श्री गुरु ग्रन्थ साहिबः

पुटः - 1379


ਧਿਗੁ ਤਿਨੑਾ ਦਾ ਜੀਵਿਆ ਜਿਨਾ ਵਿਡਾਣੀ ਆਸ ॥੨੧॥
धिगु तिना दा जीविआ जिना विडाणी आस ॥२१॥

परेषां आशां स्थापयन्ति तेषां जीवनं शापितम्। ||२१||

ਫਰੀਦਾ ਜੇ ਮੈ ਹੋਦਾ ਵਾਰਿਆ ਮਿਤਾ ਆਇੜਿਆਂ ॥
फरीदा जे मै होदा वारिआ मिता आइड़िआं ॥

फरीद, यदि मम मित्रस्य आगमनसमये अहं तत्र आसीत् तर्हि अहं तस्य कृते आत्मानं बलिदानं कृतवान् स्यात्।

ਹੇੜਾ ਜਲੈ ਮਜੀਠ ਜਿਉ ਉਪਰਿ ਅੰਗਾਰਾ ॥੨੨॥
हेड़ा जलै मजीठ जिउ उपरि अंगारा ॥२२॥

इदानीं मम मांसं उष्णाङ्गारयोः उपरि रक्तं ज्वलति। ||२२||

ਫਰੀਦਾ ਲੋੜੈ ਦਾਖ ਬਿਜਉਰੀਆਂ ਕਿਕਰਿ ਬੀਜੈ ਜਟੁ ॥
फरीदा लोड़ै दाख बिजउरीआं किकरि बीजै जटु ॥

फरीदः कृषकः बबूलवृक्षान् रोपयति, द्राक्षाफलं च कामयति।

ਹੰਢੈ ਉਂਨ ਕਤਾਇਦਾ ਪੈਧਾ ਲੋੜੈ ਪਟੁ ॥੨੩॥
हंढै उंन कताइदा पैधा लोड़ै पटु ॥२३॥

सः ऊनम् अकर्णयति, परन्तु सः क्षौमं धारयितुम् इच्छति। ||२३||

ਫਰੀਦਾ ਗਲੀਏ ਚਿਕੜੁ ਦੂਰਿ ਘਰੁ ਨਾਲਿ ਪਿਆਰੇ ਨੇਹੁ ॥
फरीदा गलीए चिकड़ु दूरि घरु नालि पिआरे नेहु ॥

फरीद, पन्थः पङ्कः, मम प्रियस्य गृहं तावत् दूरम् अस्ति।

ਚਲਾ ਤ ਭਿਜੈ ਕੰਬਲੀ ਰਹਾਂ ਤ ਤੁਟੈ ਨੇਹੁ ॥੨੪॥
चला त भिजै कंबली रहां त तुटै नेहु ॥२४॥

यदि अहं बहिः गच्छामि तर्हि मम कम्बलः सिक्तः भविष्यति, परन्तु यदि अहं गृहे एव तिष्ठामि तर्हि मम हृदयं भग्नं भविष्यति। ||२४||

ਭਿਜਉ ਸਿਜਉ ਕੰਬਲੀ ਅਲਹ ਵਰਸਉ ਮੇਹੁ ॥
भिजउ सिजउ कंबली अलह वरसउ मेहु ॥

मम कम्बलः सिक्तः, भगवतः वर्षाभिः सिक्तः अस्ति।

ਜਾਇ ਮਿਲਾ ਤਿਨਾ ਸਜਣਾ ਤੁਟਉ ਨਾਹੀ ਨੇਹੁ ॥੨੫॥
जाइ मिला तिना सजणा तुटउ नाही नेहु ॥२५॥

अहं मम मित्रं मिलितुं निर्गच्छामि, यथा मम हृदयं न भग्नं भविष्यति। ||२५||

ਫਰੀਦਾ ਮੈ ਭੋਲਾਵਾ ਪਗ ਦਾ ਮਤੁ ਮੈਲੀ ਹੋਇ ਜਾਇ ॥
फरीदा मै भोलावा पग दा मतु मैली होइ जाइ ॥

