श्री गुरु ग्रन्थ साहिबः

पुटः - 1052


ਜਹ ਦੇਖਾ ਤੂ ਸਭਨੀ ਥਾਈ ॥
जह देखा तू सभनी थाई ॥

यत्र पश्यामि त्वां सर्वत्र पश्यामि ।

ਪੂਰੈ ਗੁਰਿ ਸਭ ਸੋਝੀ ਪਾਈ ॥
पूरै गुरि सभ सोझी पाई ॥

सिद्धगुरुद्वारा एतत् सर्वं ज्ञायते।

ਨਾਮੋ ਨਾਮੁ ਧਿਆਈਐ ਸਦਾ ਸਦ ਇਹੁ ਮਨੁ ਨਾਮੇ ਰਾਤਾ ਹੇ ॥੧੨॥
नामो नामु धिआईऐ सदा सद इहु मनु नामे राता हे ॥१२॥

ध्यायामि सदा नित्यं नाम; इदं मनः नामेन ओतप्रोतं भवति। ||१२||

ਨਾਮੇ ਰਾਤਾ ਪਵਿਤੁ ਸਰੀਰਾ ॥
नामे राता पवितु सरीरा ॥

नामेन ओतप्तं शरीरं पवित्रं भवति।

ਬਿਨੁ ਨਾਵੈ ਡੂਬਿ ਮੁਏ ਬਿਨੁ ਨੀਰਾ ॥
बिनु नावै डूबि मुए बिनु नीरा ॥

नाम विना मज्जन्ते जलं विना म्रियन्ते च।

ਆਵਹਿ ਜਾਵਹਿ ਨਾਮੁ ਨਹੀ ਬੂਝਹਿ ਇਕਨਾ ਗੁਰਮੁਖਿ ਸਬਦੁ ਪਛਾਤਾ ਹੇ ॥੧੩॥
आवहि जावहि नामु नही बूझहि इकना गुरमुखि सबदु पछाता हे ॥१३॥

आगच्छन्ति गच्छन्ति च, नाम तु न अवगच्छन्ति। केचन गुरमुखत्वेन शाबादस्य वचनं साक्षात्कयन्ति। ||१३||

ਪੂਰੈ ਸਤਿਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥
पूरै सतिगुरि बूझ बुझाई ॥

सिद्धसत्यगुरुणा एषा अवगमनं प्रदत्तम्।

ਵਿਣੁ ਨਾਵੈ ਮੁਕਤਿ ਕਿਨੈ ਨ ਪਾਈ ॥
विणु नावै मुकति किनै न पाई ॥

नाम विना कोऽपि मोक्षं लभते।

ਨਾਮੇ ਨਾਮਿ ਮਿਲੈ ਵਡਿਆਈ ਸਹਜਿ ਰਹੈ ਰੰਗਿ ਰਾਤਾ ਹੇ ॥੧੪॥
नामे नामि मिलै वडिआई सहजि रहै रंगि राता हे ॥१४॥

भगवतः नाम नामद्वारा गौरवपूर्णमाहात्म्येन धन्यः भवति; सः सहजतया भगवतः प्रेम्णा अनुकूलः तिष्ठति। ||१४||

ਕਾਇਆ ਨਗਰੁ ਢਹੈ ਢਹਿ ਢੇਰੀ ॥
काइआ नगरु ढहै ढहि ढेरी ॥

शरीरग्रामः क्षीणः भवति, रजःराशिः भवति, पतति च।

ਬਿਨੁ ਸਬਦੈ ਚੂਕੈ ਨਹੀ ਫੇਰੀ ॥
बिनु सबदै चूकै नही फेरी ॥

शाबादं विना पुनर्जन्मचक्रस्य समाप्तिः न भवति ।

ਸਾਚੁ ਸਲਾਹੇ ਸਾਚਿ ਸਮਾਵੈ ਜਿਨਿ ਗੁਰਮੁਖਿ ਏਕੋ ਜਾਤਾ ਹੇ ॥੧੫॥
साचु सलाहे साचि समावै जिनि गुरमुखि एको जाता हे ॥१५॥

