परेषां आशां स्थापयन्ति तेषां जीवनं शापितम्। ||२१||
फरीद, यदि मम मित्रस्य आगमनसमये अहं तत्र आसीत् तर्हि अहं तस्य कृते आत्मानं बलिदानं कृतवान् स्यात्।
इदानीं मम मांसं उष्णाङ्गारयोः उपरि रक्तं ज्वलति। ||२२||
फरीदः कृषकः बबूलवृक्षान् रोपयति, द्राक्षाफलं च कामयति।
सः ऊनम् अकर्णयति, परन्तु सः क्षौमं धारयितुम् इच्छति। ||२३||
फरीद, पन्थः पङ्कः, मम प्रियस्य गृहं तावत् दूरम् अस्ति।
यदि अहं बहिः गच्छामि तर्हि मम कम्बलः सिक्तः भविष्यति, परन्तु यदि अहं गृहे एव तिष्ठामि तर्हि मम हृदयं भग्नं भविष्यति। ||२४||
मम कम्बलः सिक्तः, भगवतः वर्षाभिः सिक्तः अस्ति।
अहं मम मित्रं मिलितुं निर्गच्छामि, यथा मम हृदयं न भग्नं भविष्यति। ||२५||
फरीद, मम पगडी मलिनं भवेत् इति चिन्ता आसीत्।
मम अविचारितः आत्मा न अवगच्छत् यत् एकस्मिन् दिने मम शिरः अपि रजः भक्षयिष्यति । ||२६||
फरीदः इक्षुः, मिष्टान्नं, शर्करा, गुडः, मधु, महिषस्य दुग्धः च
- एतानि सर्वाणि मधुराणि, किन्तु त्वया समाः न सन्ति। ||२७||
फरीद, मम रोटिका काष्ठमयः, क्षुधा मम आहारः।
घृतं रोटिकां खादन्ति ये, घोरदुःखं प्राप्नुयुः। ||२८||
शुष्कं रोटिकां खादन्तु, शीतं जलं च पिबन्तु।
फरीद, यदि त्वं कस्यचित् अन्यस्य घृतयुक्तं रोटिकां पश्यसि तर्हि तस्मै तदर्थं मा ईर्ष्यां कुरु। ||२९||
अद्य रात्रौ भर्त्रा सह न सुप्तवान् अधुना मम शरीरं दुःखेन पीडितम् अस्ति ।
गत्वा निर्जनं वधूं पृच्छतु, कथं सा स्वरात्रिं यापयति। ||३०||
सा श्वशुरगृहे विश्रामस्थानं न लभते, मातापितृगृहे अपि न स्थानं लभते ।
तस्याः पतिः प्रभुः तां न चिन्तयति; सा कीदृशी धन्या प्रसन्ना आत्मा वधूः अस्ति? ||३१||
इतः परं श्वशुरगृहे, लोके मातापितृगृहे च सा भर्तुः भगवतः अस्ति। तस्याः पतिः दुर्गमः अगाहः च अस्ति।
नानक, सुखी आत्मा वधूः, या तस्याः निश्चिन्ता भगवतः प्रीतिम्। ||३२||
स्नानं प्रक्षालनं च अलङ्कारं च आगत्य निद्रां करोति च चिन्ताम्।
फरीद, सा अद्यापि असफोएटिडा इव गन्धं लभते; कस्तूरीगन्धः गतः। ||३३||
न बिभेमि यौवनस्य हानिः, यावत् अहं भर्तुः भगवतः प्रेम न हास्यामि।
फरीद, एतावन्तः युवानः, तस्य प्रेम विना, शुष्काः शुष्काः च अभवन्। ||३४||
फरीद, चिन्ता मम शयनं, वेदना मम गद्दा, विरहदुःखं च मम कम्बलं रजतं च।
पश्य मे जीवनमिदं सच्चे भगवन् गुरो | ||३५||
विरहस्य दुःखं दुःखं च बहवः वदन्ति; हे वेदना त्वं सर्वेषां शासकः असि।
फरीदः, तत् शरीरं, यस्य अन्तः भगवतः प्रेम न उत्पद्यते - तत् शरीरं दाहगृहं पश्यतु। ||३६||
फरीद, एते विषाङ्कुराः शर्करालेपिताः।
केचिद् रोप्य म्रियन्ते, केचन च नष्टाः भवन्ति, लब्धाः, रमन्ते च । ||३७||
फरीद, दिवसस्य घण्टाः परिभ्रमन्तः नष्टाः, निद्रायां च नष्टाः रात्रौ घण्टाः।
परमेश् वरः भवतः लेखान् आह्वयति, भवन्तं पृच्छति च यत् भवन्तः किमर्थम् अस्मिन् संसारे आगताः। ||३८||
फरीद, त्वं भगवतः द्वारं गतः। तत्र गोङ्गं दृष्टवान् वा ?
एतत् निर्दोषं वस्तु ताड्यते - कल्पयतु यत् अस्माकं पापिनां कृते किं संगृहीतम् अस्ति! ||३९||
प्रत्येकं प्रहरं, तत् ताड्यते; प्रतिदिनं दण्डितः भवति।
इदं सुन्दरं शरीरं गोङ्ग इव अस्ति; दुःखेन रात्रौ गच्छति। ||४०||