हे नानक, सच्चिगुरुं न सेवन्ते, ते मृत्युपुरे बद्धाः ताडिताः च भवन्ति; उत्थाय गच्छन्ति च कृष्णमुखाः। ||१||
प्रथमः मेहलः : १.
तानि संस्काराणि दहन्तु ये भवन्तः प्रियेश्वरं विस्मरन्ति।
नानक उदात्तं सा प्रेम, या मम गौरवं रक्षति मम प्रभुनाम्। ||२||
पौरी : १.
एकं भगवन्तं महान् दातारं सेवस्व; एकं भगवन्तं ध्यायतु।
एकेश्वरं महदं याचस्व, हृदयकामान् प्राप्स्यसि।
यदि तु अन्यस्मात् याचसे तर्हि लज्जितः विनश्यति च।
भगवन्तं सेवते तस्य फलफलं लभते; तस्य सर्वा क्षुधा तृप्ता भवति।
नानकं तेषां यज्ञः, ये रात्रौ दिवा, भगवतः नाम हृदयान्तरे ध्यायन्ति। ||१०||
सलोक, तृतीय मेहल : १.
सः एव स्वस्य विनयशीलभक्तैः प्रसन्नः भवति; मम प्रियः प्रभुः तान् स्वयमेव संलग्नं करोति।
भगवान् स्वस्य विनयशीलभक्तानाम् राजधर्मस्य आशीर्वादं ददाति; सः तेषां शिरसि सत्यं मुकुटं निर्माति।
ते सर्वदा शान्ताः, निर्मलशुद्धाः च सन्ति; ते सत्यगुरुस्य सेवां कुर्वन्ति।
न ते विग्रहे म्रियन्ते पुनः पुनर्जन्मचक्रं प्रविशन्ति नृपाः इति उच्यन्ते।
हे नानक, भगवतः नाम विना, अपमानेन छिन्ननासिका भ्रमन्ति; ते सर्वथा न आदरं प्राप्नुवन्ति। ||१||
तृतीय मेहलः १.
उपदेशं श्रुत्वा सः तान् न प्रशंसति, यावत् सः शब्दवचनेन आसक्तः गुरमुखः नास्ति।
सत्यगुरुं सेवन् नाम मनसि स्थातुं आगच्छति, संशयाः भयानि च पलायन्ते।
यथा सः सत्यगुरुं जानाति, तथैव सः परिणमति, ततः, सः प्रेम्णा नामे एव स्वस्य चैतन्यं केन्द्रीक्रियते।
हे नानक नामद्वारा भगवतः नाम माहात्म्यं लभ्यते; सः परं भगवतः न्यायालये दीप्तः भविष्यति। ||२||
पौरी : १.
गुरसिखानां मनः भगवतः प्रेम्णा पूरितम् अस्ति; आगत्य गुरुं पूजयन्ति।
ते भगवतः नाम्ना प्रेम्णा व्यापारं कुर्वन्ति, भगवतः नामस्य लाभं अर्जयित्वा प्रस्थायन्ते।
गुरसिखानां मुखानि दीप्तानि सन्ति; भगवतः न्यायालये ते अनुमोदिताः भवन्ति।
गुरुः सच्चः गुरुः भगवतः नामनिधिः; कियत् अतीव सौभाग्यशालिनः सिक्खाः अस्मिन् गुणनिधिभागिनः सन्ति।
ये गुरसिखाः उपविश्य स्थिताः भगवतः नाम ध्यायन्ति तेभ्यः अहं यज्ञः अस्मि। ||११||
सलोक, तृतीय मेहल : १.
हे नानक नाम भगवतः नाम निधिः, यं गुरमुखाः लभन्ते।
स्वेच्छा मनमुखा अन्धाः; न ते स्वगृहे एव इति अवगच्छन्ति। ते कूजन्तः रोदन्तः च म्रियन्ते। ||१||
तृतीय मेहलः १.
काञ्चनममलं स देहं सत्यनामसक्तम् ।
गुरमुखः प्रकाशमानस्य शुद्धप्रकाशं प्राप्नोति, तस्य संशयाः भयानि च पलायन्ते।
हे नानक गुरमुखाः स्थायिशान्तिं प्राप्नुवन्ति; रात्रौ दिवा च विरक्ताः तिष्ठन्ति, भगवतः प्रेम्णि स्थिताः। ||२||
पौरी : १.
धन्याः धन्याः ते गुरशिखाः, ये कर्णैः भगवतः विषये गुरुस्य उपदेशं शृण्वन्ति।
गुरुः सच्चः गुरुः तेषां अन्तः नाम रोपयति, तेषां अहङ्कारः, द्वन्द्वः च मौनम् अस्ति।
नास्ति मित्रं, भगवतः नाम्ना अन्यः; भगवतः विनयशीलाः सेवकाः एतत् चिन्तयित्वा पश्यन्ति।