श्री गुरु ग्रन्थ साहिबः

पुटः - 1087


ਗੁਣ ਤੇ ਗੁਣ ਮਿਲਿ ਪਾਈਐ ਜੇ ਸਤਿਗੁਰ ਮਾਹਿ ਸਮਾਇ ॥
गुण ते गुण मिलि पाईऐ जे सतिगुर माहि समाइ ॥

सद्भावेन सह मिलित्वा गुणः लभ्यते, सच्चे गुरवे निमग्नः भवति।

ਮੁੋਲਿ ਅਮੁੋਲੁ ਨ ਪਾਈਐ ਵਣਜਿ ਨ ਲੀਜੈ ਹਾਟਿ ॥
मुोलि अमुोलु न पाईऐ वणजि न लीजै हाटि ॥

अमूल्याः गुणाः किमपि मूल्येन न प्राप्यन्ते; ते भण्डारे क्रेतुं न शक्यन्ते।

ਨਾਨਕ ਪੂਰਾ ਤੋਲੁ ਹੈ ਕਬਹੁ ਨ ਹੋਵੈ ਘਾਟਿ ॥੧॥
नानक पूरा तोलु है कबहु न होवै घाटि ॥१॥

तेषां भारं पूर्णं सिद्धं च नानक; कदापि सर्वथा न न्यूनीभवति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਨਾਮ ਵਿਹੂਣੇ ਭਰਮਸਹਿ ਆਵਹਿ ਜਾਵਹਿ ਨੀਤ ॥
नाम विहूणे भरमसहि आवहि जावहि नीत ॥

नाम विना भगवतः नाम, पुनर्जन्मनि निरन्तरं आगच्छन्ति गच्छन्ति च भ्रमन्ति।

ਇਕਿ ਬਾਂਧੇ ਇਕਿ ਢੀਲਿਆ ਇਕਿ ਸੁਖੀਏ ਹਰਿ ਪ੍ਰੀਤਿ ॥
इकि बांधे इकि ढीलिआ इकि सुखीए हरि प्रीति ॥

केचन बन्धने सन्ति, केचन मुक्ताः; केचन भगवतः प्रेम्णि सुखिनः भवन्ति।

ਨਾਨਕ ਸਚਾ ਮੰਨਿ ਲੈ ਸਚੁ ਕਰਣੀ ਸਚੁ ਰੀਤਿ ॥੨॥
नानक सचा मंनि लै सचु करणी सचु रीति ॥२॥

सत्येश्वरं विश्वास्य सत्यस्य जीवनशैल्या सत्यं आचरसि नानक। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰ ਤੇ ਗਿਆਨੁ ਪਾਇਆ ਅਤਿ ਖੜਗੁ ਕਰਾਰਾ ॥
गुर ते गिआनु पाइआ अति खड़गु करारा ॥

