श्री गुरु ग्रन्थ साहिबः

पुटः - 590


ਨਾਨਕ ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਜਮ ਪੁਰਿ ਬਧੇ ਮਾਰੀਅਨਿ ਮੁਹਿ ਕਾਲੈ ਉਠਿ ਜਾਹਿ ॥੧॥
नानक बिनु सतिगुर सेवे जम पुरि बधे मारीअनि मुहि कालै उठि जाहि ॥१॥

हे नानक, सच्चिगुरुं न सेवन्ते, ते मृत्युपुरे बद्धाः ताडिताः च भवन्ति; उत्थाय गच्छन्ति च कृष्णमुखाः। ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਜਾਲਉ ਐਸੀ ਰੀਤਿ ਜਿਤੁ ਮੈ ਪਿਆਰਾ ਵੀਸਰੈ ॥
जालउ ऐसी रीति जितु मै पिआरा वीसरै ॥

तानि संस्काराणि दहन्तु ये भवन्तः प्रियेश्वरं विस्मरन्ति।

ਨਾਨਕ ਸਾਈ ਭਲੀ ਪਰੀਤਿ ਜਿਤੁ ਸਾਹਿਬ ਸੇਤੀ ਪਤਿ ਰਹੈ ॥੨॥
नानक साई भली परीति जितु साहिब सेती पति रहै ॥२॥

नानक उदात्तं सा प्रेम, या मम गौरवं रक्षति मम प्रभुनाम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਇਕੋ ਦਾਤਾ ਸੇਵੀਐ ਹਰਿ ਇਕੁ ਧਿਆਈਐ ॥
हरि इको दाता सेवीऐ हरि इकु धिआईऐ ॥

एकं भगवन्तं महान् दातारं सेवस्व; एकं भगवन्तं ध्यायतु।

ਹਰਿ ਇਕੋ ਦਾਤਾ ਮੰਗੀਐ ਮਨ ਚਿੰਦਿਆ ਪਾਈਐ ॥
हरि इको दाता मंगीऐ मन चिंदिआ पाईऐ ॥

एकेश्वरं महदं याचस्व, हृदयकामान् प्राप्स्यसि।

ਜੇ ਦੂਜੇ ਪਾਸਹੁ ਮੰਗੀਐ ਤਾ ਲਾਜ ਮਰਾਈਐ ॥
जे दूजे पासहु मंगीऐ ता लाज मराईऐ ॥

यदि तु अन्यस्मात् याचसे तर्हि लज्जितः विनश्यति च।

ਜਿਨਿ ਸੇਵਿਆ ਤਿਨਿ ਫਲੁ ਪਾਇਆ ਤਿਸੁ ਜਨ ਕੀ ਸਭ ਭੁਖ ਗਵਾਈਐ ॥
जिनि सेविआ तिनि फलु पाइआ तिसु जन की सभ भुख गवाईऐ ॥

भगवन्तं सेवते तस्य फलफलं लभते; तस्य सर्वा क्षुधा तृप्ता भवति।

ਨਾਨਕੁ ਤਿਨ ਵਿਟਹੁ ਵਾਰਿਆ ਜਿਨ ਅਨਦਿਨੁ ਹਿਰਦੈ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ॥੧੦॥
नानकु तिन विटहु वारिआ जिन अनदिनु हिरदै हरि नामु धिआईऐ ॥१०॥

नानकं तेषां यज्ञः, ये रात्रौ दिवा, भगवतः नाम हृदयान्तरे ध्यायन्ति। ||१०||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਭਗਤ ਜਨਾ ਕੰਉ ਆਪਿ ਤੁਠਾ ਮੇਰਾ ਪਿਆਰਾ ਆਪੇ ਲਇਅਨੁ ਜਨ ਲਾਇ ॥
भगत जना कंउ आपि तुठा मेरा पिआरा आपे लइअनु जन लाइ ॥

सः एव स्वस्य विनयशीलभक्तैः प्रसन्नः भवति; मम प्रियः प्रभुः तान् स्वयमेव संलग्नं करोति।

ਪਾਤਿਸਾਹੀ ਭਗਤ ਜਨਾ ਕਉ ਦਿਤੀਅਨੁ ਸਿਰਿ ਛਤੁ ਸਚਾ ਹਰਿ ਬਣਾਇ ॥
पातिसाही भगत जना कउ दितीअनु सिरि छतु सचा हरि बणाइ ॥

भगवान् स्वस्य विनयशीलभक्तानाम् राजधर्मस्य आशीर्वादं ददाति; सः तेषां शिरसि सत्यं मुकुटं निर्माति।

