श्री गुरु ग्रन्थ साहिबः

पुटः - 984


ਰਾਗੁ ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੪ ॥
रागु माली गउड़ा महला ४ ॥

राग माली गौरा, चतुर्थ मेहलः १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਅਨਿਕ ਜਤਨ ਕਰਿ ਰਹੇ ਹਰਿ ਅੰਤੁ ਨਾਹੀ ਪਾਇਆ ॥
अनिक जतन करि रहे हरि अंतु नाही पाइआ ॥

असंख्याः प्रयासं कृतवन्तः, परन्तु कोऽपि भगवतः सीमां न प्राप्नोत्।

ਹਰਿ ਅਗਮ ਅਗਮ ਅਗਾਧਿ ਬੋਧਿ ਆਦੇਸੁ ਹਰਿ ਪ੍ਰਭ ਰਾਇਆ ॥੧॥ ਰਹਾਉ ॥
हरि अगम अगम अगाधि बोधि आदेसु हरि प्रभ राइआ ॥१॥ रहाउ ॥

भगवान् दुर्गमः, अगम्यः, अगाह्यः च अस्ति; अहं विनयेन भगवन्तं भगवन्तं मम राजानं नमामि। ||१||विराम||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਨਿਤ ਝਗਰਤੇ ਝਗਰਾਇਆ ॥
कामु क्रोधु लोभु मोहु नित झगरते झगराइआ ॥

यौनकामना, क्रोधः, लोभः, भावनात्मकः आसक्तिः च निरन्तरं विग्रहं, कलहं च आनयन्ति ।

ਹਮ ਰਾਖੁ ਰਾਖੁ ਦੀਨ ਤੇਰੇ ਹਰਿ ਸਰਨਿ ਹਰਿ ਪ੍ਰਭ ਆਇਆ ॥੧॥
हम राखु राखु दीन तेरे हरि सरनि हरि प्रभ आइआ ॥१॥

त्राहि मां त्राहि अहं तव विनयशीलः प्राणी भगवन्; अहं तव अभयारण्यमागतोऽस्मि भगवन् । ||१||

ਸਰਣਾਗਤੀ ਪ੍ਰਭ ਪਾਲਤੇ ਹਰਿ ਭਗਤਿ ਵਛਲੁ ਨਾਇਆ ॥
सरणागती प्रभ पालते हरि भगति वछलु नाइआ ॥

ये भवतः अभयारण्यं गच्छन्ति, तेषां रक्षणं रक्षणं च करोषि, ईश्वर; त्वं भक्तानां कान्त इति उच्यते ।

ਪ੍ਰਹਿਲਾਦੁ ਜਨੁ ਹਰਨਾਖਿ ਪਕਰਿਆ ਹਰਿ ਰਾਖਿ ਲੀਓ ਤਰਾਇਆ ॥੨॥
प्रहिलादु जनु हरनाखि पकरिआ हरि राखि लीओ तराइआ ॥२॥

प्रह्लादः तव विनयशीलः सेवकः हरनाखशः गृहीतः; किन्तु त्वया तं तारयित्वा पारं नीतवान् भगवन्। ||२||

ਹਰਿ ਚੇਤਿ ਰੇ ਮਨ ਮਹਲੁ ਪਾਵਣ ਸਭ ਦੂਖ ਭੰਜਨੁ ਰਾਇਆ ॥
हरि चेति रे मन महलु पावण सभ दूख भंजनु राइआ ॥

भगवन्तं स्मर मनः, तस्य सान्निध्यभवनं प्रति उत्तिष्ठ; सार्वभौमः दुःखनाशकः अस्ति।

ਭਉ ਜਨਮ ਮਰਨ ਨਿਵਾਰਿ ਠਾਕੁਰ ਹਰਿ ਗੁਰਮਤੀ ਪ੍ਰਭੁ ਪਾਇਆ ॥੩॥
भउ जनम मरन निवारि ठाकुर हरि गुरमती प्रभु पाइआ ॥३॥

अस्माकं प्रभुः गुरुः च जन्ममरणभयं हरति; गुरुशिक्षां अनुसृत्य भगवान् ईश्वरः लभ्यते। ||३||

ਹਰਿ ਪਤਿਤ ਪਾਵਨ ਨਾਮੁ ਸੁਆਮੀ ਭਉ ਭਗਤ ਭੰਜਨੁ ਗਾਇਆ ॥
हरि पतित पावन नामु सुआमी भउ भगत भंजनु गाइआ ॥

भगवतः नाम, अस्माकं प्रभुः, गुरुः च पापिनां शुद्धिकर्ता अस्ति; भक्तभयनाशकं भगवन्तं गायामि ।

ਹਰਿ ਹਾਰੁ ਹਰਿ ਉਰਿ ਧਾਰਿਓ ਜਨ ਨਾਨਕ ਨਾਮਿ ਸਮਾਇਆ ॥੪॥੧॥
हरि हारु हरि उरि धारिओ जन नानक नामि समाइआ ॥४॥१॥

हर हर हर इति नाम्नः हारं हृदि धारयति भृत्य नानक नाम विलीयते। ||४||१||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੪ ॥
माली गउड़ा महला ४ ॥

माली गौरा, चतुर्थ मेहलः १.