गुरुतः परमशक्तिमान् आध्यात्मप्रज्ञा खड्गं मया लब्धम्।

ਦੂਜਾ ਭ੍ਰਮੁ ਗੜੁ ਕਟਿਆ ਮੋਹੁ ਲੋਭੁ ਅਹੰਕਾਰਾ ॥
दूजा भ्रमु गड़ु कटिआ मोहु लोभु अहंकारा ॥

द्वन्द्वसंशयसक्तिलोभहंकारदुर्गं मया छिन्नितम्।

ਹਰਿ ਕਾ ਨਾਮੁ ਮਨਿ ਵਸਿਆ ਗੁਰ ਸਬਦਿ ਵੀਚਾਰਾ ॥
हरि का नामु मनि वसिआ गुर सबदि वीचारा ॥

भगवतः नाम मम मनसि तिष्ठति; गुरवस्य शबदस्य वचनं चिन्तयामि।

ਸਚ ਸੰਜਮਿ ਮਤਿ ਊਤਮਾ ਹਰਿ ਲਗਾ ਪਿਆਰਾ ॥
सच संजमि मति ऊतमा हरि लगा पिआरा ॥

सत्यात्मनुशासनेन, उदात्तबोधेन च भगवता मम अतीव प्रियः अभवत् ।

ਸਭੁ ਸਚੋ ਸਚੁ ਵਰਤਦਾ ਸਚੁ ਸਿਰਜਣਹਾਰਾ ॥੧॥
सभु सचो सचु वरतदा सचु सिरजणहारा ॥१॥

सत्यं सत्यं सत्यं प्रजापतिः प्रभुः सर्वव्यापी अस्ति। ||१||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਕੇਦਾਰਾ ਰਾਗਾ ਵਿਚਿ ਜਾਣੀਐ ਭਾਈ ਸਬਦੇ ਕਰੇ ਪਿਆਰੁ ॥
केदारा रागा विचि जाणीऐ भाई सबदे करे पिआरु ॥

रागेषु कायदारा रागः सद् इति प्रसिद्धः हे दैवभ्रातरः यदि तेन माध्यमेन शब्दवचनं प्रेम्णा आगच्छति,

ਸਤਸੰਗਤਿ ਸਿਉ ਮਿਲਦੋ ਰਹੈ ਸਚੇ ਧਰੇ ਪਿਆਰੁ ॥
सतसंगति सिउ मिलदो रहै सचे धरे पिआरु ॥

यदि च सन्तसङ्घे तिष्ठति, सत्येश्वरप्रेमं च निक्षिपति।

ਵਿਚਹੁ ਮਲੁ ਕਟੇ ਆਪਣੀ ਕੁਲਾ ਕਾ ਕਰੇ ਉਧਾਰੁ ॥
विचहु मलु कटे आपणी कुला का करे उधारु ॥

तादृशः प्रदूषणं अन्तः प्रक्षाल्य, स्वजन्मनां अपि तारयति ।

ਗੁਣਾ ਕੀ ਰਾਸਿ ਸੰਗ੍ਰਹੈ ਅਵਗਣ ਕਢੈ ਵਿਡਾਰਿ ॥
गुणा की रासि संग्रहै अवगण कढै विडारि ॥

स गुणराजधान्यां सङ्गृह्य, अगुणपापानि नाशयति, निष्कासयति च।

ਨਾਨਕ ਮਿਲਿਆ ਸੋ ਜਾਣੀਐ ਗੁਰੂ ਨ ਛੋਡੈ ਆਪਣਾ ਦੂਜੈ ਨ ਧਰੇ ਪਿਆਰੁ ॥੧॥
नानक मिलिआ सो जाणीऐ गुरू न छोडै आपणा दूजै न धरे पिआरु ॥१॥

हे नानक, स एव एकीकृत इति ख्यातः, यः स्वगुरुं न त्यजति, द्वन्द्वं न प्रेम्णा च। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਾਗਰੁ ਦੇਖਉ ਡਰਿ ਮਰਉ ਭੈ ਤੇਰੈ ਡਰੁ ਨਾਹਿ ॥
सागरु देखउ डरि मरउ भै तेरै डरु नाहि ॥

जगत्-सागरं पश्यन् अहं मृत्युभयात्; किन्तु यदि अहं भवतः ईश्वरभयेन जीवामि तर्हि अहं न बिभेमि।

ਗੁਰ ਕੈ ਸਬਦਿ ਸੰਤੋਖੀਆ ਨਾਨਕ ਬਿਗਸਾ ਨਾਇ ॥੨॥
गुर कै सबदि संतोखीआ नानक बिगसा नाइ ॥२॥

गुरुस्य शबदस्य वचनस्य माध्यमेन अहं सन्तुष्टः अस्मि; नानक, अहं नाम्ने प्रफुल्लितः अस्मि। ||२||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਚੜਿ ਬੋਹਿਥੈ ਚਾਲਸਉ ਸਾਗਰੁ ਲਹਰੀ ਦੇਇ ॥
चड़ि बोहिथै चालसउ सागरु लहरी देइ ॥