यः एकेश्वरं सच्चिगुरुद्वारा विदित्वा सत्येश्वरं स्तुवति, सच्चे भगवते निमग्नः तिष्ठति। ||१५||

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋ ਪਾਏ ॥
जिस नो नदरि करे सो पाए ॥

शबदस्य सत्यं वचनं मनसि निवसितुं आगच्छति,

ਸਾਚਾ ਸਬਦੁ ਵਸੈ ਮਨਿ ਆਏ ॥
साचा सबदु वसै मनि आए ॥

यदा भगवता स्वस्य प्रसादकटाक्षं प्रयच्छति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਨਿਰੰਕਾਰੀ ਦਰਿ ਸਾਚੈ ਸਾਚੁ ਪਛਾਤਾ ਹੇ ॥੧੬॥੮॥
नानक नामि रते निरंकारी दरि साचै साचु पछाता हे ॥१६॥८॥

हे नानक, ये नाम, निराकारेश्वरस्य नाम, अनुकूलाः, ते सत्यं भगवन्तं तस्य सत्याङ्गणे साक्षात्करोति। ||१६||८||

ਮਾਰੂ ਸੋਲਹੇ ੩ ॥
मारू सोलहे ३ ॥

मारू, सोलहय, तृतीय मेहलः १.

ਆਪੇ ਕਰਤਾ ਸਭੁ ਜਿਸੁ ਕਰਣਾ ॥
आपे करता सभु जिसु करणा ॥

प्रजापति त्वमेव सर्वं करोषि ।

ਜੀਅ ਜੰਤ ਸਭਿ ਤੇਰੀ ਸਰਣਾ ॥
जीअ जंत सभि तेरी सरणा ॥

सर्वे भूताः प्राणिनः च तव रक्षणे सन्ति।

ਆਪੇ ਗੁਪਤੁ ਵਰਤੈ ਸਭ ਅੰਤਰਿ ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਤਾ ਹੇ ॥੧॥
आपे गुपतु वरतै सभ अंतरि गुर कै सबदि पछाता हे ॥१॥

त्वं निगूढः, तथापि सर्वेषां अन्तः व्याप्तः; गुरुस्य शाबादस्य वचनस्य माध्यमेन, त्वं साक्षात्कृतः असि। ||१||

ਹਰਿ ਕੇ ਭਗਤਿ ਭਰੇ ਭੰਡਾਰਾ ॥
हरि के भगति भरे भंडारा ॥

भगवति भक्तिः निधिः प्रफुल्लितः।

ਆਪੇ ਬਖਸੇ ਸਬਦਿ ਵੀਚਾਰਾ ॥
आपे बखसे सबदि वीचारा ॥

सः एव अस्मान् शबादस्य चिन्तनात्मकेन ध्यानेन आशीर्वादं ददाति।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸੋਈ ਕਰਸਹਿ ਸਚੇ ਸਿਉ ਮਨੁ ਰਾਤਾ ਹੇ ॥੨॥
जो तुधु भावै सोई करसहि सचे सिउ मनु राता हे ॥२॥

त्वं यत् इच्छसि तत् करोषि; मम मनः सत्येश्वरस्य अनुकूलम् अस्ति। ||२||

ਆਪੇ ਹੀਰਾ ਰਤਨੁ ਅਮੋਲੋ ॥
आपे हीरा रतनु अमोलो ॥

त्वमेव अमूल्यं हीरकं रत्नं च ।

ਆਪੇ ਨਦਰੀ ਤੋਲੇ ਤੋਲੋ ॥
आपे नदरी तोले तोलो ॥

तव दयने त्वं तराजूना तौलसि ।

ਜੀਅ ਜੰਤ ਸਭਿ ਸਰਣਿ ਤੁਮਾਰੀ ਕਰਿ ਕਿਰਪਾ ਆਪਿ ਪਛਾਤਾ ਹੇ ॥੩॥
जीअ जंत सभि सरणि तुमारी करि किरपा आपि पछाता हे ॥३॥