फरीद, मम पगडी मलिनं भवेत् इति चिन्ता आसीत्।

ਗਹਿਲਾ ਰੂਹੁ ਨ ਜਾਣਈ ਸਿਰੁ ਭੀ ਮਿਟੀ ਖਾਇ ॥੨੬॥
गहिला रूहु न जाणई सिरु भी मिटी खाइ ॥२६॥

मम अविचारितः आत्मा न अवगच्छत् यत् एकस्मिन् दिने मम शिरः अपि रजः भक्षयिष्यति । ||२६||

ਫਰੀਦਾ ਸਕਰ ਖੰਡੁ ਨਿਵਾਤ ਗੁੜੁ ਮਾਖਿਓੁ ਮਾਂਝਾ ਦੁਧੁ ॥
फरीदा सकर खंडु निवात गुड़ु माखिओु मांझा दुधु ॥

फरीदः इक्षुः, मिष्टान्नं, शर्करा, गुडः, मधु, महिषस्य दुग्धः च

ਸਭੇ ਵਸਤੂ ਮਿਠੀਆਂ ਰਬ ਨ ਪੁਜਨਿ ਤੁਧੁ ॥੨੭॥
सभे वसतू मिठीआं रब न पुजनि तुधु ॥२७॥

- एतानि सर्वाणि मधुराणि, किन्तु त्वया समाः न सन्ति। ||२७||

ਫਰੀਦਾ ਰੋਟੀ ਮੇਰੀ ਕਾਠ ਕੀ ਲਾਵਣੁ ਮੇਰੀ ਭੁਖ ॥
फरीदा रोटी मेरी काठ की लावणु मेरी भुख ॥

फरीद, मम रोटिका काष्ठमयः, क्षुधा मम आहारः।

ਜਿਨਾ ਖਾਧੀ ਚੋਪੜੀ ਘਣੇ ਸਹਨਿਗੇ ਦੁਖ ॥੨੮॥
जिना खाधी चोपड़ी घणे सहनिगे दुख ॥२८॥

घृतं रोटिकां खादन्ति ये, घोरदुःखं प्राप्नुयुः। ||२८||

ਰੁਖੀ ਸੁਖੀ ਖਾਇ ਕੈ ਠੰਢਾ ਪਾਣੀ ਪੀਉ ॥
रुखी सुखी खाइ कै ठंढा पाणी पीउ ॥

शुष्कं रोटिकां खादन्तु, शीतं जलं च पिबन्तु।

ਫਰੀਦਾ ਦੇਖਿ ਪਰਾਈ ਚੋਪੜੀ ਨਾ ਤਰਸਾਏ ਜੀਉ ॥੨੯॥
फरीदा देखि पराई चोपड़ी ना तरसाए जीउ ॥२९॥

फरीद, यदि त्वं कस्यचित् अन्यस्य घृतयुक्तं रोटिकां पश्यसि तर्हि तस्मै तदर्थं मा ईर्ष्यां कुरु। ||२९||

ਅਜੁ ਨ ਸੁਤੀ ਕੰਤ ਸਿਉ ਅੰਗੁ ਮੁੜੇ ਮੁੜਿ ਜਾਇ ॥
अजु न सुती कंत सिउ अंगु मुड़े मुड़ि जाइ ॥

अद्य रात्रौ भर्त्रा सह न सुप्तवान् अधुना मम शरीरं दुःखेन पीडितम् अस्ति ।

ਜਾਇ ਪੁਛਹੁ ਡੋਹਾਗਣੀ ਤੁਮ ਕਿਉ ਰੈਣਿ ਵਿਹਾਇ ॥੩੦॥
जाइ पुछहु डोहागणी तुम किउ रैणि विहाइ ॥३०॥

गत्वा निर्जनं वधूं पृच्छतु, कथं सा स्वरात्रिं यापयति। ||३०||

ਸਾਹੁਰੈ ਢੋਈ ਨਾ ਲਹੈ ਪੇਈਐ ਨਾਹੀ ਥਾਉ ॥
साहुरै ढोई ना लहै पेईऐ नाही थाउ ॥

सा श्वशुरगृहे विश्रामस्थानं न लभते, मातापितृगृहे अपि न स्थानं लभते ।

ਪਿਰੁ ਵਾਤੜੀ ਨ ਪੁਛਈ ਧਨ ਸੋਹਾਗਣਿ ਨਾਉ ॥੩੧॥
पिरु वातड़ी न पुछई धन सोहागणि नाउ ॥३१॥

तस्याः पतिः प्रभुः तां न चिन्तयति; सा कीदृशी धन्या प्रसन्ना आत्मा वधूः अस्ति? ||३१||

