नानकः तेषां विनयानां पादौ गृह्णाति। ||३||
ईश्वरस्य स्मरणं सर्वेभ्यः उच्चतमं उच्चतमं च अस्ति।
ईश्वरस्य स्मरणे बहवः उद्धारिताः भवन्ति।
ईश्वरस्य स्मरणे तृष्णा शाम्यति।
ईश्वरस्य स्मरणे सर्वाणि वस्तूनि ज्ञायन्ते।
ईश्वरस्य स्मरणे मृत्युभयं नास्ति।
ईश्वरस्य स्मरणे आशाः पूर्णाः भवन्ति।
ईश्वरस्य स्मरणे मनसः मलः अपहृतः भवति।
अम्ब्रोसियल नाम भगवतः नाम हृदये लीनः भवति।
ईश्वरः स्वसन्तानाम् जिह्वासु तिष्ठति।
नानकः तस्य दासदासस्य सेवकः अस्ति। ||४||
ये ईश्वरं स्मरन्ति ते धनिनः।
ये ईश्वरं स्मरन्ति ते माननीयाः।
ये ईश्वरं स्मरन्ति ते अनुमोदिताः भवन्ति।
ये ईश्वरं स्मरन्ति ते एव विशिष्टाः व्यक्तिः।
ये ईश्वरं स्मरन्ति तेषां अभावः नास्ति।
ये ईश्वरं स्मरन्ति ते सर्वेषां शासकाः।
ये ईश्वरं स्मरन्ति ते शान्तिपूर्वकं निवसन्ति।
ये ईश्वरं स्मरन्ति ते अमराः शाश्वताः च।
ते एव तस्य स्मरणं धारयन्ति, यस्मै सः स्वयमेव दयां करोति।
नानकः तेषां पादस्य रजः याचते। ||५||
ये ईश्वरं स्मरन्ति ते उदारतया अन्येषां साहाय्यं कुर्वन्ति।
ये ईश्वरं स्मरन्ति - तेभ्यः अहं सदा यज्ञः अस्मि।
ये ईश्वरं स्मरन्ति - तेषां मुखं सुन्दरं भवति।
ये ईश्वरं स्मरन्ति ते शान्तिपूर्वकं तिष्ठन्ति।
ये ईश्वरं स्मरन्ति ते स्वात्मानं जयन्ति।
ये ईश्वरं स्मरन्ति तेषां शुद्धा निर्मलजीवनशैली भवति।
ये ईश्वरं स्मरन्ति ते सर्वविधं आनन्दं अनुभवन्ति।
ये ईश्वरं स्मरन्ति ते भगवतः समीपे एव तिष्ठन्ति।
सन्तप्रसादात् जागृतः जागृतश्च तिष्ठति रात्रौ दिवा च ।
सम्यक् दैवमात्रेणायं ध्यानस्मरणं नानक। ||६||
ईश्वरस्य स्मरणं कृत्वा कार्याणि सिद्धानि भवन्ति।
ईश्वरं स्मरन् कदापि न शोचति।
ईश्वरं स्मृत्वा भगवतः गौरवं स्तुतिं वदति।
ईश्वरं स्मरन् सहजसुलभतायाः अवस्थायां लीनः भवति ।
ईश्वरं स्मरन् अविचलं स्थानं प्राप्नोति।
ईश्वरं स्मरन् हृदय-कमलं प्रफुल्लते।
ईश्वरं स्मरन् अप्रहृतः रागः स्पन्दते।
ईश्वरस्य ध्यानस्मृतेः शान्तिः न अन्त्यः सीमा वा नास्ति।
ते एव तं स्मरन्ति, यस्मै ईश्वरः स्वस्य अनुग्रहं प्रयच्छति।
नानकः तेषां विनयशीलानाम् अभयारण्यम् अन्वेषयति। ||७||
भगवन्तं स्मरन्तः तस्य भक्ताः प्रसिद्धाः दीप्ताः च ।
भगवन्तं स्मृत्वा वेदाः रचिताः ।
भगवन्तं स्मृत्वा वयं सिद्धब्रह्मचारिणः दातारः भवेम।
भगवन्तं स्मृत्वा नीचाः चतुर्दिक्षु विश्रुता भवन्ति ।
भगवतः स्मरणार्थं सर्वं जगत् प्रतिष्ठितम्।
स्मर्यतां ध्यानेन स्मर्यतां भगवन्तं प्रजापतिं कारणकारणं।
भगवतः स्मरणार्थं सृष्टिं समस्तं सृष्टिम् ।
भगवतः स्मरणे स्वयं निराकारः।
स्वप्रसादात् स्वयं अवगमनं प्रयच्छति।
गुरमुखः भगवतः स्मरणं प्राप्नोति नानक। ||८||१||
सलोक् : १.
दरिद्राणां दुःखदुःखनाशक, एकैकस्य हृदयस्य स्वामिने, अस्वामिने।
अहं तव अभयारण्यम् अन्विष्य आगतः। हे देव नानक सह भव ! ||१||