮੁ ਹਾਰਿਆ ॥
जिथै थोड़ा धनु वेखै तिथै तपा भिटै नाही धनि बहुतै डिठै तपै धरमु हारिआ ॥

यदि किञ्चित् धनं पश्यति तर्हि तत्र गन्तुं न कष्टं करोति; बहुधनं तु दृष्ट्वा पश्चात्तापी व्रतं त्यजति।

ਭਾਈ ਏਹੁ ਤਪਾ ਨ ਹੋਵੀ ਬਗੁਲਾ ਹੈ ਬਹਿ ਸਾਧ ਜਨਾ ਵੀਚਾਰਿਆ ॥
भाई एहु तपा न होवी बगुला है बहि साध जना वीचारिआ ॥

हे दैवभ्रातरः, सः न पश्चात्तापी - सः केवलं सारसः एव। एकत्र उपविश्य पवित्रसङ्घः एवम् निर्णयं कृतवान् अस्ति।

ਸਤ ਪੁਰਖ ਕੀ ਤਪਾ ਨਿੰਦਾ ਕਰੈ ਸੰਸਾਰੈ ਕੀ ਉਸਤਤੀ ਵਿਚਿ ਹੋਵੈ ਏਤੁ ਦੋਖੈ ਤਪਾ ਦਯਿ ਮਾਰਿਆ ॥
सत पुरख की तपा निंदा करै संसारै की उसतती विचि होवै एतु दोखै तपा दयि मारिआ ॥

पश्चात्तापी सच्चिदानन्दं निन्दति, भौतिकलोकस्य स्तुतिं च गायति। अस्य पापस्य कृते सः भगवता शापितः भवति।

ਮਹਾ ਪੁਰਖਾਂ ਕੀ ਨਿੰਦਾ ਕਾ ਵੇਖੁ ਜਿ ਤਪੇ ਨੋ ਫਲੁ ਲਗਾ ਸਭੁ ਗਇਆ ਤਪੇ ਕਾ ਘਾਲਿਆ ॥
महा पुरखां की निंदा का वेखु जि तपे नो फलु लगा सभु गइआ तपे का घालिआ ॥

पश्यन्तु पश्चात्तापी फलं सङ्गृह्णाति, महान् आदिमानसत्त्वस्य निन्दां कृत्वा; तस्य सर्वाणि परिश्रमाणि व्यर्थं गतानि।

ਬਾਹਰਿ ਬਹੈ ਪੰਚਾ ਵਿਚਿ ਤਪਾ ਸਦਾਏ ॥ ਅੰਦਰਿ ਬਹੈ ਤਪਾ ਪਾਪ ਕਮਾਏ ॥ ਹਰਿ ਅੰਦਰਲਾ ਪਾਪੁ ਪੰਚਾ ਨੋ ਉਘਾ ਕਰਿ ਵੇਖਾਲਿਆ ॥
बाहरि बहै पंचा विचि तपा सदाए ॥ अंदरि बहै तपा पाप कमाए ॥ हरि अंदरला पापु पंचा नो उघा करि वेखालिआ ॥

यदा सः बहिर्वृद्धानां मध्ये उपविशति तदा सः पश्चात्तापी उच्यते; यदा तु सङ्घस्य अन्तः उपविशति तदा पश्चात्तापी पापं करोति। भगवता पश्चात्तापस्य गुप्तपापं वृद्धानां समक्षं प्रकाशितम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430