आसा, पञ्चम मेहलः १.
त्वं मम तरङ्गाः, अहं च तव मत्स्यः ।
त्वं मम प्रभुः गुरुः च असि; अहं भवतः द्वारे प्रतीक्षामि। ||१||
त्वं मम प्रजापतिः, अहं च तव दासः।
अहं तव अभयारण्यं गभीरं श्रेष्ठं च देव नीतः। ||१||विराम||
त्वं मम जीवनं, त्वं मम समर्थनम् असि।
त्वां पश्यन् मम हृदयाम्बुजं प्रफुल्लते | ||२||
त्वं मम मोक्षः मानः च असि; त्वं मां ग्राह्यः करोषि।
त्वं सर्वशक्तिमान् त्वं मम बलम्। ||३||
रात्रिदिनं जपामि नाम भगवतः उत्कर्षनिधिम्।
एषा नानकस्य ईश्वरस्य प्रार्थना। ||४||२३||७४||
आसा, पञ्चम मेहलः १.
शोककर्त्ता मिथ्याम् आचरति;
सः हर्षेण हसति, अन्येषां शोकं कुर्वन्। ||१||
कश्चित् मृतः, अन्यस्य गृहे गायनम् अस्ति।
एकः शोचति शोचति, अपरः हर्षेण हसति। ||१||विराम||
बाल्यकालात् वृद्धावस्थापर्यन्तं .
मर्त्यः लक्ष्यं न प्राप्नोति, अन्ते च पश्चात्तापं करोति। ||२||
त्रिगुणानां प्रभावे जगत् ।
मर्त्यः पुनर्जन्म भवति, पुनः पुनः, स्वर्गे नरके च। ||३||
नानकं नाम भगवतः नाम सक्तः ।
ग्राह्यः भवति, तस्य जीवनं फलप्रदं भवति। ||४||२४||७५||
आसा, पञ्चम मेहलः १.
सा सुप्ता तिष्ठति, ईश्वरस्य वार्ताम् न जानाति।
दिवसः प्रभातम्, ततः, सा पश्चात्तापं करोति। ||१||
प्रियं प्रियं मनः स्वर्गानन्देन पूरितम्।
त्वं ईश्वरेण सह मिलितुं आकांक्षसे, तर्हि किमर्थं विलम्बं करोषि? ||१||विराम||
सः आगत्य भवतः हस्ते स्वस्य अम्ब्रोसियममृतं पातितवान्,
किन्तु तव अङ्गुलीभिः स्खलितं भूमौ पतितम्। ||२||
त्वं कामना, भावनात्मकसङ्गेन, अहङ्कारेण च भारितः असि;
न तु ईश्वरस्य सृष्टिकर्तुः दोषः। ||३||
साध संगत, पवित्रसङ्घे संशयस्य अन्धकारः निवृत्तः भवति।
नानक प्रजापतिः प्रभुः अस्मान् स्वेन सह संमिश्रयति। ||४||२५||७६||
आसा, पञ्चम मेहलः १.
प्रियेश्वरस्य पादकमलं स्पृहामि |
कृपणः मृत्युदूतः मम पलायितः। ||१||
त्वं मम मनसि प्रविशसि, तव दयायाः।
नाम भगवतः नाम ध्यात्वा सर्वे रोगाः नश्यन्ति। ||१||विराम||
मृत्युः एतावत् दुःखं ददाति परेषां, .
किन्तु भवतः दासस्य समीपं अपि आगन्तुं न शक्नोति। ||२||
मम मनः तव दृष्ट्या तृष्णां करोति;
शान्तसुलभतया आनन्दे च विरक्ते वसामि। ||३||
नानकस्य एतां प्रार्थनां शृणुत-
कृपया, तस्य हृदये भवतः नाम प्रविशतु। ||४||२६||७७||
आसा, पञ्चम मेहलः १.
मम मनः तृप्तं, मम उलझनानि च विलीलितानि।
ईश्वरः मयि दयालुः अभवत्। ||१||
साधुप्रसादात् सर्वं सुष्ठु अभवत् ।
तस्य गृहं सर्वैः वस्तूनाम् अतिप्रवाहितम् अस्ति; अहं तं निर्भयं गुरुं मिलितवान्। ||१||विराम||
पुण्यकृपया मयि नाम प्रत्यारोपितम् ।
घोरतमाः कामाः निराकृताः। ||२||
मम स्वामिना मम दानं दत्तम्;
अग्निः निष्प्रभः, मम मनः इदानीं शान्तम् अस्ति। ||३||
अन्वेषणं समाप्तं मम मनः दिव्यानन्दे लीनः ।