श्री गुरु ग्रन्थ साहिबः

पुटः - 1049


ਮਾਇਆ ਮੋਹਿ ਸੁਧਿ ਨ ਕਾਈ ॥
माइआ मोहि सुधि न काई ॥

मायां प्रेम्णः आसक्तिः च तस्य सर्वथा अवगमनं नास्ति।

ਮਨਮੁਖ ਅੰਧੇ ਕਿਛੂ ਨ ਸੂਝੈ ਗੁਰਮਤਿ ਨਾਮੁ ਪ੍ਰਗਾਸੀ ਹੇ ॥੧੪॥
मनमुख अंधे किछू न सूझै गुरमति नामु प्रगासी हे ॥१४॥

अन्धः स्वेच्छा मनमुखः किमपि न पश्यति; गुरुशिक्षाणां माध्यमेन नाम गौरवपूर्णतया प्रकाशितं भवति। ||१४||

ਮਨਮੁਖ ਹਉਮੈ ਮਾਇਆ ਸੂਤੇ ॥
मनमुख हउमै माइआ सूते ॥

अहङ्कारे सुप्ताः मनमुखाः माया च |

ਅਪਣਾ ਘਰੁ ਨ ਸਮਾਲਹਿ ਅੰਤਿ ਵਿਗੂਤੇ ॥
अपणा घरु न समालहि अंति विगूते ॥

स्वगृहाणि न पश्यन्ति, अन्ते च विनष्टाः भवन्ति।

ਪਰ ਨਿੰਦਾ ਕਰਹਿ ਬਹੁ ਚਿੰਤਾ ਜਾਲੈ ਦੁਖੇ ਦੁਖਿ ਨਿਵਾਸੀ ਹੇ ॥੧੫॥
पर निंदा करहि बहु चिंता जालै दुखे दुखि निवासी हे ॥१५॥

परान् निन्दन्ति, महता चिन्तायां दहन्ति च; ते दुःखेषु दुःखेषु च निवसन्ति। ||१५||

ਆਪੇ ਕਰਤੈ ਕਾਰ ਕਰਾਈ ॥
आपे करतै कार कराई ॥

प्रजापतिना एव सृष्टिः सृष्टा ।

ਆਪੇ ਗੁਰਮੁਖਿ ਦੇਇ ਬੁਝਾਈ ॥
आपे गुरमुखि देइ बुझाई ॥

सः अवगमनेन गुरमुखं आशीर्वादं ददाति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਮਨੁ ਨਿਰਮਲੁ ਨਾਮੇ ਨਾਮਿ ਨਿਵਾਸੀ ਹੇ ॥੧੬॥੫॥
नानक नामि रते मनु निरमलु नामे नामि निवासी हे ॥१६॥५॥

हे नानक, ये नामानुरूपाः - तेषां मनः निर्मलं भवति; ते नामे निवसन्ति, केवलं नाम एव च। ||१६||५||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਏਕੋ ਸੇਵੀ ਸਦਾ ਥਿਰੁ ਸਾਚਾ ॥
एको सेवी सदा थिरु साचा ॥

नित्यं स्थिरं सत्यं च एकं भगवन्तं सेवयामि।

ਦੂਜੈ ਲਾਗਾ ਸਭੁ ਜਗੁ ਕਾਚਾ ॥
दूजै लागा सभु जगु काचा ॥

द्वैतसक्तं सर्वं जगत् मिथ्या।

ਗੁਰਮਤੀ ਸਦਾ ਸਚੁ ਸਾਲਾਹੀ ਸਾਚੇ ਹੀ ਸਾਚਿ ਪਤੀਜੈ ਹੇ ॥੧॥
गुरमती सदा सचु सालाही साचे ही साचि पतीजै हे ॥१॥

