सच्चा गुरुः दाता मुक्तिं ददाति;
सर्वे रोगाः निर्मूलिताः भवन्ति, अम्ब्रोसियामृतेन धन्यः भवति ।
यस्य अन्तः अग्निः निष्प्रभः, यस्य हृदयं शीतलं शान्तं च भवति तस्य उपरि मृत्युः करग्राहकः किमपि करं न आरोपयति। ||५||
शरीरे आत्मा हंसस्य प्रति महती प्रीतिः विकसिता अस्ति।
स योगी, सा च सुन्दरी।
अहोरात्रं रमते हर्षेण ततः समुत्थाय प्रयाति अपरामर्शः । ||६||
ब्रह्माण्डस्य निर्माणं कुर्वन् ईश्वरः तस्मिन् सम्पूर्णे प्रसारितः एव तिष्ठति।
वाते जलेऽग्नौ स स्पन्दते प्रतिध्वनते च।
मनः डुलति, दुष्टरागैः सह सङ्गतिं कृत्वा; स्वकर्मणा फलं लभते । ||७||
नाम विस्मृत्य तस्य दुष्टमार्गदुःखं भुङ्क्ते ।
प्रस्थानादेशो निर्गते कथमत्र तिष्ठति ।
नरकस्य गर्ते पतति, जलाद् बहिः मत्स्य इव दुःखं प्राप्नोति। ||८||
अविश्वासस्य निन्दकस्य ८४ लक्षं नरकावतारं सहितुं भवति ।
यथा कर्म करोति तथा दुःखं प्राप्नोति।
सत्यगुरुं विना मुक्तिः नास्ति। स्वकर्मणा बद्धः गगः च सः असहायः अस्ति। ||९||
अयं मार्गः अतीव संकीर्णः, खड्गस्य तीक्ष्णधारः इव ।
तस्य विवरणं पठिते सति चक्रे तिलवत् मर्दयेत्।
माता, पिता, पतिः, बालकः च - अन्ते कोऽपि कस्यचित् मित्रं नास्ति। भगवतः प्रेम विना कोऽपि मुक्तः न भवति। ||१०||
लोके भवतः बहवः मित्राणि सहचराः च स्युः,
विना तु गुरुं पारमार्थिकं भगवान् अवतारं विना कश्चित् सर्वथा नास्ति।
गुरुसेवा एव मुक्तिमार्गः। रात्रौ दिवा भगवतः स्तुतिकीर्तनं गायन्तु। ||११||
अनृतं त्यक्त्वा सत्यं अनुसृत्य भव, .
त्वं च स्वकामफलं प्राप्स्यसि।
अत्यल्पाः एव सन्ति ये सत्यस्य वणिजस्य व्यापारं कुर्वन्ति। ये तस्मिन् व्यापारं कुर्वन्ति, ते सत्यं लाभं प्राप्नुवन्ति। ||१२||
हर, हर, 1999 इति भगवन्नामस्य वणिजं प्रयातु।
तस्य दर्शनस्य च भगवद्दर्शनं, तस्य सान्निध्यभवने, सहजतया प्राप्स्यथ।
गुरमुखाः तं अन्विष्य विन्दन्ति; ते सम्यक् विनयशीलाः सत्त्वाः सन्ति। एवं पश्यन्ति तं पश्यन्तीति सर्वान् समानम् । ||१३||
ईश्वरः अनन्तः अस्ति; गुरुशिक्षां अनुसृत्य केचन तं प्राप्नुवन्ति।
गुरुशब्दवचनद्वारा ते मनः उपदिशन्ति।
सत्यं सम्यक् सत्यं सत्यगुरुबनिवचनं स्वीकुरु। एवं प्रलीयसे भगवते परमात्मनि । ||१४||
नारदः सरस्वती च तव भृत्यौ।
भृत्यास्तव महत्तमाः, सर्वत्र त्रिषु लोकेषु |
भवतः सृजनात्मकशक्तिः सर्वान् व्याप्नोति; त्वं सर्वेषां महान् दाता असि। त्वया समग्रं सृष्टिः निर्मितवती। ||१५||
केचित् तव द्वारे सेवन्ते, तेषां दुःखानि निवृत्तानि भवन्ति ।
भगवतः प्राङ्गणे मानवस्त्रधारिणः, सत्यगुरुणा मुक्ताः च भवन्ति।
अहङ्कारस्य बन्धनं भङ्गयति, चपलं चैतन्यं च सच्चित्तगुरुः। ||१६||
सत्यगुरुं मिलित्वा मार्गं अन्वेष्यताम्,
येन भवन्तः ईश्वरं प्राप्नुयुः, न तु स्वस्य लेखस्य उत्तरं दातुं प्रवृत्ताः भवेयुः।
अहङ्कारं वशं कुरु, गुरुं च सेवस्व; भृत्य नानक भगवत्प्रेमसिक्तो भविष्यसि | ||१७||२||८||
मारू, प्रथम मेहल : १.
मम प्रभुः राक्षसानां नाशकः अस्ति।
मम प्रियः प्रभुः एकैकं हृदयं व्याप्तः अस्ति।
अदृष्टः प्रभुः सर्वदा अस्माभिः सह अस्ति, किन्तु सः सर्वथा न दृश्यते। गुरमुखः अभिलेखस्य चिन्तनं करोति। ||१||
पवित्रः गुरमुखः तव अभयारण्यम् अन्वेषयति।