सलोक, पञ्चम मेहलः १.
स्वप्रयत्नेन निन्दकैः सर्वावशेषान् नष्टाः ।
सन्तानाम् आश्रयः सर्वत्र व्याप्तः व्यक्तः नानक। ||१||
पञ्चमः मेहलः १.
ये आदौ एव आदिभूतात् भ्रष्टाः - ते कुत्र शरणं प्राप्नुयुः ?
हे नानक निहताः सर्वशक्त्या हेतुहेतुना। ||२||
पौरी, पञ्चम मेहलः १.
पाशं हस्ते गृहीत्वा रात्रौ बहिः गच्छन्ति अन्येषां गले गले, परन्तु ईश्वरः सर्वं जानाति मर्त्य।
परस्त्रीणां गुप्तचरं कुर्वन्ति निगूढेषु ।
सुरक्षितस्थानेषु भित्त्वा मधुरमद्येषु आनन्दं लभन्ते।
ते तु कर्माणि पश्चात्तापं कर्तुं आगमिष्यन्ति - स्वकर्म सृजन्ति।
अज्रा-ईलः मृत्युदूतः तान् तैल-पीडके तिलानि इव मर्दयिष्यति। ||२७||
सलोक, पञ्चम मेहलः १.
सत्यराजस्य भृत्याः ग्राह्याः अनुमोदिताः च भवन्ति।
द्वन्द्वसेवकाः अविज्ञाः नानक जर्जन्ति, अपव्ययन्ते, म्रियन्ते च। ||१||
पञ्चमः मेहलः १.
तत् दैवं प्रारभ्यादेव पूर्वनिर्धारितं न मेटयितुं शक्यते।
भगवन्नामस्य धनं नानकस्य राजधानी; सः तत् सदा ध्यायति। ||२||
पौरी, पञ्चम मेहलः १.
भगवतः ईश्वरतः पादप्रहारं प्राप्य - पादं कुत्र स्थापयितुं शक्नोति ?
असंख्यपापं करोति, विषं खादति च सततम्।
अन्येषां निन्दां कुर्वन् सः अपव्ययम् करोति, म्रियते च; शरीरस्य अन्तः सः दहति।
सच्चे भगवता गुरुणा च प्रहृतः - को इदानीं तं तारयितुं शक्नोति?
नानकः अदृष्टेश्वरस्य आदिभूतस्य अभयारण्यं प्रविष्टः अस्ति। ||२८||
सलोक, पञ्चम मेहलः १.
अत्यन्तं घोरे नरके घोरदुःखं दुःखं च भवति। कृतघ्नानां स्थानम् अस्ति।
ईश्वरेण प्रहृताः नानक म्रियन्तेऽतिदुःखमृत्युः | ||१||
पञ्चमः मेहलः १.
सर्वविधौषधानि स्युः, किन्तु निन्दकस्य चिकित्सा नास्ति ।
ये भगवता स्वयं भ्रामयति नानक पुनर्जन्मनि जीर्णाः जर्जन्ति च। ||२||
पौरी, पञ्चम मेहलः १.
सच्चिद्गुरुना मम प्रीत्या सच्चे भगवतः नाम्ना अक्षयसम्पदः ।
मम सर्वा चिन्ता समाप्ता; अहं मृत्युभयात् मुक्तः अस्मि।
पवित्रसङ्घस्य साधसंगते यौनकामना, क्रोधादिदोषाः वशीकृताः सन्ति।
ये परसेवन्ते सत्येश्वरस्य स्थाने ते अन्ते अपूर्णाः म्रियन्ते ।
गुरुणा नानकं क्षमायाः आशीर्वादं दत्तवान्; सः नाम भगवतः नामेन सह संयुक्तः अस्ति। ||२९||
सलोक, चतुर्थ मेहल : १.
न पश्चात्तापी हृदि लुब्धः कुष्ठी इव मायाम् अनुसरणं सततं करोति।
यदा अयं पश्चात्तापी प्रथमवारं आमन्त्रितः अभवत् तदा सः अस्माकं दानं अङ्गीकृतवान्; किन्तु पश्चात् सः पश्चात्तापं कृत्वा सङ्घस्य उपविष्टं पुत्रं प्रेषितवान्।
ग्रामवृद्धाः सर्वे हसन्ति स्म, लोभस्य तरङ्गैः अस्य पश्चात्तापस्य नाशः कृतः इति।
यदि किञ्चित् धनं पश्यति तर्हि तत्र गन्तुं न कष्टं करोति; बहुधनं तु दृष्ट्वा पश्चात्तापी व्रतं त्यजति।
हे दैवभ्रातरः, सः न पश्चात्तापी - सः केवलं सारसः एव। एकत्र उपविश्य पवित्रसङ्घः एवम् निर्णयं कृतवान् अस्ति।
पश्चात्तापी सच्चिदानन्दं निन्दति, भौतिकलोकस्य स्तुतिं च गायति। अस्य पापस्य कृते सः भगवता शापितः भवति।
पश्यन्तु पश्चात्तापी फलं सङ्गृह्णाति, महान् आदिमानसत्त्वस्य निन्दां कृत्वा; तस्य सर्वाणि परिश्रमाणि व्यर्थं गतानि।
यदा सः बहिर्वृद्धानां मध्ये उपविशति तदा सः पश्चात्तापी उच्यते; यदा तु सङ्घस्य अन्तः उपविशति तदा पश्चात्तापी पापं करोति। भगवता पश्चात्तापस्य गुप्तपापं वृद्धानां समक्षं प्रकाशितम्।