गुरुशिक्षां अनुसृत्य सत्यतमं प्रसन्नं सदा सत्येश्वरं स्तुवामि। ||१||

ਤੇਰੇ ਗੁਣ ਬਹੁਤੇ ਮੈ ਏਕੁ ਨ ਜਾਤਾ ॥
तेरे गुण बहुते मै एकु न जाता ॥

तव महिमा गुणाः एतावन्तः भगवन्; एकं अपि न जानामि।

ਆਪੇ ਲਾਇ ਲਏ ਜਗਜੀਵਨੁ ਦਾਤਾ ॥
आपे लाइ लए जगजीवनु दाता ॥

जगतः जीवनं महान् दाता अस्मान् आत्मनः सह संलग्नं करोति।

ਆਪੇ ਬਖਸੇ ਦੇ ਵਡਿਆਈ ਗੁਰਮਤਿ ਇਹੁ ਮਨੁ ਭੀਜੈ ਹੇ ॥੨॥
आपे बखसे दे वडिआई गुरमति इहु मनु भीजै हे ॥२॥

स्वयं क्षमति, महिमामहात्म्यं च ददाति। गुरुशिक्षां अनुसृत्य इदं मनः प्रहृष्टं भवति। ||२||

ਮਾਇਆ ਲਹਰਿ ਸਬਦਿ ਨਿਵਾਰੀ ॥
माइआ लहरि सबदि निवारी ॥

शब्दवचनेन माया तरङ्गाः वशीकृताः।

ਇਹੁ ਮਨੁ ਨਿਰਮਲੁ ਹਉਮੈ ਮਾਰੀ ॥
इहु मनु निरमलु हउमै मारी ॥

अहङ्कारः जितः, अयं मनः निर्मलः अभवत् ।

ਸਹਜੇ ਗੁਣ ਗਾਵੈ ਰੰਗਿ ਰਾਤਾ ਰਸਨਾ ਰਾਮੁ ਰਵੀਜੈ ਹੇ ॥੩॥
सहजे गुण गावै रंगि राता रसना रामु रवीजै हे ॥३॥

अहं सहजतया तस्य गौरवपूर्णं स्तुतिं गायामि, भगवतः प्रेम्णा ओतप्रोतम्। मम जिह्वा भगवतः नाम जपति, आस्वादयति च। ||३||

ਮੇਰੀ ਮੇਰੀ ਕਰਤ ਵਿਹਾਣੀ ॥
मेरी मेरी करत विहाणी ॥

"मम, मम!" सः स्वजीवनं यापयति।

ਮਨਮੁਖਿ ਨ ਬੂਝੈ ਫਿਰੈ ਇਆਣੀ ॥
मनमुखि न बूझै फिरै इआणी ॥

स्वेच्छा मनमुखं न अवगच्छति; सः अज्ञानेन परिभ्रमति।

ਜਮਕਾਲੁ ਘੜੀ ਮੁਹਤੁ ਨਿਹਾਲੇ ਅਨਦਿਨੁ ਆਰਜਾ ਛੀਜੈ ਹੇ ॥੪॥
जमकालु घड़ी मुहतु निहाले अनदिनु आरजा छीजै हे ॥४॥

मृत्युदूतः तं प्रतिक्षणं प्रतिक्षणं पश्यति; रात्रौ दिवा तस्य जीवनं व्यर्थं भवति। ||४||

ਅੰਤਰਿ ਲੋਭੁ ਕਰੈ ਨਹੀ ਬੂਝੈ ॥
अंतरि लोभु करै नही बूझै ॥

अन्तः लोभम् आचरति, न च अवगच्छति।

ਸਿਰ ਊਪਰਿ ਜਮਕਾਲੁ ਨ ਸੂਝੈ ॥
सिर ऊपरि जमकालु न सूझै ॥

न पश्यति मृत्युदूतं शिरसि भ्रमन्तम्।

ਐਥੈ ਕਮਾਣਾ ਸੁ ਅਗੈ ਆਇਆ ਅੰਤਕਾਲਿ ਕਿਆ ਕੀਜੈ ਹੇ ॥੫॥
ऐथै कमाणा सु अगै आइआ अंतकालि किआ कीजै हे ॥५॥

यद् इह लोके करोति, तत् परत्र तस्य सम्मुखीभवति; तस्मिन् एव अन्तिमे क्षणे सः किं कर्तुं शक्नोति ? ||५||

