मैथुनकामक्रोधश्च न प्रलोभयिष्यति लोभकुक्कुरश्च गमिष्यति ।
सत्यमार्गे ये चरन्ति ते लोके प्रशंसिताः भविष्यन्ति।
सर्वभूतेषु दयालुः भव-एतत् अष्टषष्टितीर्थेषु तीर्थेषु स्नानात् दानदानात् च पुण्यतरम्।
यस्मै भगवान् कृपां प्रयच्छति स पण्डितः ।
नानकः ईश्वरेण सह विलीनानां यज्ञः अस्ति।
माघे ते एव सत्या इति प्रसिद्धाः, येषां कृते सिद्धगुरुः दयालुः। ||१२||
फाल्गुनमासे तेषां आनन्दः आगच्छति, येषां कृते भगवान् मित्रः प्रकाशितः।
सन्ताः भगवतः सहायकाः स्वकृपया मां तेन सह एकीकृतवन्तः।
मम शयनं सुन्दरं, मम सर्वाणि आरामाः सन्ति। अहं किमपि दुःखं न अनुभवामि।
मम कामाः सिद्धाः-महासौभाग्येन, मया सार्वभौमं पतित्वेन लब्धम्।
मया सह भगिनीभिः सह मिलित्वा आनन्दगीतानि विश्वेश्वरस्य स्तोत्राणि च गायन्तु।
भगवता सदृशोऽन्यः नास्ति-तस्य समः नास्ति।
स इमं लोकं परलोकं च अलङ्करोति, तत्रैव अस्माकं स्थायिगृहं ददाति।
सः अस्मान् जगत्-समुद्रात् उद्धारयति; पुनः कदापि पुनर्जन्मस्य चक्रं न धावितव्यम्।
एक एव मम जिह्वा अस्ति, किन्तु तव महिमा गुणाः गणना परे सन्ति। नानकः त्रायते, तव पादयोः पतन्।
फाल्गुने तस्य स्तुतिं निरन्तरं कुर्वन्तु; तस्य लोभस्य एकोटा अपि नास्ति। ||१३||
ये नाम, भगवतः नाम, ध्यायन्ति-तेषां कार्याणि सर्वे निराकृताः।
ये सिद्धगुरुं भगवतावतारं ध्यायन्ति ते भगवतः न्यायालये सत्यं मन्यन्ते।
भगवतः पादाः तेषां कृते सर्वशान्ति-आराम-निधिः सन्ति; ते भयानकं विश्वासघातकं च जगत्-सागरं लङ्घयन्ति।
प्रीतिं भक्तिं च लभन्ते भ्रष्टे न दहन्ति।
अनृतं विलुप्तं, द्वन्द्वं मेटितम्, ते च सर्वथा सत्येन अतिप्रवाहिताः सन्ति।
ते परमेश्वरं सेवन्ते, एकेश्वरं मनसि निक्षिपन्ति।
मासाः, दिवसाः, क्षणाः च शुभाः, येषां उपरि भगवतः प्रसादकटाक्षं क्षिपति।
नानकः तव दर्शनस्य आशीर्वादं याचते भगवन् | कृपया, मयि स्वस्य दयां वर्षयतु! ||१४||१||
माझ, पंचम मेहल: दिवा रात्रि: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं मम सत्यगुरुं सेवयामि, तं च ध्यायामि सर्वं दिवारात्रौ।
स्वार्थं अभिमानं च परित्यज्य तस्य अभयारण्यम् अन्वेषयामि, तस्मै मधुरं वचनं वदामि।
असंख्यजीवनावतारैः अहं तस्मात् विरक्तः अभवम् । हे भगवन् मे मित्रं सहचरं च-आत्मना मां संयोजय ।
भगवतः विरक्ताः शान्तिं न वसन्ति भगिनी |
पतिं भगवन्तं विना ते सान्त्वनां न प्राप्नुवन्ति। मया सर्वाणि क्षेत्राणि अन्वेषितानि दृष्टानि च।
मम स्वस्य दुष्टकर्मणा मां तस्मात् पृथक् कृतवान्; किमर्थं मया अन्यस्य उपरि आरोपः करणीयः ?
कृपां कुरु देव, मां त्राहि च! न कश्चित् तव कृपां दातुं शक्नोति।
त्वां विना भगवन् रजसा आवर्तयामः । कस्मै वयं दुःखदं क्रन्दनं वदेम?
एषा नानकस्य प्रार्थना- "मम नेत्राणि भगवन्तं देवदूतजीवं पश्यन्तु।" ||१||
आत्मानः पीडां शृणोति भगवान्; सः सर्वशक्तिमान् अनन्तः आदिभूतः।
मृत्योः जीवने च सर्वेषां आश्रयं भगवन्तं पूजयन्तु, पूजयन्तु च।