एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मैथुनसङ्गः अग्निदुःखसमुद्रः ।
त्राहि मां त्राहि प्रसादेन उदात्तेश्वर । ||१||
भगवतः चरणकमलस्य अभयारण्यम् अन्वेषयामि।
सः नम्रानाम् स्वामी स्वभक्तानाम् आश्रयः अस्ति। ||१||विराम||
अस्वामिनः स्वामी विरक्तानां संरक्षकः स्वभक्तभयनाशकः |
साधसंगते पवित्रसङ्घे मृत्युदूतः तान् स्पृशितुं अपि न शक्नोति। ||२||
करुणामतुलं सुन्दरं जीवनस्य मूर्तरूपम्।
स्पन्दनं भगवतः महिमा गुणान्, मृत्युदूतस्य पाशः छिन्नः भवति। ||३||
जिह्वाया नाम अम्ब्रोसियमामृतं सततं यो जपेत् ।
न स्पृश्यते न प्रभावितं भवति माया व्याधिमूर्तिना। ||४||
विश्वेश्वरं ईश्वरं जपं ध्याय च, तव सर्वे सहचराः पारं वहन्ति;
पञ्च चोराः अपि न उपेक्ष्यन्ति। ||५||
एकेश्वरं विचारेण वचनेन कर्मणा च यः ध्यायति
- स विनयशीलः सर्वफलफलं लभते। ||६||
दयां वर्षयित्वा ईश्वरः मां स्वस्य कृतवान्;
अनन्यैकैकं नाम, भक्तितत्त्वमुदात्तं च तेन आशीर्वादं दत्तवान्। ||७||
आदौ मध्ये च अन्ते स ईश्वरः।
नानक तया विना अन्यः सर्वथा नास्ति। ||८||१||२||
राग सूही, पंचम मेहल, अष्टपढ़ेया, नवम घर : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तान् पश्यन् मम मनः मुग्धं भवति। कथं तेषां सह मिलित्वा तेषां सह भवेयम् ?
ते सन्ताः मित्राणि च सन्ति, मम मनसः सुहृदः, ये मां प्रेरयन्ति, ईश्वरस्य प्रेम्णि धुनिं कर्तुं च साहाय्यं कुर्वन्ति।
तेषु मम प्रेम कदापि न म्रियते; न कदापि, कदापि भग्नं न भविष्यति। ||१||
प्रसादं कुरु मे भगवन्, येन अहं तव महिमा स्तुतिं सततं गायामि ।
आगच्छन्तु, मया सह मिलित्वा हे सन्ताः, सुहृदः च; मम मनसः परममित्रं भगवतः नाम जपं ध्यायामः च। ||१||विराम||
न पश्यति न शृणोति न च बुध्यते; अन्धो लोहितो माया मोहितः |
तस्य शरीरं मिथ्या क्षणिकं च; नश्यति। तथापि सः मिथ्या-अनुसन्धानेषु आत्मानं उलझति।
ते एव प्रयान्ति विजयिनः, ये नाम ध्यायन्ते; ते सिद्धगुरुणा सह लसन्ति। ||२||
ईश्वरस्य इच्छायाः हुकमद्वारा ते अस्मिन् जगति आगच्छन्ति, तस्य हुकमं प्राप्य ते गच्छन्ति।
तस्य हुकमेण विश्वस्य विस्तारः विस्तारितः भवति। तस्य हुकमेन ते भोगान् भुञ्जते।
प्रजापतिं विस्मरन् शोकं विरहं च भुङ्क्ते। ||३||
यः स्वदेवस्य प्रीतिकरः, सः मानवस्त्रधारितः स्वदरबारं गच्छति।
नाम एकनाम ध्यायति लोके शान्तिं लभते; तस्य मुखं दीप्तिमत्, उज्ज्वलं च अस्ति।
सच्चिदानन्देन गुरुसेवकान् परमेश्वरः मानं सम्मानं च प्रयच्छति। ||४||
सः अन्तरिक्षान् अन्तरिक्षान् च व्याप्तः व्याप्तः च अस्ति; सः सर्वभूतानि प्रेम्णा पोषयति च।
एकनामस्य सत्यं निधिं धनं धनं च मया सञ्चितम्।
न विस्मरिष्यामि मनसा कदाचन करुणामयम् । ||५||