श्री गुरु ग्रन्थ साहिबः

पुटः - 1028


ਸਤਿਗੁਰੁ ਦਾਤਾ ਮੁਕਤਿ ਕਰਾਏ ॥
सतिगुरु दाता मुकति कराए ॥

सच्चा गुरुः दाता मुक्तिं ददाति;

ਸਭਿ ਰੋਗ ਗਵਾਏ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪਾਏ ॥
सभि रोग गवाए अंम्रित रसु पाए ॥

सर्वे रोगाः निर्मूलिताः भवन्ति, अम्ब्रोसियामृतेन धन्यः भवति ।

ਜਮੁ ਜਾਗਾਤਿ ਨਾਹੀ ਕਰੁ ਲਾਗੈ ਜਿਸੁ ਅਗਨਿ ਬੁਝੀ ਠਰੁ ਸੀਨਾ ਹੇ ॥੫॥
जमु जागाति नाही करु लागै जिसु अगनि बुझी ठरु सीना हे ॥५॥

यस्य अन्तः अग्निः निष्प्रभः, यस्य हृदयं शीतलं शान्तं च भवति तस्य उपरि मृत्युः करग्राहकः किमपि करं न आरोपयति। ||५||

ਕਾਇਆ ਹੰਸ ਪ੍ਰੀਤਿ ਬਹੁ ਧਾਰੀ ॥
काइआ हंस प्रीति बहु धारी ॥

शरीरे आत्मा हंसस्य प्रति महती प्रीतिः विकसिता अस्ति।

ਓਹੁ ਜੋਗੀ ਪੁਰਖੁ ਓਹ ਸੁੰਦਰਿ ਨਾਰੀ ॥
ओहु जोगी पुरखु ओह सुंदरि नारी ॥

स योगी, सा च सुन्दरी।

ਅਹਿਨਿਸਿ ਭੋਗੈ ਚੋਜ ਬਿਨੋਦੀ ਉਠਿ ਚਲਤੈ ਮਤਾ ਨ ਕੀਨਾ ਹੇ ॥੬॥
अहिनिसि भोगै चोज बिनोदी उठि चलतै मता न कीना हे ॥६॥

अहोरात्रं रमते हर्षेण ततः समुत्थाय प्रयाति अपरामर्शः । ||६||

ਸ੍ਰਿਸਟਿ ਉਪਾਇ ਰਹੇ ਪ੍ਰਭ ਛਾਜੈ ॥
स्रिसटि उपाइ रहे प्रभ छाजै ॥

ब्रह्माण्डस्य निर्माणं कुर्वन् ईश्वरः तस्मिन् सम्पूर्णे प्रसारितः एव तिष्ठति।

ਪਉਣ ਪਾਣੀ ਬੈਸੰਤਰੁ ਗਾਜੈ ॥
पउण पाणी बैसंतरु गाजै ॥

वाते जलेऽग्नौ स स्पन्दते प्रतिध्वनते च।

ਮਨੂਆ ਡੋਲੈ ਦੂਤ ਸੰਗਤਿ ਮਿਲਿ ਸੋ ਪਾਏ ਜੋ ਕਿਛੁ ਕੀਨਾ ਹੇ ॥੭॥
मनूआ डोलै दूत संगति मिलि सो पाए जो किछु कीना हे ॥७॥

मनः डुलति, दुष्टरागैः सह सङ्गतिं कृत्वा; स्वकर्मणा फलं लभते । ||७||

ਨਾਮੁ ਵਿਸਾਰਿ ਦੋਖ ਦੁਖ ਸਹੀਐ ॥
नामु विसारि दोख दुख सहीऐ ॥

नाम विस्मृत्य तस्य दुष्टमार्गदुःखं भुङ्क्ते ।

ਹੁਕਮੁ ਭਇਆ ਚਲਣਾ ਕਿਉ ਰਹੀਐ ॥
हुकमु भइआ चलणा किउ रहीऐ ॥

प्रस्थानादेशो निर्गते कथमत्र तिष्ठति ।

ਨਰਕ ਕੂਪ ਮਹਿ ਗੋਤੇ ਖਾਵੈ ਜਿਉ ਜਲ ਤੇ ਬਾਹਰਿ ਮੀਨਾ ਹੇ ॥੮॥
नरक कूप महि गोते खावै जिउ जल ते बाहरि मीना हे ॥८॥

