श्री गुरु ग्रन्थ साहिबः

पुटः - 136


ਕਾਮਿ ਕਰੋਧਿ ਨ ਮੋਹੀਐ ਬਿਨਸੈ ਲੋਭੁ ਸੁਆਨੁ ॥
कामि करोधि न मोहीऐ बिनसै लोभु सुआनु ॥

मैथुनकामक्रोधश्च न प्रलोभयिष्यति लोभकुक्कुरश्च गमिष्यति ।

ਸਚੈ ਮਾਰਗਿ ਚਲਦਿਆ ਉਸਤਤਿ ਕਰੇ ਜਹਾਨੁ ॥
सचै मारगि चलदिआ उसतति करे जहानु ॥

सत्यमार्गे ये चरन्ति ते लोके प्रशंसिताः भविष्यन्ति।

ਅਠਸਠਿ ਤੀਰਥ ਸਗਲ ਪੁੰਨ ਜੀਅ ਦਇਆ ਪਰਵਾਨੁ ॥
अठसठि तीरथ सगल पुंन जीअ दइआ परवानु ॥

सर्वभूतेषु दयालुः भव-एतत् अष्टषष्टितीर्थेषु तीर्थेषु स्नानात् दानदानात् च पुण्यतरम्।

ਜਿਸ ਨੋ ਦੇਵੈ ਦਇਆ ਕਰਿ ਸੋਈ ਪੁਰਖੁ ਸੁਜਾਨੁ ॥
जिस नो देवै दइआ करि सोई पुरखु सुजानु ॥

यस्मै भगवान् कृपां प्रयच्छति स पण्डितः ।

ਜਿਨਾ ਮਿਲਿਆ ਪ੍ਰਭੁ ਆਪਣਾ ਨਾਨਕ ਤਿਨ ਕੁਰਬਾਨੁ ॥
जिना मिलिआ प्रभु आपणा नानक तिन कुरबानु ॥

नानकः ईश्वरेण सह विलीनानां यज्ञः अस्ति।

ਮਾਘਿ ਸੁਚੇ ਸੇ ਕਾਂਢੀਅਹਿ ਜਿਨ ਪੂਰਾ ਗੁਰੁ ਮਿਹਰਵਾਨੁ ॥੧੨॥
माघि सुचे से कांढीअहि जिन पूरा गुरु मिहरवानु ॥१२॥

माघे ते एव सत्या इति प्रसिद्धाः, येषां कृते सिद्धगुरुः दयालुः। ||१२||

ਫਲਗੁਣਿ ਅਨੰਦ ਉਪਾਰਜਨਾ ਹਰਿ ਸਜਣ ਪ੍ਰਗਟੇ ਆਇ ॥
फलगुणि अनंद उपारजना हरि सजण प्रगटे आइ ॥

फाल्गुनमासे तेषां आनन्दः आगच्छति, येषां कृते भगवान् मित्रः प्रकाशितः।

ਸੰਤ ਸਹਾਈ ਰਾਮ ਕੇ ਕਰਿ ਕਿਰਪਾ ਦੀਆ ਮਿਲਾਇ ॥
संत सहाई राम के करि किरपा दीआ मिलाइ ॥

सन्ताः भगवतः सहायकाः स्वकृपया मां तेन सह एकीकृतवन्तः।

ਸੇਜ ਸੁਹਾਵੀ ਸਰਬ ਸੁਖ ਹੁਣਿ ਦੁਖਾ ਨਾਹੀ ਜਾਇ ॥
सेज सुहावी सरब सुख हुणि दुखा नाही जाइ ॥

मम शयनं सुन्दरं, मम सर्वाणि आरामाः सन्ति। अहं किमपि दुःखं न अनुभवामि।

ਇਛ ਪੁਨੀ ਵਡਭਾਗਣੀ ਵਰੁ ਪਾਇਆ ਹਰਿ ਰਾਇ ॥
इछ पुनी वडभागणी वरु पाइआ हरि राइ ॥

मम कामाः सिद्धाः-महासौभाग्येन, मया सार्वभौमं पतित्वेन लब्धम्।

ਮਿਲਿ ਸਹੀਆ ਮੰਗਲੁ ਗਾਵਹੀ ਗੀਤ ਗੋਵਿੰਦ ਅਲਾਇ ॥
मिलि सहीआ मंगलु गावही गीत गोविंद अलाइ ॥

मया सह भगिनीभिः सह मिलित्वा आनन्दगीतानि विश्वेश्वरस्य स्तोत्राणि च गायन्तु।

ਹਰਿ ਜੇਹਾ ਅਵਰੁ ਨ ਦਿਸਈ ਕੋਈ ਦੂਜਾ ਲਵੈ ਨ ਲਾਇ ॥
हरि जेहा अवरु न दिसई कोई दूजा लवै न लाइ ॥

