श्री गुरु ग्रन्थ साहिबः

पुटः - 389


ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਤੂ ਮੇਰਾ ਤਰੰਗੁ ਹਮ ਮੀਨ ਤੁਮਾਰੇ ॥
तू मेरा तरंगु हम मीन तुमारे ॥

त्वं मम तरङ्गाः, अहं च तव मत्स्यः ।

ਤੂ ਮੇਰਾ ਠਾਕੁਰੁ ਹਮ ਤੇਰੈ ਦੁਆਰੇ ॥੧॥
तू मेरा ठाकुरु हम तेरै दुआरे ॥१॥

त्वं मम प्रभुः गुरुः च असि; अहं भवतः द्वारे प्रतीक्षामि। ||१||

ਤੂੰ ਮੇਰਾ ਕਰਤਾ ਹਉ ਸੇਵਕੁ ਤੇਰਾ ॥
तूं मेरा करता हउ सेवकु तेरा ॥

त्वं मम प्रजापतिः, अहं च तव दासः।

ਸਰਣਿ ਗਹੀ ਪ੍ਰਭ ਗੁਨੀ ਗਹੇਰਾ ॥੧॥ ਰਹਾਉ ॥
सरणि गही प्रभ गुनी गहेरा ॥१॥ रहाउ ॥

अहं तव अभयारण्यं गभीरं श्रेष्ठं च देव नीतः। ||१||विराम||

ਤੂ ਮੇਰਾ ਜੀਵਨੁ ਤੂ ਆਧਾਰੁ ॥
तू मेरा जीवनु तू आधारु ॥

त्वं मम जीवनं, त्वं मम समर्थनम् असि।

ਤੁਝਹਿ ਪੇਖਿ ਬਿਗਸੈ ਕਉਲਾਰੁ ॥੨॥
तुझहि पेखि बिगसै कउलारु ॥२॥

त्वां पश्यन् मम हृदयाम्बुजं प्रफुल्लते | ||२||

ਤੂ ਮੇਰੀ ਗਤਿ ਪਤਿ ਤੂ ਪਰਵਾਨੁ ॥
तू मेरी गति पति तू परवानु ॥

त्वं मम मोक्षः मानः च असि; त्वं मां ग्राह्यः करोषि।

ਤੂ ਸਮਰਥੁ ਮੈ ਤੇਰਾ ਤਾਣੁ ॥੩॥
तू समरथु मै तेरा ताणु ॥३॥

त्वं सर्वशक्तिमान् त्वं मम बलम्। ||३||

ਅਨਦਿਨੁ ਜਪਉ ਨਾਮ ਗੁਣਤਾਸਿ ॥
अनदिनु जपउ नाम गुणतासि ॥

रात्रिदिनं जपामि नाम भगवतः उत्कर्षनिधिम्।

ਨਾਨਕ ਕੀ ਪ੍ਰਭ ਪਹਿ ਅਰਦਾਸਿ ॥੪॥੨੩॥੭੪॥
नानक की प्रभ पहि अरदासि ॥४॥२३॥७४॥

एषा नानकस्य ईश्वरस्य प्रार्थना। ||४||२३||७४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਰੋਵਨਹਾਰੈ ਝੂਠੁ ਕਮਾਨਾ ॥
रोवनहारै झूठु कमाना ॥

शोककर्त्ता मिथ्याम् आचरति;

ਹਸਿ ਹਸਿ ਸੋਗੁ ਕਰਤ ਬੇਗਾਨਾ ॥੧॥
हसि हसि सोगु करत बेगाना ॥१॥

सः हर्षेण हसति, अन्येषां शोकं कुर्वन्। ||१||

ਕੋ ਮੂਆ ਕਾ ਕੈ ਘਰਿ ਗਾਵਨੁ ॥
को मूआ का कै घरि गावनु ॥

कश्चित् मृतः, अन्यस्य गृहे गायनम् अस्ति।

ਕੋ ਰੋਵੈ ਕੋ ਹਸਿ ਹਸਿ ਪਾਵਨੁ ॥੧॥ ਰਹਾਉ ॥
को रोवै को हसि हसि पावनु ॥१॥ रहाउ ॥

एकः शोचति शोचति, अपरः हर्षेण हसति। ||१||विराम||

ਬਾਲ ਬਿਵਸਥਾ ਤੇ ਬਿਰਧਾਨਾ ॥
बाल बिवसथा ते बिरधाना ॥

बाल्यकालात् वृद्धावस्थापर्यन्तं .