ਸਾਹੁਰੈ ਪੇਈਐ ਕੰਤ ਕੀ ਕੰਤੁ ਅਗੰਮੁ ਅਥਾਹੁ ॥
साहुरै पेईऐ कंत की कंतु अगंमु अथाहु ॥

इतः परं श्वशुरगृहे, लोके मातापितृगृहे च सा भर्तुः भगवतः अस्ति। तस्याः पतिः दुर्गमः अगाहः च अस्ति।

ਨਾਨਕ ਸੋ ਸੋਹਾਗਣੀ ਜੁ ਭਾਵੈ ਬੇਪਰਵਾਹ ॥੩੨॥
नानक सो सोहागणी जु भावै बेपरवाह ॥३२॥

नानक, सुखी आत्मा वधूः, या तस्याः निश्चिन्ता भगवतः प्रीतिम्। ||३२||

ਨਾਤੀ ਧੋਤੀ ਸੰਬਹੀ ਸੁਤੀ ਆਇ ਨਚਿੰਦੁ ॥
नाती धोती संबही सुती आइ नचिंदु ॥

स्नानं प्रक्षालनं च अलङ्कारं च आगत्य निद्रां करोति च चिन्ताम्।

ਫਰੀਦਾ ਰਹੀ ਸੁ ਬੇੜੀ ਹਿੰਙੁ ਦੀ ਗਈ ਕਥੂਰੀ ਗੰਧੁ ॥੩੩॥
फरीदा रही सु बेड़ी हिंङु दी गई कथूरी गंधु ॥३३॥

फरीद, सा अद्यापि असफोएटिडा इव गन्धं लभते; कस्तूरीगन्धः गतः। ||३३||

ਜੋਬਨ ਜਾਂਦੇ ਨਾ ਡਰਾਂ ਜੇ ਸਹ ਪ੍ਰੀਤਿ ਨ ਜਾਇ ॥
जोबन जांदे ना डरां जे सह प्रीति न जाइ ॥

न बिभेमि यौवनस्य हानिः, यावत् अहं भर्तुः भगवतः प्रेम न हास्यामि।

ਫਰੀਦਾ ਕਿਤਂੀ ਜੋਬਨ ਪ੍ਰੀਤਿ ਬਿਨੁ ਸੁਕਿ ਗਏ ਕੁਮਲਾਇ ॥੩੪॥
फरीदा कितीं जोबन प्रीति बिनु सुकि गए कुमलाइ ॥३४॥

फरीद, एतावन्तः युवानः, तस्य प्रेम विना, शुष्काः शुष्काः च अभवन्। ||३४||

ਫਰੀਦਾ ਚਿੰਤ ਖਟੋਲਾ ਵਾਣੁ ਦੁਖੁ ਬਿਰਹਿ ਵਿਛਾਵਣ ਲੇਫੁ ॥
फरीदा चिंत खटोला वाणु दुखु बिरहि विछावण लेफु ॥

फरीद, चिन्ता मम शयनं, वेदना मम गद्दा, विरहदुःखं च मम कम्बलं रजतं च।

ਏਹੁ ਹਮਾਰਾ ਜੀਵਣਾ ਤੂ ਸਾਹਿਬ ਸਚੇ ਵੇਖੁ ॥੩੫॥
एहु हमारा जीवणा तू साहिब सचे वेखु ॥३५॥

पश्य मे जीवनमिदं सच्चे भगवन् गुरो | ||३५||

ਬਿਰਹਾ ਬਿਰਹਾ ਆਖੀਐ ਬਿਰਹਾ ਤੂ ਸੁਲਤਾਨੁ ॥
बिरहा बिरहा आखीऐ बिरहा तू सुलतानु ॥

विरहस्य दुःखं दुःखं च बहवः वदन्ति; हे वेदना त्वं सर्वेषां शासकः असि।

ਫਰੀਦਾ ਜਿਤੁ ਤਨਿ ਬਿਰਹੁ ਨ ਊਪਜੈ ਸੋ ਤਨੁ ਜਾਣੁ ਮਸਾਨੁ ॥੩੬॥
फरीदा जितु तनि बिरहु न ऊपजै सो तनु जाणु मसानु ॥३६॥