नरकस्य गर्ते पतति, जलाद् बहिः मत्स्य इव दुःखं प्राप्नोति। ||८||

ਚਉਰਾਸੀਹ ਨਰਕ ਸਾਕਤੁ ਭੋਗਾਈਐ ॥
चउरासीह नरक साकतु भोगाईऐ ॥

अविश्वासस्य निन्दकस्य ८४ लक्षं नरकावतारं सहितुं भवति ।

ਜੈਸਾ ਕੀਚੈ ਤੈਸੋ ਪਾਈਐ ॥
जैसा कीचै तैसो पाईऐ ॥

यथा कर्म करोति तथा दुःखं प्राप्नोति।

ਸਤਿਗੁਰ ਬਾਝਹੁ ਮੁਕਤਿ ਨ ਹੋਈ ਕਿਰਤਿ ਬਾਧਾ ਗ੍ਰਸਿ ਦੀਨਾ ਹੇ ॥੯॥
सतिगुर बाझहु मुकति न होई किरति बाधा ग्रसि दीना हे ॥९॥

सत्यगुरुं विना मुक्तिः नास्ति। स्वकर्मणा बद्धः गगः च सः असहायः अस्ति। ||९||

ਖੰਡੇ ਧਾਰ ਗਲੀ ਅਤਿ ਭੀੜੀ ॥
खंडे धार गली अति भीड़ी ॥

अयं मार्गः अतीव संकीर्णः, खड्गस्य तीक्ष्णधारः इव ।

ਲੇਖਾ ਲੀਜੈ ਤਿਲ ਜਿਉ ਪੀੜੀ ॥
लेखा लीजै तिल जिउ पीड़ी ॥

तस्य विवरणं पठिते सति चक्रे तिलवत् मर्दयेत्।

ਮਾਤ ਪਿਤਾ ਕਲਤ੍ਰ ਸੁਤ ਬੇਲੀ ਨਾਹੀ ਬਿਨੁ ਹਰਿ ਰਸ ਮੁਕਤਿ ਨ ਕੀਨਾ ਹੇ ॥੧੦॥
मात पिता कलत्र सुत बेली नाही बिनु हरि रस मुकति न कीना हे ॥१०॥

माता, पिता, पतिः, बालकः च - अन्ते कोऽपि कस्यचित् मित्रं नास्ति। भगवतः प्रेम विना कोऽपि मुक्तः न भवति। ||१०||

ਮੀਤ ਸਖੇ ਕੇਤੇ ਜਗ ਮਾਹੀ ॥
मीत सखे केते जग माही ॥

लोके भवतः बहवः मित्राणि सहचराः च स्युः,

ਬਿਨੁ ਗੁਰ ਪਰਮੇਸਰ ਕੋਈ ਨਾਹੀ ॥
बिनु गुर परमेसर कोई नाही ॥

विना तु गुरुं पारमार्थिकं भगवान् अवतारं विना कश्चित् सर्वथा नास्ति।

ਗੁਰ ਕੀ ਸੇਵਾ ਮੁਕਤਿ ਪਰਾਇਣਿ ਅਨਦਿਨੁ ਕੀਰਤਨੁ ਕੀਨਾ ਹੇ ॥੧੧॥
गुर की सेवा मुकति पराइणि अनदिनु कीरतनु कीना हे ॥११॥

गुरुसेवा एव मुक्तिमार्गः। रात्रौ दिवा भगवतः स्तुतिकीर्तनं गायन्तु। ||११||

ਕੂੜੁ ਛੋਡਿ ਸਾਚੇ ਕਉ ਧਾਵਹੁ ॥
कूड़ु छोडि साचे कउ धावहु ॥

अनृतं त्यक्त्वा सत्यं अनुसृत्य भव, .