ਸਦਾ ਸੁਖੀਏ ਨਿਰਮਲੇ ਸਤਿਗੁਰ ਕੀ ਕਾਰ ਕਮਾਇ ॥
सदा सुखीए निरमले सतिगुर की कार कमाइ ॥

ते सर्वदा शान्ताः, निर्मलशुद्धाः च सन्ति; ते सत्यगुरुस्य सेवां कुर्वन्ति।

ਰਾਜੇ ਓਇ ਨ ਆਖੀਅਹਿ ਭਿੜਿ ਮਰਹਿ ਫਿਰਿ ਜੂਨੀ ਪਾਹਿ ॥
राजे ओइ न आखीअहि भिड़ि मरहि फिरि जूनी पाहि ॥

न ते विग्रहे म्रियन्ते पुनः पुनर्जन्मचक्रं प्रविशन्ति नृपाः इति उच्यन्ते।

ਨਾਨਕ ਵਿਣੁ ਨਾਵੈ ਨਕਂੀ ਵਢਂੀ ਫਿਰਹਿ ਸੋਭਾ ਮੂਲਿ ਨ ਪਾਹਿ ॥੧॥
नानक विणु नावै नकीं वढीं फिरहि सोभा मूलि न पाहि ॥१॥

हे नानक, भगवतः नाम विना, अपमानेन छिन्ननासिका भ्रमन्ति; ते सर्वथा न आदरं प्राप्नुवन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸੁਣਿ ਸਿਖਿਐ ਸਾਦੁ ਨ ਆਇਓ ਜਿਚਰੁ ਗੁਰਮੁਖਿ ਸਬਦਿ ਨ ਲਾਗੈ ॥
सुणि सिखिऐ सादु न आइओ जिचरु गुरमुखि सबदि न लागै ॥

उपदेशं श्रुत्वा सः तान् न प्रशंसति, यावत् सः शब्दवचनेन आसक्तः गुरमुखः नास्ति।

ਸਤਿਗੁਰਿ ਸੇਵਿਐ ਨਾਮੁ ਮਨਿ ਵਸੈ ਵਿਚਹੁ ਭ੍ਰਮੁ ਭਉ ਭਾਗੈ ॥
सतिगुरि सेविऐ नामु मनि वसै विचहु भ्रमु भउ भागै ॥

सत्यगुरुं सेवन् नाम मनसि स्थातुं आगच्छति, संशयाः भयानि च पलायन्ते।

ਜੇਹਾ ਸਤਿਗੁਰ ਨੋ ਜਾਣੈ ਤੇਹੋ ਹੋਵੈ ਤਾ ਸਚਿ ਨਾਮਿ ਲਿਵ ਲਾਗੈ ॥
जेहा सतिगुर नो जाणै तेहो होवै ता सचि नामि लिव लागै ॥

यथा सः सत्यगुरुं जानाति, तथैव सः परिणमति, ततः, सः प्रेम्णा नामे एव स्वस्य चैतन्यं केन्द्रीक्रियते।

ਨਾਨਕ ਨਾਮਿ ਮਿਲੈ ਵਡਿਆਈ ਹਰਿ ਦਰਿ ਸੋਹਨਿ ਆਗੈ ॥੨॥
नानक नामि मिलै वडिआई हरि दरि सोहनि आगै ॥२॥

हे नानक नामद्वारा भगवतः नाम माहात्म्यं लभ्यते; सः परं भगवतः न्यायालये दीप्तः भविष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰਸਿਖਾਂ ਮਨਿ ਹਰਿ ਪ੍ਰੀਤਿ ਹੈ ਗੁਰੁ ਪੂਜਣ ਆਵਹਿ ॥
गुरसिखां मनि हरि प्रीति है गुरु पूजण आवहि ॥

गुरसिखानां मनः भगवतः प्रेम्णा पूरितम् अस्ति; आगत्य गुरुं पूजयन्ति।

ਹਰਿ ਨਾਮੁ ਵਣੰਜਹਿ ਰੰਗ ਸਿਉ ਲਾਹਾ ਹਰਿ ਨਾਮੁ ਲੈ ਜਾਵਹਿ ॥
हरि नामु वणंजहि रंग सिउ लाहा हरि नामु लै जावहि ॥

ते भगवतः नाम्ना प्रेम्णा व्यापारं कुर्वन्ति, भगवतः नामस्य लाभं अर्जयित्वा प्रस्थायन्ते।

ਗੁਰਸਿਖਾ ਕੇ ਮੁਖ ਉਜਲੇ ਹਰਿ ਦਰਗਹ ਭਾਵਹਿ ॥
गुरसिखा के मुख उजले हरि दरगह भावहि ॥

गुरसिखानां मुखानि दीप्तानि सन्ति; भगवतः न्यायालये ते अनुमोदिताः भवन्ति।

ਗੁਰੁ ਸਤਿਗੁਰੁ ਬੋਹਲੁ ਹਰਿ ਨਾਮ ਕਾ ਵਡਭਾਗੀ ਸਿਖ ਗੁਣ ਸਾਂਝ ਕਰਾਵਹਿ ॥
गुरु सतिगुरु बोहलु हरि नाम का वडभागी सिख गुण सांझ करावहि ॥