ਜੋ ਸਚਿ ਲਾਗੇ ਤਿਨ ਸਾਚੀ ਸੋਇ ॥
जो सचि लागे तिन साची सोइ ॥

ये सत्ये सक्ताः सन्ति ते सत्याः।

ਦੂਜੈ ਲਾਗੇ ਮਨਮੁਖਿ ਰੋਇ ॥
दूजै लागे मनमुखि रोइ ॥

द्वन्द्वसक्ताः स्वेच्छा मनमुखाः रुदन्ति विलपन्ति च।

ਦੁਹਾ ਸਿਰਿਆ ਕਾ ਖਸਮੁ ਹੈ ਆਪੇ ਆਪੇ ਗੁਣ ਮਹਿ ਭੀਜੈ ਹੇ ॥੬॥
दुहा सिरिआ का खसमु है आपे आपे गुण महि भीजै हे ॥६॥

सः उभयलोकस्य प्रभुः स्वामी च अस्ति; स एव गुणे रमते। ||६||

ਗੁਰ ਕੈ ਸਬਦਿ ਸਦਾ ਜਨੁ ਸੋਹੈ ॥
गुर कै सबदि सदा जनु सोहै ॥

गुरुस्य शाबादस्य वचनस्य माध्यमेन तस्य विनयशीलः सेवकः सदा उच्चः भवति।

ਨਾਮ ਰਸਾਇਣਿ ਇਹੁ ਮਨੁ ਮੋਹੈ ॥
नाम रसाइणि इहु मनु मोहै ॥

अमृतप्रभवेन नामेन इदं मनः प्रलोभ्यते।

ਮਾਇਆ ਮੋਹ ਮੈਲੁ ਪਤੰਗੁ ਨ ਲਾਗੈ ਗੁਰਮਤੀ ਹਰਿ ਨਾਮਿ ਭੀਜੈ ਹੇ ॥੭॥
माइआ मोह मैलु पतंगु न लागै गुरमती हरि नामि भीजै हे ॥७॥

मायासक्तिमलेन सर्वथा न कलङ्कितम्; गुरुशिक्षायाः माध्यमेन भगवतः नामेन प्रसन्नं भवति, संतृप्तं च भवति। ||७||

ਸਭਨਾ ਵਿਚਿ ਵਰਤੈ ਇਕੁ ਸੋਈ ॥
सभना विचि वरतै इकु सोई ॥

एकः प्रभुः सर्वेषां अन्तः समाहितः अस्ति।

ਗੁਰਪਰਸਾਦੀ ਪਰਗਟੁ ਹੋਈ ॥
गुरपरसादी परगटु होई ॥

गुरुप्रसादेन सः प्रकाशितः भवति।

ਹਉਮੈ ਮਾਰਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਨਾਇ ਸਾਚੈ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ਹੇ ॥੮॥
हउमै मारि सदा सुखु पाइआ नाइ साचै अंम्रितु पीजै हे ॥८॥

अहङ्कारं वशं कुर्वन् स्थायिशान्तिं लभते; सः सत्यनामस्य अम्ब्रोसियलामृते पिबति। ||८||

ਕਿਲਬਿਖ ਦੂਖ ਨਿਵਾਰਣਹਾਰਾ ॥
किलबिख दूख निवारणहारा ॥

ईश्वरः पापदुःखनाशकः अस्ति।

ਗੁਰਮੁਖਿ ਸੇਵਿਆ ਸਬਦਿ ਵੀਚਾਰਾ ॥
गुरमुखि सेविआ सबदि वीचारा ॥

गुरमुखः तं सेवते, शाबादस्य वचनं च चिन्तयति।

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਵਰਤੈ ਗੁਰਮੁਖਿ ਤਨੁ ਮਨੁ ਭੀਜੈ ਹੇ ॥੯॥
सभु किछु आपे आपि वरतै गुरमुखि तनु मनु भीजै हे ॥९॥