ਜਪਿ ਮਨ ਰਾਮ ਨਾਮੁ ਸੁਖਦਾਤਾ ॥
जपि मन राम नामु सुखदाता ॥

शान्तिप्रदस्य भगवतः नाम जपे मनसि।

ਸਤਸੰਗਤਿ ਮਿਲਿ ਹਰਿ ਸਾਦੁ ਆਇਆ ਗੁਰਮੁਖਿ ਬ੍ਰਹਮੁ ਪਛਾਤਾ ॥੧॥ ਰਹਾਉ ॥
सतसंगति मिलि हरि सादु आइआ गुरमुखि ब्रहमु पछाता ॥१॥ रहाउ ॥

यः सत्संगतस्य सत्यसङ्घस्य सम्मिलितः भूत्वा भगवतः उदात्तरसस्य आनन्दं लभते, गुरमुखत्वेन, सः ईश्वरस्य साक्षात्कारं करोति। ||१||विराम||

ਵਡਭਾਗੀ ਗੁਰ ਦਰਸਨੁ ਪਾਇਆ ਗੁਰਿ ਮਿਲਿਐ ਹਰਿ ਪ੍ਰਭੁ ਜਾਤਾ ॥
वडभागी गुर दरसनु पाइआ गुरि मिलिऐ हरि प्रभु जाता ॥

महता सौभाग्येन गुरुदर्शनस्य धन्यदृष्टिः लभते; गुरुणा सह मिलित्वा भगवान् ईश्वरः ज्ञायते।

ਦੁਰਮਤਿ ਮੈਲੁ ਗਈ ਸਭ ਨੀਕਰਿ ਹਰਿ ਅੰਮ੍ਰਿਤਿ ਹਰਿ ਸਰਿ ਨਾਤਾ ॥੧॥
दुरमति मैलु गई सभ नीकरि हरि अंम्रिति हरि सरि नाता ॥१॥

दुर्बुद्धेः मलः सर्वथा प्रक्षालितः भवति, भगवतः अमृतकुण्डे स्नात्वा। ||१||

ਧਨੁ ਧਨੁ ਸਾਧੁ ਜਿਨੑੀ ਹਰਿ ਪ੍ਰਭੁ ਪਾਇਆ ਤਿਨੑ ਪੂਛਉ ਹਰਿ ਕੀ ਬਾਤਾ ॥
धनु धनु साधु जिनी हरि प्रभु पाइआ तिन पूछउ हरि की बाता ॥

धन्याः, धन्याः पवित्राः, ये स्वस्य प्रभुं परमेश्वरं प्राप्नुवन्ति; अहं तान् प्रार्थयामि भगवतः कथाः कथयन्तु।

ਪਾਇ ਲਗਉ ਨਿਤ ਕਰਉ ਜੁਦਰੀਆ ਹਰਿ ਮੇਲਹੁ ਕਰਮਿ ਬਿਧਾਤਾ ॥੨॥
पाइ लगउ नित करउ जुदरीआ हरि मेलहु करमि बिधाता ॥२॥

अहं तेषां पादयोः पतित्वा तान् सर्वदा प्रार्थयामि यत् ते मां दैवशिल्पिना मम भगवन् सह दयापूर्वकं एकीकरोतु। ||२||

ਲਿਲਾਟ ਲਿਖੇ ਪਾਇਆ ਗੁਰੁ ਸਾਧੂ ਗੁਰ ਬਚਨੀ ਮਨੁ ਤਨੁ ਰਾਤਾ ॥
लिलाट लिखे पाइआ गुरु साधू गुर बचनी मनु तनु राता ॥

मम ललाटे लिखितस्य दैवस्य माध्यमेन अहं पवित्रं गुरुं प्राप्तवान्; मम मनः शरीरं च गुरुवचनेन ओतप्रोतम्।

ਹਰਿ ਪ੍ਰਭ ਆਇ ਮਿਲੇ ਸੁਖੁ ਪਾਇਆ ਸਭ ਕਿਲਵਿਖ ਪਾਪ ਗਵਾਤਾ ॥੩॥
हरि प्रभ आइ मिले सुखु पाइआ सभ किलविख पाप गवाता ॥३॥

प्रभुः परमेश्वरः मां मिलितुं आगतः; अहं शान्तिं प्राप्य सर्वपापैः मुक्तः अस्मि। ||३||

ਰਾਮ ਰਸਾਇਣੁ ਜਿਨੑ ਗੁਰਮਤਿ ਪਾਇਆ ਤਿਨੑ ਕੀ ਊਤਮ ਬਾਤਾ ॥
राम रसाइणु जिन गुरमति पाइआ तिन की ऊतम बाता ॥

ये गुरुशिक्षां अनुसरन्ति ते अमृतस्य प्रभवं भगवन्तं विन्दन्ति; तेषां वचनं उदात्तं उच्चैः च भवति।

ਤਿਨ ਕੀ ਪੰਕ ਪਾਈਐ ਵਡਭਾਗੀ ਜਨ ਨਾਨਕੁ ਚਰਨਿ ਪਰਾਤਾ ॥੪॥੨॥
तिन की पंक पाईऐ वडभागी जन नानकु चरनि पराता ॥४॥२॥

महता सौभाग्येन तेषां पादरजसा धन्यः भवति; सेवकः नानकः तेषां पादयोः पतति। ||४||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430