ਜੋ ਇਛਹੁ ਸੋਈ ਫਲੁ ਪਾਵਹੁ ॥
जो इछहु सोई फलु पावहु ॥

त्वं च स्वकामफलं प्राप्स्यसि।

ਸਾਚ ਵਖਰ ਕੇ ਵਾਪਾਰੀ ਵਿਰਲੇ ਲੈ ਲਾਹਾ ਸਉਦਾ ਕੀਨਾ ਹੇ ॥੧੨॥
साच वखर के वापारी विरले लै लाहा सउदा कीना हे ॥१२॥

अत्यल्पाः एव सन्ति ये सत्यस्य वणिजस्य व्यापारं कुर्वन्ति। ये तस्मिन् व्यापारं कुर्वन्ति, ते सत्यं लाभं प्राप्नुवन्ति। ||१२||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਵਖਰੁ ਲੈ ਚਲਹੁ ॥
हरि हरि नामु वखरु लै चलहु ॥

हर, हर, 1999 इति भगवन्नामस्य वणिजं प्रयातु।

ਦਰਸਨੁ ਪਾਵਹੁ ਸਹਜਿ ਮਹਲਹੁ ॥
दरसनु पावहु सहजि महलहु ॥

तस्य दर्शनस्य च भगवद्दर्शनं, तस्य सान्निध्यभवने, सहजतया प्राप्स्यथ।

ਗੁਰਮੁਖਿ ਖੋਜਿ ਲਹਹਿ ਜਨ ਪੂਰੇ ਇਉ ਸਮਦਰਸੀ ਚੀਨਾ ਹੇ ॥੧੩॥
गुरमुखि खोजि लहहि जन पूरे इउ समदरसी चीना हे ॥१३॥

गुरमुखाः तं अन्विष्य विन्दन्ति; ते सम्यक् विनयशीलाः सत्त्वाः सन्ति। एवं पश्यन्ति तं पश्यन्तीति सर्वान् समानम् । ||१३||

ਪ੍ਰਭ ਬੇਅੰਤ ਗੁਰਮਤਿ ਕੋ ਪਾਵਹਿ ॥
प्रभ बेअंत गुरमति को पावहि ॥

ईश्वरः अनन्तः अस्ति; गुरुशिक्षां अनुसृत्य केचन तं प्राप्नुवन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਮਨ ਕਉ ਸਮਝਾਵਹਿ ॥
गुर कै सबदि मन कउ समझावहि ॥

गुरुशब्दवचनद्वारा ते मनः उपदिशन्ति।

ਸਤਿਗੁਰ ਕੀ ਬਾਣੀ ਸਤਿ ਸਤਿ ਕਰਿ ਮਾਨਹੁ ਇਉ ਆਤਮ ਰਾਮੈ ਲੀਨਾ ਹੇ ॥੧੪॥
सतिगुर की बाणी सति सति करि मानहु इउ आतम रामै लीना हे ॥१४॥

सत्यं सम्यक् सत्यं सत्यगुरुबनिवचनं स्वीकुरु। एवं प्रलीयसे भगवते परमात्मनि । ||१४||

ਨਾਰਦ ਸਾਰਦ ਸੇਵਕ ਤੇਰੇ ॥
नारद सारद सेवक तेरे ॥

नारदः सरस्वती च तव भृत्यौ।

ਤ੍ਰਿਭਵਣਿ ਸੇਵਕ ਵਡਹੁ ਵਡੇਰੇ ॥
त्रिभवणि सेवक वडहु वडेरे ॥

भृत्यास्तव महत्तमाः, सर्वत्र त्रिषु लोकेषु |

ਸਭ ਤੇਰੀ ਕੁਦਰਤਿ ਤੂ ਸਿਰਿ ਸਿਰਿ ਦਾਤਾ ਸਭੁ ਤੇਰੋ ਕਾਰਣੁ ਕੀਨਾ ਹੇ ॥੧੫॥
सभ तेरी कुदरति तू सिरि सिरि दाता सभु तेरो कारणु कीना हे ॥१५॥