अहं नौकायाम् आरुह्य प्रस्थानं करोमि, परन्तु समुद्रः तरङ्गैः मथ्यते ।

ਠਾਕ ਨ ਸਚੈ ਬੋਹਿਥੈ ਜੇ ਗੁਰੁ ਧੀਰਕ ਦੇਇ ॥
ठाक न सचै बोहिथै जे गुरु धीरक देइ ॥

सत्यस्य नौका न बाधकं सम्मुखीभवति, यदि गुरुः चोदनं ददाति।

ਤਿਤੁ ਦਰਿ ਜਾਇ ਉਤਾਰੀਆ ਗੁਰੁ ਦਿਸੈ ਸਾਵਧਾਨੁ ॥
तितु दरि जाइ उतारीआ गुरु दिसै सावधानु ॥

सः अस्मान् परे द्वारं प्रति पारं नयति, यथा गुरुः पश्यति।

ਨਾਨਕ ਨਦਰੀ ਪਾਈਐ ਦਰਗਹ ਚਲੈ ਮਾਨੁ ॥੩॥
नानक नदरी पाईऐ दरगह चलै मानु ॥३॥

हे नानक, यदि अहं तस्य प्रसादेन धन्यः अस्मि तर्हि अहं तस्य प्राङ्गणं मानेन गमिष्यामि। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਿਹਕੰਟਕ ਰਾਜੁ ਭੁੰਚਿ ਤੂ ਗੁਰਮੁਖਿ ਸਚੁ ਕਮਾਈ ॥
निहकंटक राजु भुंचि तू गुरमुखि सचु कमाई ॥

आनन्दराज्यं भोक्तु; यथा गुरमुख, सत्य का अभ्यास।

ਸਚੈ ਤਖਤਿ ਬੈਠਾ ਨਿਆਉ ਕਰਿ ਸਤਸੰਗਤਿ ਮੇਲਿ ਮਿਲਾਈ ॥
सचै तखति बैठा निआउ करि सतसंगति मेलि मिलाई ॥

सत्यस्य सिंहासने उपविश्य भगवान् न्यायं करोति; सः अस्मान् सन्तसङ्घेन सह संघरूपेण एकीकरोति।

ਸਚਾ ਉਪਦੇਸੁ ਹਰਿ ਜਾਪਣਾ ਹਰਿ ਸਿਉ ਬਣਿ ਆਈ ॥
सचा उपदेसु हरि जापणा हरि सिउ बणि आई ॥

भगवन्तं ध्यायन्तः, सत्यशिक्षायाः माध्यमेन वयं भगवतः इव भवेम।

ਐਥੈ ਸੁਖਦਾਤਾ ਮਨਿ ਵਸੈ ਅੰਤਿ ਹੋਇ ਸਖਾਈ ॥
ऐथै सुखदाता मनि वसै अंति होइ सखाई ॥

यदि शान्तिदाता प्रभुः मनसि, अस्मिन् जगति तिष्ठति, तर्हि अन्ते सः अस्माकं सहायकः, आश्रयः च भवति।

ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਊਪਜੀ ਗੁਰਿ ਸੋਝੀ ਪਾਈ ॥੨॥
हरि सिउ प्रीति ऊपजी गुरि सोझी पाई ॥२॥

भगवतः प्रेम प्रवहति, यदा गुरुः अवगमनं प्रदाति। ||२||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਭੂਲੀ ਭੂਲੀ ਮੈ ਫਿਰੀ ਪਾਧਰੁ ਕਹੈ ਨ ਕੋਇ ॥
भूली भूली मै फिरी पाधरु कहै न कोइ ॥