सर्वे भूताः प्राणिनः च तव रक्षणे सन्ति। त्वत्प्रसादेन धन्यः स्वात्मानं साक्षात्करोति । ||३||

ਜਿਸ ਨੋ ਨਦਰਿ ਹੋਵੈ ਧੁਰਿ ਤੇਰੀ ॥
जिस नो नदरि होवै धुरि तेरी ॥

यस्तु तव दयां प्रतिगृह्णाति प्रिमलेश्वर ।

ਮਰੈ ਨ ਜੰਮੈ ਚੂਕੈ ਫੇਰੀ ॥
मरै न जंमै चूकै फेरी ॥

न म्रियते, पुनर्जन्म च न भवति; सः पुनर्जन्मचक्रात् मुक्तः भवति।

ਸਾਚੇ ਗੁਣ ਗਾਵੈ ਦਿਨੁ ਰਾਤੀ ਜੁਗਿ ਜੁਗਿ ਏਕੋ ਜਾਤਾ ਹੇ ॥੪॥
साचे गुण गावै दिनु राती जुगि जुगि एको जाता हे ॥४॥

सः सच्चिदानन्दस्तुतिं दिवारात्रं गायति, युगपर्यन्तं च एकेश्वरं जानाति। ||४||

ਮਾਇਆ ਮੋਹਿ ਸਭੁ ਜਗਤੁ ਉਪਾਇਆ ॥
माइआ मोहि सभु जगतु उपाइआ ॥

माया प्रति भावात्मकः आसक्तिः सम्पूर्णे जगति प्रवहति,

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਦੇਵ ਸਬਾਇਆ ॥
ब्रहमा बिसनु देव सबाइआ ॥

ब्रह्मविष्णुभ्यः सर्वदेवदेवेभ्यः |

ਜੋ ਤੁਧੁ ਭਾਣੇ ਸੇ ਨਾਮਿ ਲਾਗੇ ਗਿਆਨ ਮਤੀ ਪਛਾਤਾ ਹੇ ॥੫॥
जो तुधु भाणे से नामि लागे गिआन मती पछाता हे ॥५॥

ये तव इच्छया प्रियाः, ते नाम सक्ताः; आध्यात्मिकप्रज्ञाबोधेन च त्वं ज्ञायते। ||५||

ਪਾਪ ਪੁੰਨ ਵਰਤੈ ਸੰਸਾਰਾ ॥
पाप पुंन वरतै संसारा ॥

दुराचारेषु गुणेषु च निमग्नं जगत्।

ਹਰਖੁ ਸੋਗੁ ਸਭੁ ਦੁਖੁ ਹੈ ਭਾਰਾ ॥
हरखु सोगु सभु दुखु है भारा ॥

सुखं दुःखं च सर्वथा दुःखेन भारितम् अस्ति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਸੁਖੁ ਪਾਏ ਜਿਨਿ ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਛਾਤਾ ਹੇ ॥੬॥
गुरमुखि होवै सो सुखु पाए जिनि गुरमुखि नामु पछाता हे ॥६॥

गुरमुखः भवति शान्तिं लभते; तादृशः गुरमुखः नाम परिचिनोति। ||६||

ਕਿਰਤੁ ਨ ਕੋਈ ਮੇਟਣਹਾਰਾ ॥
किरतु न कोई मेटणहारा ॥

न कश्चित् स्वस्य कर्मणां अभिलेखं मेटयितुं शक्नोति।

ਗੁਰ ਕੈ ਸਬਦੇ ਮੋਖ ਦੁਆਰਾ ॥
गुर कै सबदे मोख दुआरा ॥

गुरुस्य शबादस्य वचनेन मोक्षद्वारं लभ्यते।

ਪੂਰਬਿ ਲਿਖਿਆ ਸੋ ਫਲੁ ਪਾਇਆ ਜਿਨਿ ਆਪੁ ਮਾਰਿ ਪਛਾਤਾ ਹੇ ॥੭॥
पूरबि लिखिआ सो फलु पाइआ जिनि आपु मारि पछाता हे ॥७॥