गुरुः सच्चः गुरुः भगवतः नामनिधिः; कियत् अतीव सौभाग्यशालिनः सिक्खाः अस्मिन् गुणनिधिभागिनः सन्ति।

ਤਿਨਾ ਗੁਰਸਿਖਾ ਕੰਉ ਹਉ ਵਾਰਿਆ ਜੋ ਬਹਦਿਆ ਉਠਦਿਆ ਹਰਿ ਨਾਮੁ ਧਿਆਵਹਿ ॥੧੧॥
तिना गुरसिखा कंउ हउ वारिआ जो बहदिआ उठदिआ हरि नामु धिआवहि ॥११॥

ये गुरसिखाः उपविश्य स्थिताः भगवतः नाम ध्यायन्ति तेभ्यः अहं यज्ञः अस्मि। ||११||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਨਾਨਕ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਗੁਰਮੁਖਿ ਪਾਇਆ ਜਾਇ ॥
नानक नामु निधानु है गुरमुखि पाइआ जाइ ॥

हे नानक नाम भगवतः नाम निधिः, यं गुरमुखाः लभन्ते।

ਮਨਮੁਖ ਘਰਿ ਹੋਦੀ ਵਥੁ ਨ ਜਾਣਨੀ ਅੰਧੇ ਭਉਕਿ ਮੁਏ ਬਿਲਲਾਇ ॥੧॥
मनमुख घरि होदी वथु न जाणनी अंधे भउकि मुए बिललाइ ॥१॥

स्वेच्छा मनमुखा अन्धाः; न ते स्वगृहे एव इति अवगच्छन्ति। ते कूजन्तः रोदन्तः च म्रियन्ते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕੰਚਨ ਕਾਇਆ ਨਿਰਮਲੀ ਜੋ ਸਚਿ ਨਾਮਿ ਸਚਿ ਲਾਗੀ ॥
कंचन काइआ निरमली जो सचि नामि सचि लागी ॥

काञ्चनममलं स देहं सत्यनामसक्तम् ।

ਨਿਰਮਲ ਜੋਤਿ ਨਿਰੰਜਨੁ ਪਾਇਆ ਗੁਰਮੁਖਿ ਭ੍ਰਮੁ ਭਉ ਭਾਗੀ ॥
निरमल जोति निरंजनु पाइआ गुरमुखि भ्रमु भउ भागी ॥

गुरमुखः प्रकाशमानस्य शुद्धप्रकाशं प्राप्नोति, तस्य संशयाः भयानि च पलायन्ते।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਦਾ ਸੁਖੁ ਪਾਵਹਿ ਅਨਦਿਨੁ ਹਰਿ ਬੈਰਾਗੀ ॥੨॥
नानक गुरमुखि सदा सुखु पावहि अनदिनु हरि बैरागी ॥२॥

हे नानक गुरमुखाः स्थायिशान्तिं प्राप्नुवन्ति; रात्रौ दिवा च विरक्ताः तिष्ठन्ति, भगवतः प्रेम्णि स्थिताः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੇ ਗੁਰਸਿਖ ਧਨੁ ਧੰਨੁ ਹੈ ਜਿਨੀ ਗੁਰ ਉਪਦੇਸੁ ਸੁਣਿਆ ਹਰਿ ਕੰਨੀ ॥
से गुरसिख धनु धंनु है जिनी गुर उपदेसु सुणिआ हरि कंनी ॥

धन्याः धन्याः ते गुरशिखाः, ये कर्णैः भगवतः विषये गुरुस्य उपदेशं शृण्वन्ति।

ਗੁਰਿ ਸਤਿਗੁਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਤਿਨਿ ਹੰਉਮੈ ਦੁਬਿਧਾ ਭੰਨੀ ॥
गुरि सतिगुरि नामु द्रिड़ाइआ तिनि हंउमै दुबिधा भंनी ॥

गुरुः सच्चः गुरुः तेषां अन्तः नाम रोपयति, तेषां अहङ्कारः, द्वन्द्वः च मौनम् अस्ति।

ਬਿਨੁ ਹਰਿ ਨਾਵੈ ਕੋ ਮਿਤ੍ਰੁ ਨਾਹੀ ਵੀਚਾਰਿ ਡਿਠਾ ਹਰਿ ਜੰਨੀ ॥
बिनु हरि नावै को मित्रु नाही वीचारि डिठा हरि जंनी ॥

नास्ति मित्रं, भगवतः नाम्ना अन्यः; भगवतः विनयशीलाः सेवकाः एतत् चिन्तयित्वा पश्यन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430