भ्रान्तः मोहितः परिभ्रमामि, किन्तु कोऽपि मार्गं न दर्शयति ।

ਪੂਛਹੁ ਜਾਇ ਸਿਆਣਿਆ ਦੁਖੁ ਕਾਟੈ ਮੇਰਾ ਕੋਇ ॥
पूछहु जाइ सिआणिआ दुखु काटै मेरा कोइ ॥

अहं गत्वा चतुराः जनान् पृच्छामि, यदि कोऽपि अस्ति यः मम दुःखं मुक्तुं शक्नोति।

ਸਤਿਗੁਰੁ ਸਾਚਾ ਮਨਿ ਵਸੈ ਸਾਜਨੁ ਉਤ ਹੀ ਠਾਇ ॥
सतिगुरु साचा मनि वसै साजनु उत ही ठाइ ॥

यदि मम मनसि सत्यगुरुः तिष्ठति, तदा अहं भगवन्तं मम परममित्रं तत्र पश्यामि।

ਨਾਨਕ ਮਨੁ ਤ੍ਰਿਪਤਾਸੀਐ ਸਿਫਤੀ ਸਾਚੈ ਨਾਇ ॥੧॥
नानक मनु त्रिपतासीऐ सिफती साचै नाइ ॥१॥

सत्यनामस्तुतिं चिन्तयन् मम मनः तृप्तं पूर्णं च नानक। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਆਪੇ ਕਰਣੀ ਕਾਰ ਆਪਿ ਆਪੇ ਕਰੇ ਰਜਾਇ ॥
आपे करणी कार आपि आपे करे रजाइ ॥

स एव कर्ता, स एव कर्म; सः एव आज्ञां निर्गच्छति।

ਆਪੇ ਕਿਸ ਹੀ ਬਖਸਿ ਲਏ ਆਪੇ ਕਾਰ ਕਮਾਇ ॥
आपे किस ही बखसि लए आपे कार कमाइ ॥

स्वयं क्षमते केचिदपि स्वयं करोति कर्म ।

ਨਾਨਕ ਚਾਨਣੁ ਗੁਰ ਮਿਲੇ ਦੁਖ ਬਿਖੁ ਜਾਲੀ ਨਾਇ ॥੨॥
नानक चानणु गुर मिले दुख बिखु जाली नाइ ॥२॥

हे नानक गुरुतः दिव्यं ज्योतिं प्राप्य दुःखं भ्रष्टं च दग्धं भवति, नामद्वारा। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਾਇਆ ਵੇਖਿ ਨ ਭੁਲੁ ਤੂ ਮਨਮੁਖ ਮੂਰਖਾ ॥
माइआ वेखि न भुलु तू मनमुख मूरखा ॥

माया धनं प्रेक्षमाणः मूर्खः स्वेच्छा मनमुखः।

ਚਲਦਿਆ ਨਾਲਿ ਨ ਚਲਈ ਸਭੁ ਝੂਠੁ ਦਰਬੁ ਲਖਾ ॥
चलदिआ नालि न चलई सभु झूठु दरबु लखा ॥

न गमिष्यति यदा भवद्भिः प्रस्थानीयं भवति; यत्किमपि धनं भवन्तः पश्यन्ति तत् सर्वं मिथ्या अस्ति।

ਅਗਿਆਨੀ ਅੰਧੁ ਨ ਬੂਝਈ ਸਿਰ ਊਪਰਿ ਜਮ ਖੜਗੁ ਕਲਖਾ ॥
अगिआनी अंधु न बूझई सिर ऊपरि जम खड़गु कलखा ॥

अन्धाः अज्ञानिनः न अवगच्छन्ति, यत् तेषां शिरसि मृत्युखड्गः लम्बते।

ਗੁਰਪਰਸਾਦੀ ਉਬਰੇ ਜਿਨ ਹਰਿ ਰਸੁ ਚਖਾ ॥
गुरपरसादी उबरे जिन हरि रसु चखा ॥

गुरुप्रसादेन ये भगवतः उदात्ततत्त्वे पिबन्ति ते त्राता भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430