सः एव सर्वं व्याप्तः अस्ति। गुरमुखस्य शरीरं मनः च संतृप्तं प्रसन्नं च। ||९||

ਮਾਇਆ ਅਗਨਿ ਜਲੈ ਸੰਸਾਰੇ ॥
माइआ अगनि जलै संसारे ॥

मायाग्नौ जगत् प्रज्वलति।

ਗੁਰਮੁਖਿ ਨਿਵਾਰੈ ਸਬਦਿ ਵੀਚਾਰੇ ॥
गुरमुखि निवारै सबदि वीचारे ॥

गुरमुखः एतत् अग्निम् अवापयति, शाबादस्य चिन्तनात्।

ਅੰਤਰਿ ਸਾਂਤਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਗੁਰਮਤੀ ਨਾਮੁ ਲੀਜੈ ਹੇ ॥੧੦॥
अंतरि सांति सदा सुखु पाइआ गुरमती नामु लीजै हे ॥१०॥

अन्तः शान्तिः शान्तिः च स्थायिशान्तिः प्राप्यते । गुरुशिक्षां अनुसृत्य भगवतः नाम नामेन धन्यः भवति। ||१०||

ਇੰਦ੍ਰ ਇੰਦ੍ਰਾਸਣਿ ਬੈਠੇ ਜਮ ਕਾ ਭਉ ਪਾਵਹਿ ॥
इंद्र इंद्रासणि बैठे जम का भउ पावहि ॥

इन्द्रोऽपि सिंहासनस्थितः मृत्युभयेन गृह्णाति ।

ਜਮੁ ਨ ਛੋਡੈ ਬਹੁ ਕਰਮ ਕਮਾਵਹਿ ॥
जमु न छोडै बहु करम कमावहि ॥

सर्वविधं प्रयतन्ते अपि मृत्युदूतः तान् न मुञ्चति।

ਸਤਿਗੁਰੁ ਭੇਟੈ ਤਾ ਮੁਕਤਿ ਪਾਈਐ ਹਰਿ ਹਰਿ ਰਸਨਾ ਪੀਜੈ ਹੇ ॥੧੧॥
सतिगुरु भेटै ता मुकति पाईऐ हरि हरि रसना पीजै हे ॥११॥

सच्चे गुरुणा सह मिलित्वा मुक्तः भवति, हर, हर, भगवतः उदात्ततत्त्वं पिबन् आस्वादयन् च। ||११||

ਮਨਮੁਖਿ ਅੰਤਰਿ ਭਗਤਿ ਨ ਹੋਈ ॥
मनमुखि अंतरि भगति न होई ॥

स्वेच्छा मनमुखान्तर्गतं भक्ति न विद्यते।

ਗੁਰਮੁਖਿ ਭਗਤਿ ਸਾਂਤਿ ਸੁਖੁ ਹੋਈ ॥
गुरमुखि भगति सांति सुखु होई ॥

भक्तिपूजाद्वारा गुरमुखः शान्तिं शान्तिं च प्राप्नोति ।

ਪਵਿਤ੍ਰ ਪਾਵਨ ਸਦਾ ਹੈ ਬਾਣੀ ਗੁਰਮਤਿ ਅੰਤਰੁ ਭੀਜੈ ਹੇ ॥੧੨॥
पवित्र पावन सदा है बाणी गुरमति अंतरु भीजै हे ॥१२॥

सदा शुद्धं पवित्रं च गुरुबनिवचनम्; गुरुशिक्षां अनुसृत्य तस्य अन्तः सत्त्वं सिक्तं भवति। ||१२||

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਵੀਚਾਰੀ ॥
ब्रहमा बिसनु महेसु वीचारी ॥

ब्रह्मविष्णुशिवं च मया विचारितम् |

ਤ੍ਰੈ ਗੁਣ ਬਧਕ ਮੁਕਤਿ ਨਿਰਾਰੀ ॥
त्रै गुण बधक मुकति निरारी ॥

गुणत्रयेण बद्धाः - गुणत्रयम्; ते मुक्तिदूरे सन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430