राग माली गौरा, चतुर्थ मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
असंख्याः प्रयासं कृतवन्तः, परन्तु कोऽपि भगवतः सीमां न प्राप्नोत्।
भगवान् दुर्गमः, अगम्यः, अगाह्यः च अस्ति; अहं विनयेन भगवन्तं भगवन्तं मम राजानं नमामि। ||१||विराम||
यौनकामना, क्रोधः, लोभः, भावनात्मकः आसक्तिः च निरन्तरं विग्रहं, कलहं च आनयन्ति ।
त्राहि मां त्राहि अहं तव विनयशीलः प्राणी भगवन्; अहं तव अभयारण्यमागतोऽस्मि भगवन् । ||१||
ये भवतः अभयारण्यं गच्छन्ति, तेषां रक्षणं रक्षणं च करोषि, ईश्वर; त्वं भक्तानां कान्त इति उच्यते ।
प्रह्लादः तव विनयशीलः सेवकः हरनाखशः गृहीतः; किन्तु त्वया तं तारयित्वा पारं नीतवान् भगवन्। ||२||
भगवन्तं स्मर मनः, तस्य सान्निध्यभवनं प्रति उत्तिष्ठ; सार्वभौमः दुःखनाशकः अस्ति।
अस्माकं प्रभुः गुरुः च जन्ममरणभयं हरति; गुरुशिक्षां अनुसृत्य भगवान् ईश्वरः लभ्यते। ||३||
भगवतः नाम, अस्माकं प्रभुः, गुरुः च पापिनां शुद्धिकर्ता अस्ति; भक्तभयनाशकं भगवन्तं गायामि ।
हर हर हर इति नाम्नः हारं हृदि धारयति भृत्य नानक नाम विलीयते। ||४||१||
माली गौरा, चतुर्थ मेहलः १.
शान्तिप्रदस्य भगवतः नाम जपे मनसि।
यः सत्संगतस्य सत्यसङ्घस्य सम्मिलितः भूत्वा भगवतः उदात्तरसस्य आनन्दं लभते, गुरमुखत्वेन, सः ईश्वरस्य साक्षात्कारं करोति। ||१||विराम||
महता सौभाग्येन गुरुदर्शनस्य धन्यदृष्टिः लभते; गुरुणा सह मिलित्वा भगवान् ईश्वरः ज्ञायते।
दुर्बुद्धेः मलः सर्वथा प्रक्षालितः भवति, भगवतः अमृतकुण्डे स्नात्वा। ||१||
धन्याः, धन्याः पवित्राः, ये स्वस्य प्रभुं परमेश्वरं प्राप्नुवन्ति; अहं तान् प्रार्थयामि भगवतः कथाः कथयन्तु।
अहं तेषां पादयोः पतित्वा तान् सर्वदा प्रार्थयामि यत् ते मां दैवशिल्पिना मम भगवन् सह दयापूर्वकं एकीकरोतु। ||२||
मम ललाटे लिखितस्य दैवस्य माध्यमेन अहं पवित्रं गुरुं प्राप्तवान्; मम मनः शरीरं च गुरुवचनेन ओतप्रोतम्।
प्रभुः परमेश्वरः मां मिलितुं आगतः; अहं शान्तिं प्राप्य सर्वपापैः मुक्तः अस्मि। ||३||
ये गुरुशिक्षां अनुसरन्ति ते अमृतस्य प्रभवं भगवन्तं विन्दन्ति; तेषां वचनं उदात्तं उच्चैः च भवति।
महता सौभाग्येन तेषां पादरजसा धन्यः भवति; सेवकः नानकः तेषां पादयोः पतति। ||४||२||