ਪਹੁਚਿ ਨ ਮੂਕਾ ਫਿਰਿ ਪਛੁਤਾਨਾ ॥੨॥
पहुचि न मूका फिरि पछुताना ॥२॥

मर्त्यः लक्ष्यं न प्राप्नोति, अन्ते च पश्चात्तापं करोति। ||२||

ਤ੍ਰਿਹੁ ਗੁਣ ਮਹਿ ਵਰਤੈ ਸੰਸਾਰਾ ॥
त्रिहु गुण महि वरतै संसारा ॥

त्रिगुणानां प्रभावे जगत् ।

ਨਰਕ ਸੁਰਗ ਫਿਰਿ ਫਿਰਿ ਅਉਤਾਰਾ ॥੩॥
नरक सुरग फिरि फिरि अउतारा ॥३॥

मर्त्यः पुनर्जन्म भवति, पुनः पुनः, स्वर्गे नरके च। ||३||

ਕਹੁ ਨਾਨਕ ਜੋ ਲਾਇਆ ਨਾਮ ॥
कहु नानक जो लाइआ नाम ॥

नानकं नाम भगवतः नाम सक्तः ।

ਸਫਲ ਜਨਮੁ ਤਾ ਕਾ ਪਰਵਾਨ ॥੪॥੨੪॥੭੫॥
सफल जनमु ता का परवान ॥४॥२४॥७५॥

ग्राह्यः भवति, तस्य जीवनं फलप्रदं भवति। ||४||२४||७५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਸੋਇ ਰਹੀ ਪ੍ਰਭ ਖਬਰਿ ਨ ਜਾਨੀ ॥
सोइ रही प्रभ खबरि न जानी ॥

सा सुप्ता तिष्ठति, ईश्वरस्य वार्ताम् न जानाति।

ਭੋਰੁ ਭਇਆ ਬਹੁਰਿ ਪਛੁਤਾਨੀ ॥੧॥
भोरु भइआ बहुरि पछुतानी ॥१॥

दिवसः प्रभातम्, ततः, सा पश्चात्तापं करोति। ||१||

ਪ੍ਰਿਅ ਪ੍ਰੇਮ ਸਹਜਿ ਮਨਿ ਅਨਦੁ ਧਰਉ ਰੀ ॥
प्रिअ प्रेम सहजि मनि अनदु धरउ री ॥

प्रियं प्रियं मनः स्वर्गानन्देन पूरितम्।

ਪ੍ਰਭ ਮਿਲਬੇ ਕੀ ਲਾਲਸਾ ਤਾ ਤੇ ਆਲਸੁ ਕਹਾ ਕਰਉ ਰੀ ॥੧॥ ਰਹਾਉ ॥
प्रभ मिलबे की लालसा ता ते आलसु कहा करउ री ॥१॥ रहाउ ॥

त्वं ईश्वरेण सह मिलितुं आकांक्षसे, तर्हि किमर्थं विलम्बं करोषि? ||१||विराम||

ਕਰ ਮਹਿ ਅੰਮ੍ਰਿਤੁ ਆਣਿ ਨਿਸਾਰਿਓ ॥
कर महि अंम्रितु आणि निसारिओ ॥

सः आगत्य भवतः हस्ते स्वस्य अम्ब्रोसियममृतं पातितवान्,

ਖਿਸਰਿ ਗਇਓ ਭੂਮ ਪਰਿ ਡਾਰਿਓ ॥੨॥
खिसरि गइओ भूम परि डारिओ ॥२॥

किन्तु तव अङ्गुलीभिः स्खलितं भूमौ पतितम्। ||२||

ਸਾਦਿ ਮੋਹਿ ਲਾਦੀ ਅਹੰਕਾਰੇ ॥
सादि मोहि लादी अहंकारे ॥

त्वं कामना, भावनात्मकसङ्गेन, अहङ्कारेण च भारितः असि;

ਦੋਸੁ ਨਾਹੀ ਪ੍ਰਭ ਕਰਣੈਹਾਰੇ ॥੩॥
दोसु नाही प्रभ करणैहारे ॥३॥

न तु ईश्वरस्य सृष्टिकर्तुः दोषः। ||३||

ਸਾਧਸੰਗਿ ਮਿਟੇ ਭਰਮ ਅੰਧਾਰੇ ॥
साधसंगि मिटे भरम अंधारे ॥

साध संगत, पवित्रसङ्घे संशयस्य अन्धकारः निवृत्तः भवति।

ਨਾਨਕ ਮੇਲੀ ਸਿਰਜਣਹਾਰੇ ॥੪॥੨੫॥੭੬॥
नानक मेली सिरजणहारे ॥४॥२५॥७६॥

नानक प्रजापतिः प्रभुः अस्मान् स्वेन सह संमिश्रयति। ||४||२५||७६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਚਰਨ ਕਮਲ ਕੀ ਆਸ ਪਿਆਰੇ ॥
चरन कमल की आस पिआरे ॥