भगवता सदृशोऽन्यः नास्ति-तस्य समः नास्ति।

ਹਲਤੁ ਪਲਤੁ ਸਵਾਰਿਓਨੁ ਨਿਹਚਲ ਦਿਤੀਅਨੁ ਜਾਇ ॥
हलतु पलतु सवारिओनु निहचल दितीअनु जाइ ॥

स इमं लोकं परलोकं च अलङ्करोति, तत्रैव अस्माकं स्थायिगृहं ददाति।

ਸੰਸਾਰ ਸਾਗਰ ਤੇ ਰਖਿਅਨੁ ਬਹੁੜਿ ਨ ਜਨਮੈ ਧਾਇ ॥
संसार सागर ते रखिअनु बहुड़ि न जनमै धाइ ॥

सः अस्मान् जगत्-समुद्रात् उद्धारयति; पुनः कदापि पुनर्जन्मस्य चक्रं न धावितव्यम्।

ਜਿਹਵਾ ਏਕ ਅਨੇਕ ਗੁਣ ਤਰੇ ਨਾਨਕ ਚਰਣੀ ਪਾਇ ॥
जिहवा एक अनेक गुण तरे नानक चरणी पाइ ॥

एक एव मम जिह्वा अस्ति, किन्तु तव महिमा गुणाः गणना परे सन्ति। नानकः त्रायते, तव पादयोः पतन्।

ਫਲਗੁਣਿ ਨਿਤ ਸਲਾਹੀਐ ਜਿਸ ਨੋ ਤਿਲੁ ਨ ਤਮਾਇ ॥੧੩॥
फलगुणि नित सलाहीऐ जिस नो तिलु न तमाइ ॥१३॥

फाल्गुने तस्य स्तुतिं निरन्तरं कुर्वन्तु; तस्य लोभस्य एकोटा अपि नास्ति। ||१३||

ਜਿਨਿ ਜਿਨਿ ਨਾਮੁ ਧਿਆਇਆ ਤਿਨ ਕੇ ਕਾਜ ਸਰੇ ॥
जिनि जिनि नामु धिआइआ तिन के काज सरे ॥

ये नाम, भगवतः नाम, ध्यायन्ति-तेषां कार्याणि सर्वे निराकृताः।

ਹਰਿ ਗੁਰੁ ਪੂਰਾ ਆਰਾਧਿਆ ਦਰਗਹ ਸਚਿ ਖਰੇ ॥
हरि गुरु पूरा आराधिआ दरगह सचि खरे ॥

ये सिद्धगुरुं भगवतावतारं ध्यायन्ति ते भगवतः न्यायालये सत्यं मन्यन्ते।

ਸਰਬ ਸੁਖਾ ਨਿਧਿ ਚਰਣ ਹਰਿ ਭਉਜਲੁ ਬਿਖਮੁ ਤਰੇ ॥
सरब सुखा निधि चरण हरि भउजलु बिखमु तरे ॥

भगवतः पादाः तेषां कृते सर्वशान्ति-आराम-निधिः सन्ति; ते भयानकं विश्वासघातकं च जगत्-सागरं लङ्घयन्ति।

ਪ੍ਰੇਮ ਭਗਤਿ ਤਿਨ ਪਾਈਆ ਬਿਖਿਆ ਨਾਹਿ ਜਰੇ ॥
प्रेम भगति तिन पाईआ बिखिआ नाहि जरे ॥

प्रीतिं भक्तिं च लभन्ते भ्रष्टे न दहन्ति।

ਕੂੜ ਗਏ ਦੁਬਿਧਾ ਨਸੀ ਪੂਰਨ ਸਚਿ ਭਰੇ ॥
कूड़ गए दुबिधा नसी पूरन सचि भरे ॥

अनृतं विलुप्तं, द्वन्द्वं मेटितम्, ते च सर्वथा सत्येन अतिप्रवाहिताः सन्ति।

ਪਾਰਬ੍ਰਹਮੁ ਪ੍ਰਭੁ ਸੇਵਦੇ ਮਨ ਅੰਦਰਿ ਏਕੁ ਧਰੇ ॥
पारब्रहमु प्रभु सेवदे मन अंदरि एकु धरे ॥

ते परमेश्वरं सेवन्ते, एकेश्वरं मनसि निक्षिपन्ति।

ਮਾਹ ਦਿਵਸ ਮੂਰਤ ਭਲੇ ਜਿਸ ਕਉ ਨਦਰਿ ਕਰੇ ॥
माह दिवस मूरत भले जिस कउ नदरि करे ॥

मासाः, दिवसाः, क्षणाः च शुभाः, येषां उपरि भगवतः प्रसादकटाक्षं क्षिपति।

ਨਾਨਕੁ ਮੰਗੈ ਦਰਸ ਦਾਨੁ ਕਿਰਪਾ ਕਰਹੁ ਹਰੇ ॥੧੪॥੧॥
नानकु मंगै दरस दानु किरपा करहु हरे ॥१४॥१॥

