यत्र पश्यामि त्वां सर्वत्र पश्यामि ।
सिद्धगुरुद्वारा एतत् सर्वं ज्ञायते।
ध्यायामि सदा नित्यं नाम; इदं मनः नामेन ओतप्रोतं भवति। ||१२||
नामेन ओतप्तं शरीरं पवित्रं भवति।
नाम विना मज्जन्ते जलं विना म्रियन्ते च।
आगच्छन्ति गच्छन्ति च, नाम तु न अवगच्छन्ति। केचन गुरमुखत्वेन शाबादस्य वचनं साक्षात्कयन्ति। ||१३||
सिद्धसत्यगुरुणा एषा अवगमनं प्रदत्तम्।
नाम विना कोऽपि मोक्षं लभते।
भगवतः नाम नामद्वारा गौरवपूर्णमाहात्म्येन धन्यः भवति; सः सहजतया भगवतः प्रेम्णा अनुकूलः तिष्ठति। ||१४||
शरीरग्रामः क्षीणः भवति, रजःराशिः भवति, पतति च।
शाबादं विना पुनर्जन्मचक्रस्य समाप्तिः न भवति ।
यः एकेश्वरं सच्चिगुरुद्वारा विदित्वा सत्येश्वरं स्तुवति, सच्चे भगवते निमग्नः तिष्ठति। ||१५||
शबदस्य सत्यं वचनं मनसि निवसितुं आगच्छति,
यदा भगवता स्वस्य प्रसादकटाक्षं प्रयच्छति।
हे नानक, ये नाम, निराकारेश्वरस्य नाम, अनुकूलाः, ते सत्यं भगवन्तं तस्य सत्याङ्गणे साक्षात्करोति। ||१६||८||
मारू, सोलहय, तृतीय मेहलः १.
प्रजापति त्वमेव सर्वं करोषि ।
सर्वे भूताः प्राणिनः च तव रक्षणे सन्ति।
त्वं निगूढः, तथापि सर्वेषां अन्तः व्याप्तः; गुरुस्य शाबादस्य वचनस्य माध्यमेन, त्वं साक्षात्कृतः असि। ||१||
भगवति भक्तिः निधिः प्रफुल्लितः।
सः एव अस्मान् शबादस्य चिन्तनात्मकेन ध्यानेन आशीर्वादं ददाति।
त्वं यत् इच्छसि तत् करोषि; मम मनः सत्येश्वरस्य अनुकूलम् अस्ति। ||२||
त्वमेव अमूल्यं हीरकं रत्नं च ।
तव दयने त्वं तराजूना तौलसि ।
सर्वे भूताः प्राणिनः च तव रक्षणे सन्ति। त्वत्प्रसादेन धन्यः स्वात्मानं साक्षात्करोति । ||३||
यस्तु तव दयां प्रतिगृह्णाति प्रिमलेश्वर ।
न म्रियते, पुनर्जन्म च न भवति; सः पुनर्जन्मचक्रात् मुक्तः भवति।
सः सच्चिदानन्दस्तुतिं दिवारात्रं गायति, युगपर्यन्तं च एकेश्वरं जानाति। ||४||
माया प्रति भावात्मकः आसक्तिः सम्पूर्णे जगति प्रवहति,
ब्रह्मविष्णुभ्यः सर्वदेवदेवेभ्यः |
ये तव इच्छया प्रियाः, ते नाम सक्ताः; आध्यात्मिकप्रज्ञाबोधेन च त्वं ज्ञायते। ||५||
दुराचारेषु गुणेषु च निमग्नं जगत्।
सुखं दुःखं च सर्वथा दुःखेन भारितम् अस्ति।
गुरमुखः भवति शान्तिं लभते; तादृशः गुरमुखः नाम परिचिनोति। ||६||
न कश्चित् स्वस्य कर्मणां अभिलेखं मेटयितुं शक्नोति।
गुरुस्य शबादस्य वचनेन मोक्षद्वारं लभ्यते।
आत्मदम्भं जित्वा भगवन्तं परिजानाति, तस्य पूर्वनियतफलफलं लभते। ||७||
भावात्मकं मायासक्तं चैतन्यं भगवता न सक्तं भवति।
द्वन्द्वप्रेमेण घोरं पीडां प्राप्स्यति लोके परतः।
पाखण्डी, स्वेच्छा मनमुखाः संशयेन मोहिताः भवन्ति; अन्तिमे एव क्षणे ते पश्चातापं कुर्वन्ति, पश्चात्तापं च कुर्वन्ति। ||८||
भगवतः इच्छानुसारेण भगवतः गौरवं स्तुतिं गायति।
सर्वपापैः, सर्वदुःखैः च विमुक्तः।
भगवान् निर्मलः, निर्मलः च तस्य बनिवचनम्। मम मनः भगवता ओतप्रोतम् अस्ति। ||९||
भगवतः प्रसादकटाक्षेण धन्यः स गुणनिधिं भगवन्तं लभते।
अहङ्कारः स्वामित्वं च समाप्तं भवति।
एकः एव प्रभुः गुणदोषाणां, पुण्यदोषाणां च दाता अस्ति; कथं दुर्लभाः ये गुरमुखत्वेन एतत् अवगच्छन्ति। ||१०||
मम देवः निर्मलः, सर्वथा अनन्तः च अस्ति।
ईश्वरः स्वयमेव एकीभवति, गुरुस्य शबादस्य वचनस्य चिन्तनद्वारा।