फरीदः, तत् शरीरं, यस्य अन्तः भगवतः प्रेम न उत्पद्यते - तत् शरीरं दाहगृहं पश्यतु। ||३६||

ਫਰੀਦਾ ਏ ਵਿਸੁ ਗੰਦਲਾ ਧਰੀਆਂ ਖੰਡੁ ਲਿਵਾੜਿ ॥
फरीदा ए विसु गंदला धरीआं खंडु लिवाड़ि ॥

फरीद, एते विषाङ्कुराः शर्करालेपिताः।

ਇਕਿ ਰਾਹੇਦੇ ਰਹਿ ਗਏ ਇਕਿ ਰਾਧੀ ਗਏ ਉਜਾੜਿ ॥੩੭॥
इकि राहेदे रहि गए इकि राधी गए उजाड़ि ॥३७॥

केचिद् रोप्य म्रियन्ते, केचन च नष्टाः भवन्ति, लब्धाः, रमन्ते च । ||३७||

ਫਰੀਦਾ ਚਾਰਿ ਗਵਾਇਆ ਹੰਢਿ ਕੈ ਚਾਰਿ ਗਵਾਇਆ ਸੰਮਿ ॥
फरीदा चारि गवाइआ हंढि कै चारि गवाइआ संमि ॥

फरीद, दिवसस्य घण्टाः परिभ्रमन्तः नष्टाः, निद्रायां च नष्टाः रात्रौ घण्टाः।

ਲੇਖਾ ਰਬੁ ਮੰਗੇਸੀਆ ਤੂ ਆਂਹੋ ਕੇਰ੍ਹੇ ਕੰਮਿ ॥੩੮॥
लेखा रबु मंगेसीआ तू आंहो केर्हे कंमि ॥३८॥

परमेश् वरः भवतः लेखान् आह्वयति, भवन्तं पृच्छति च यत् भवन्तः किमर्थम् अस्मिन् संसारे आगताः। ||३८||

ਫਰੀਦਾ ਦਰਿ ਦਰਵਾਜੈ ਜਾਇ ਕੈ ਕਿਉ ਡਿਠੋ ਘੜੀਆਲੁ ॥
फरीदा दरि दरवाजै जाइ कै किउ डिठो घड़ीआलु ॥

फरीद, त्वं भगवतः द्वारं गतः। तत्र गोङ्गं दृष्टवान् वा ?

ਏਹੁ ਨਿਦੋਸਾਂ ਮਾਰੀਐ ਹਮ ਦੋਸਾਂ ਦਾ ਕਿਆ ਹਾਲੁ ॥੩੯॥
एहु निदोसां मारीऐ हम दोसां दा किआ हालु ॥३९॥

एतत् निर्दोषं वस्तु ताड्यते - कल्पयतु यत् अस्माकं पापिनां कृते किं संगृहीतम् अस्ति! ||३९||

ਘੜੀਏ ਘੜੀਏ ਮਾਰੀਐ ਪਹਰੀ ਲਹੈ ਸਜਾਇ ॥
घड़ीए घड़ीए मारीऐ पहरी लहै सजाइ ॥

प्रत्येकं प्रहरं, तत् ताड्यते; प्रतिदिनं दण्डितः भवति।

ਸੋ ਹੇੜਾ ਘੜੀਆਲ ਜਿਉ ਡੁਖੀ ਰੈਣਿ ਵਿਹਾਇ ॥੪੦॥
सो हेड़ा घड़ीआल जिउ डुखी रैणि विहाइ ॥४०॥

इदं सुन्दरं शरीरं गोङ्ग इव अस्ति; दुःखेन रात्रौ गच्छति। ||४०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430