सद्भावेन सह मिलित्वा गुणः लभ्यते, सच्चे गुरवे निमग्नः भवति।
अमूल्याः गुणाः किमपि मूल्येन न प्राप्यन्ते; ते भण्डारे क्रेतुं न शक्यन्ते।
तेषां भारं पूर्णं सिद्धं च नानक; कदापि सर्वथा न न्यूनीभवति। ||१||
चतुर्थ मेहलः १.
नाम विना भगवतः नाम, पुनर्जन्मनि निरन्तरं आगच्छन्ति गच्छन्ति च भ्रमन्ति।
केचन बन्धने सन्ति, केचन मुक्ताः; केचन भगवतः प्रेम्णि सुखिनः भवन्ति।
सत्येश्वरं विश्वास्य सत्यस्य जीवनशैल्या सत्यं आचरसि नानक। ||२||
पौरी : १.
गुरुतः परमशक्तिमान् आध्यात्मप्रज्ञा खड्गं मया लब्धम्।
द्वन्द्वसंशयसक्तिलोभहंकारदुर्गं मया छिन्नितम्।
भगवतः नाम मम मनसि तिष्ठति; गुरवस्य शबदस्य वचनं चिन्तयामि।
सत्यात्मनुशासनेन, उदात्तबोधेन च भगवता मम अतीव प्रियः अभवत् ।
सत्यं सत्यं सत्यं प्रजापतिः प्रभुः सर्वव्यापी अस्ति। ||१||
सलोक, तृतीय मेहल : १.
रागेषु कायदारा रागः सद् इति प्रसिद्धः हे दैवभ्रातरः यदि तेन माध्यमेन शब्दवचनं प्रेम्णा आगच्छति,
यदि च सन्तसङ्घे तिष्ठति, सत्येश्वरप्रेमं च निक्षिपति।
तादृशः प्रदूषणं अन्तः प्रक्षाल्य, स्वजन्मनां अपि तारयति ।
स गुणराजधान्यां सङ्गृह्य, अगुणपापानि नाशयति, निष्कासयति च।
हे नानक, स एव एकीकृत इति ख्यातः, यः स्वगुरुं न त्यजति, द्वन्द्वं न प्रेम्णा च। ||१||
चतुर्थ मेहलः १.
जगत्-सागरं पश्यन् अहं मृत्युभयात्; किन्तु यदि अहं भवतः ईश्वरभयेन जीवामि तर्हि अहं न बिभेमि।
गुरुस्य शबदस्य वचनस्य माध्यमेन अहं सन्तुष्टः अस्मि; नानक, अहं नाम्ने प्रफुल्लितः अस्मि। ||२||
चतुर्थ मेहलः १.
अहं नौकायाम् आरुह्य प्रस्थानं करोमि, परन्तु समुद्रः तरङ्गैः मथ्यते ।
सत्यस्य नौका न बाधकं सम्मुखीभवति, यदि गुरुः चोदनं ददाति।
सः अस्मान् परे द्वारं प्रति पारं नयति, यथा गुरुः पश्यति।
हे नानक, यदि अहं तस्य प्रसादेन धन्यः अस्मि तर्हि अहं तस्य प्राङ्गणं मानेन गमिष्यामि। ||३||
पौरी : १.
आनन्दराज्यं भोक्तु; यथा गुरमुख, सत्य का अभ्यास।
सत्यस्य सिंहासने उपविश्य भगवान् न्यायं करोति; सः अस्मान् सन्तसङ्घेन सह संघरूपेण एकीकरोति।
भगवन्तं ध्यायन्तः, सत्यशिक्षायाः माध्यमेन वयं भगवतः इव भवेम।
यदि शान्तिदाता प्रभुः मनसि, अस्मिन् जगति तिष्ठति, तर्हि अन्ते सः अस्माकं सहायकः, आश्रयः च भवति।
भगवतः प्रेम प्रवहति, यदा गुरुः अवगमनं प्रदाति। ||२||
सलोक, प्रथम मेहल : १.
भ्रान्तः मोहितः परिभ्रमामि, किन्तु कोऽपि मार्गं न दर्शयति ।
अहं गत्वा चतुराः जनान् पृच्छामि, यदि कोऽपि अस्ति यः मम दुःखं मुक्तुं शक्नोति।
यदि मम मनसि सत्यगुरुः तिष्ठति, तदा अहं भगवन्तं मम परममित्रं तत्र पश्यामि।
सत्यनामस्तुतिं चिन्तयन् मम मनः तृप्तं पूर्णं च नानक। ||१||
तृतीय मेहलः १.
स एव कर्ता, स एव कर्म; सः एव आज्ञां निर्गच्छति।
स्वयं क्षमते केचिदपि स्वयं करोति कर्म ।
हे नानक गुरुतः दिव्यं ज्योतिं प्राप्य दुःखं भ्रष्टं च दग्धं भवति, नामद्वारा। ||२||
पौरी : १.
माया धनं प्रेक्षमाणः मूर्खः स्वेच्छा मनमुखः।
न गमिष्यति यदा भवद्भिः प्रस्थानीयं भवति; यत्किमपि धनं भवन्तः पश्यन्ति तत् सर्वं मिथ्या अस्ति।
अन्धाः अज्ञानिनः न अवगच्छन्ति, यत् तेषां शिरसि मृत्युखड्गः लम्बते।
गुरुप्रसादेन ये भगवतः उदात्ततत्त्वे पिबन्ति ते त्राता भवन्ति।