आत्मदम्भं जित्वा भगवन्तं परिजानाति, तस्य पूर्वनियतफलफलं लभते। ||७||

ਮਾਇਆ ਮੋਹਿ ਹਰਿ ਸਿਉ ਚਿਤੁ ਨ ਲਾਗੈ ॥
माइआ मोहि हरि सिउ चितु न लागै ॥

भावात्मकं मायासक्तं चैतन्यं भगवता न सक्तं भवति।

ਦੂਜੈ ਭਾਇ ਘਣਾ ਦੁਖੁ ਆਗੈ ॥
दूजै भाइ घणा दुखु आगै ॥

द्वन्द्वप्रेमेण घोरं पीडां प्राप्स्यति लोके परतः।

ਮਨਮੁਖ ਭਰਮਿ ਭੁਲੇ ਭੇਖਧਾਰੀ ਅੰਤ ਕਾਲਿ ਪਛੁਤਾਤਾ ਹੇ ॥੮॥
मनमुख भरमि भुले भेखधारी अंत कालि पछुताता हे ॥८॥

पाखण्डी, स्वेच्छा मनमुखाः संशयेन मोहिताः भवन्ति; अन्तिमे एव क्षणे ते पश्चातापं कुर्वन्ति, पश्चात्तापं च कुर्वन्ति। ||८||

ਹਰਿ ਕੈ ਭਾਣੈ ਹਰਿ ਗੁਣ ਗਾਏ ॥
हरि कै भाणै हरि गुण गाए ॥

भगवतः इच्छानुसारेण भगवतः गौरवं स्तुतिं गायति।

ਸਭਿ ਕਿਲਬਿਖ ਕਾਟੇ ਦੂਖ ਸਬਾਏ ॥
सभि किलबिख काटे दूख सबाए ॥

सर्वपापैः, सर्वदुःखैः च विमुक्तः।

ਹਰਿ ਨਿਰਮਲੁ ਨਿਰਮਲ ਹੈ ਬਾਣੀ ਹਰਿ ਸੇਤੀ ਮਨੁ ਰਾਤਾ ਹੇ ॥੯॥
हरि निरमलु निरमल है बाणी हरि सेती मनु राता हे ॥९॥

भगवान् निर्मलः, निर्मलः च तस्य बनिवचनम्। मम मनः भगवता ओतप्रोतम् अस्ति। ||९||

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋ ਗੁਣ ਨਿਧਿ ਪਾਏ ॥
जिस नो नदरि करे सो गुण निधि पाए ॥

भगवतः प्रसादकटाक्षेण धन्यः स गुणनिधिं भगवन्तं लभते।

ਹਉਮੈ ਮੇਰਾ ਠਾਕਿ ਰਹਾਏ ॥
हउमै मेरा ठाकि रहाए ॥

अहङ्कारः स्वामित्वं च समाप्तं भवति।

ਗੁਣ ਅਵਗਣ ਕਾ ਏਕੋ ਦਾਤਾ ਗੁਰਮੁਖਿ ਵਿਰਲੀ ਜਾਤਾ ਹੇ ॥੧੦॥
गुण अवगण का एको दाता गुरमुखि विरली जाता हे ॥१०॥

एकः एव प्रभुः गुणदोषाणां, पुण्यदोषाणां च दाता अस्ति; कथं दुर्लभाः ये गुरमुखत्वेन एतत् अवगच्छन्ति। ||१०||

ਮੇਰਾ ਪ੍ਰਭੁ ਨਿਰਮਲੁ ਅਤਿ ਅਪਾਰਾ ॥
मेरा प्रभु निरमलु अति अपारा ॥

मम देवः निर्मलः, सर्वथा अनन्तः च अस्ति।

ਆਪੇ ਮੇਲੈ ਗੁਰ ਸਬਦਿ ਵੀਚਾਰਾ ॥
आपे मेलै गुर सबदि वीचारा ॥

ईश्वरः स्वयमेव एकीभवति, गुरुस्य शबादस्य वचनस्य चिन्तनद्वारा।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430