भवतः सृजनात्मकशक्तिः सर्वान् व्याप्नोति; त्वं सर्वेषां महान् दाता असि। त्वया समग्रं सृष्टिः निर्मितवती। ||१५||

ਇਕਿ ਦਰਿ ਸੇਵਹਿ ਦਰਦੁ ਵਞਾਏ ॥
इकि दरि सेवहि दरदु वञाए ॥

केचित् तव द्वारे सेवन्ते, तेषां दुःखानि निवृत्तानि भवन्ति ।

ਓਇ ਦਰਗਹ ਪੈਧੇ ਸਤਿਗੁਰੂ ਛਡਾਏ ॥
ओइ दरगह पैधे सतिगुरू छडाए ॥

भगवतः प्राङ्गणे मानवस्त्रधारिणः, सत्यगुरुणा मुक्ताः च भवन्ति।

ਹਉਮੈ ਬੰਧਨ ਸਤਿਗੁਰਿ ਤੋੜੇ ਚਿਤੁ ਚੰਚਲੁ ਚਲਣਿ ਨ ਦੀਨਾ ਹੇ ॥੧੬॥
हउमै बंधन सतिगुरि तोड़े चितु चंचलु चलणि न दीना हे ॥१६॥

अहङ्कारस्य बन्धनं भङ्गयति, चपलं चैतन्यं च सच्चित्तगुरुः। ||१६||

ਸਤਿਗੁਰ ਮਿਲਹੁ ਚੀਨਹੁ ਬਿਧਿ ਸਾਈ ॥
सतिगुर मिलहु चीनहु बिधि साई ॥

सत्यगुरुं मिलित्वा मार्गं अन्वेष्यताम्,

ਜਿਤੁ ਪ੍ਰਭੁ ਪਾਵਹੁ ਗਣਤ ਨ ਕਾਈ ॥
जितु प्रभु पावहु गणत न काई ॥

येन भवन्तः ईश्वरं प्राप्नुयुः, न तु स्वस्य लेखस्य उत्तरं दातुं प्रवृत्ताः भवेयुः।

ਹਉਮੈ ਮਾਰਿ ਕਰਹੁ ਗੁਰ ਸੇਵਾ ਜਨ ਨਾਨਕ ਹਰਿ ਰੰਗਿ ਭੀਨਾ ਹੇ ॥੧੭॥੨॥੮॥
हउमै मारि करहु गुर सेवा जन नानक हरि रंगि भीना हे ॥१७॥२॥८॥

अहङ्कारं वशं कुरु, गुरुं च सेवस्व; भृत्य नानक भगवत्प्रेमसिक्तो भविष्यसि | ||१७||२||८||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਅਸੁਰ ਸਘਾਰਣ ਰਾਮੁ ਹਮਾਰਾ ॥
असुर सघारण रामु हमारा ॥

मम प्रभुः राक्षसानां नाशकः अस्ति।

ਘਟਿ ਘਟਿ ਰਮਈਆ ਰਾਮੁ ਪਿਆਰਾ ॥
घटि घटि रमईआ रामु पिआरा ॥

मम प्रियः प्रभुः एकैकं हृदयं व्याप्तः अस्ति।

ਨਾਲੇ ਅਲਖੁ ਨ ਲਖੀਐ ਮੂਲੇ ਗੁਰਮੁਖਿ ਲਿਖੁ ਵੀਚਾਰਾ ਹੇ ॥੧॥
नाले अलखु न लखीऐ मूले गुरमुखि लिखु वीचारा हे ॥१॥

अदृष्टः प्रभुः सर्वदा अस्माभिः सह अस्ति, किन्तु सः सर्वथा न दृश्यते। गुरमुखः अभिलेखस्य चिन्तनं करोति। ||१||

ਗੁਰਮੁਖਿ ਸਾਧੂ ਸਰਣਿ ਤੁਮਾਰੀ ॥
गुरमुखि साधू सरणि तुमारी ॥

पवित्रः गुरमुखः तव अभयारण्यम् अन्वेषयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430