प्रियेश्वरस्य पादकमलं स्पृहामि |

ਜਮਕੰਕਰ ਨਸਿ ਗਏ ਵਿਚਾਰੇ ॥੧॥
जमकंकर नसि गए विचारे ॥१॥

कृपणः मृत्युदूतः मम पलायितः। ||१||

ਤੂ ਚਿਤਿ ਆਵਹਿ ਤੇਰੀ ਮਇਆ ॥
तू चिति आवहि तेरी मइआ ॥

त्वं मम मनसि प्रविशसि, तव दयायाः।

ਸਿਮਰਤ ਨਾਮ ਸਗਲ ਰੋਗ ਖਇਆ ॥੧॥ ਰਹਾਉ ॥
सिमरत नाम सगल रोग खइआ ॥१॥ रहाउ ॥

नाम भगवतः नाम ध्यात्वा सर्वे रोगाः नश्यन्ति। ||१||विराम||

ਅਨਿਕ ਦੂਖ ਦੇਵਹਿ ਅਵਰਾ ਕਉ ॥
अनिक दूख देवहि अवरा कउ ॥

मृत्युः एतावत् दुःखं ददाति परेषां, .

ਪਹੁਚਿ ਨ ਸਾਕਹਿ ਜਨ ਤੇਰੇ ਕਉ ॥੨॥
पहुचि न साकहि जन तेरे कउ ॥२॥

किन्तु भवतः दासस्य समीपं अपि आगन्तुं न शक्नोति। ||२||

ਦਰਸ ਤੇਰੇ ਕੀ ਪਿਆਸ ਮਨਿ ਲਾਗੀ ॥
दरस तेरे की पिआस मनि लागी ॥

मम मनः तव दृष्ट्या तृष्णां करोति;

ਸਹਜ ਅਨੰਦ ਬਸੈ ਬੈਰਾਗੀ ॥੩॥
सहज अनंद बसै बैरागी ॥३॥

शान्तसुलभतया आनन्दे च विरक्ते वसामि। ||३||

ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ਸੁਣੀਜੈ ॥
नानक की अरदासि सुणीजै ॥

नानकस्य एतां प्रार्थनां शृणुत-

ਕੇਵਲ ਨਾਮੁ ਰਿਦੇ ਮਹਿ ਦੀਜੈ ॥੪॥੨੬॥੭੭॥
केवल नामु रिदे महि दीजै ॥४॥२६॥७७॥

कृपया, तस्य हृदये भवतः नाम प्रविशतु। ||४||२६||७७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਮਨੁ ਤ੍ਰਿਪਤਾਨੋ ਮਿਟੇ ਜੰਜਾਲ ॥
मनु त्रिपतानो मिटे जंजाल ॥

मम मनः तृप्तं, मम उलझनानि च विलीलितानि।

ਪ੍ਰਭੁ ਅਪੁਨਾ ਹੋਇਆ ਕਿਰਪਾਲ ॥੧॥
प्रभु अपुना होइआ किरपाल ॥१॥

ईश्वरः मयि दयालुः अभवत्। ||१||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਭਲੀ ਬਨੀ ॥
संत प्रसादि भली बनी ॥

साधुप्रसादात् सर्वं सुष्ठु अभवत् ।

ਜਾ ਕੈ ਗ੍ਰਿਹਿ ਸਭੁ ਕਿਛੁ ਹੈ ਪੂਰਨੁ ਸੋ ਭੇਟਿਆ ਨਿਰਭੈ ਧਨੀ ॥੧॥ ਰਹਾਉ ॥
जा कै ग्रिहि सभु किछु है पूरनु सो भेटिआ निरभै धनी ॥१॥ रहाउ ॥

तस्य गृहं सर्वैः वस्तूनाम् अतिप्रवाहितम् अस्ति; अहं तं निर्भयं गुरुं मिलितवान्। ||१||विराम||

ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਸਾਧ ਕ੍ਰਿਪਾਲ ॥
नामु द्रिड़ाइआ साध क्रिपाल ॥

पुण्यकृपया मयि नाम प्रत्यारोपितम् ।

ਮਿਟਿ ਗਈ ਭੂਖ ਮਹਾ ਬਿਕਰਾਲ ॥੨॥
मिटि गई भूख महा बिकराल ॥२॥

घोरतमाः कामाः निराकृताः। ||२||

ਠਾਕੁਰਿ ਅਪੁਨੈ ਕੀਨੀ ਦਾਤਿ ॥
ठाकुरि अपुनै कीनी दाति ॥

मम स्वामिना मम दानं दत्तम्;

ਜਲਨਿ ਬੁਝੀ ਮਨਿ ਹੋਈ ਸਾਂਤਿ ॥੩॥
जलनि बुझी मनि होई सांति ॥३॥

अग्निः निष्प्रभः, मम मनः इदानीं शान्तम् अस्ति। ||३||

ਮਿਟਿ ਗਈ ਭਾਲ ਮਨੁ ਸਹਜਿ ਸਮਾਨਾ ॥
मिटि गई भाल मनु सहजि समाना ॥

अन्वेषणं समाप्तं मम मनः दिव्यानन्दे लीनः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430