नानकः तव दर्शनस्य आशीर्वादं याचते भगवन् | कृपया, मयि स्वस्य दयां वर्षयतु! ||१४||१||

ਮਾਝ ਮਹਲਾ ੫ ਦਿਨ ਰੈਣਿ ॥
माझ महला ५ दिन रैणि ॥

माझ, पंचम मेहल: दिवा रात्रि: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੇਵੀ ਸਤਿਗੁਰੁ ਆਪਣਾ ਹਰਿ ਸਿਮਰੀ ਦਿਨ ਸਭਿ ਰੈਣ ॥
सेवी सतिगुरु आपणा हरि सिमरी दिन सभि रैण ॥

अहं मम सत्यगुरुं सेवयामि, तं च ध्यायामि सर्वं दिवारात्रौ।

ਆਪੁ ਤਿਆਗਿ ਸਰਣੀ ਪਵਾਂ ਮੁਖਿ ਬੋਲੀ ਮਿਠੜੇ ਵੈਣ ॥
आपु तिआगि सरणी पवां मुखि बोली मिठड़े वैण ॥

स्वार्थं अभिमानं च परित्यज्य तस्य अभयारण्यम् अन्वेषयामि, तस्मै मधुरं वचनं वदामि।

ਜਨਮ ਜਨਮ ਕਾ ਵਿਛੁੜਿਆ ਹਰਿ ਮੇਲਹੁ ਸਜਣੁ ਸੈਣ ॥
जनम जनम का विछुड़िआ हरि मेलहु सजणु सैण ॥

असंख्यजीवनावतारैः अहं तस्मात् विरक्तः अभवम् । हे भगवन् मे मित्रं सहचरं च-आत्मना मां संयोजय ।

ਜੋ ਜੀਅ ਹਰਿ ਤੇ ਵਿਛੁੜੇ ਸੇ ਸੁਖਿ ਨ ਵਸਨਿ ਭੈਣ ॥
जो जीअ हरि ते विछुड़े से सुखि न वसनि भैण ॥

भगवतः विरक्ताः शान्तिं न वसन्ति भगिनी |

ਹਰਿ ਪਿਰ ਬਿਨੁ ਚੈਨੁ ਨ ਪਾਈਐ ਖੋਜਿ ਡਿਠੇ ਸਭਿ ਗੈਣ ॥
हरि पिर बिनु चैनु न पाईऐ खोजि डिठे सभि गैण ॥

पतिं भगवन्तं विना ते सान्त्वनां न प्राप्नुवन्ति। मया सर्वाणि क्षेत्राणि अन्वेषितानि दृष्टानि च।

ਆਪ ਕਮਾਣੈ ਵਿਛੁੜੀ ਦੋਸੁ ਨ ਕਾਹੂ ਦੇਣ ॥
आप कमाणै विछुड़ी दोसु न काहू देण ॥

मम स्वस्य दुष्टकर्मणा मां तस्मात् पृथक् कृतवान्; किमर्थं मया अन्यस्य उपरि आरोपः करणीयः ?

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਰਾਖਿ ਲੇਹੁ ਹੋਰੁ ਨਾਹੀ ਕਰਣ ਕਰੇਣ ॥
करि किरपा प्रभ राखि लेहु होरु नाही करण करेण ॥

कृपां कुरु देव, मां त्राहि च! न कश्चित् तव कृपां दातुं शक्नोति।

ਹਰਿ ਤੁਧੁ ਵਿਣੁ ਖਾਕੂ ਰੂਲਣਾ ਕਹੀਐ ਕਿਥੈ ਵੈਣ ॥
हरि तुधु विणु खाकू रूलणा कहीऐ किथै वैण ॥

त्वां विना भगवन् रजसा आवर्तयामः । कस्मै वयं दुःखदं क्रन्दनं वदेम?

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀਆ ਹਰਿ ਸੁਰਜਨੁ ਦੇਖਾ ਨੈਣ ॥੧॥
नानक की बेनंतीआ हरि सुरजनु देखा नैण ॥१॥

एषा नानकस्य प्रार्थना- "मम नेत्राणि भगवन्तं देवदूतजीवं पश्यन्तु।" ||१||

ਜੀਅ ਕੀ ਬਿਰਥਾ ਸੋ ਸੁਣੇ ਹਰਿ ਸੰਮ੍ਰਿਥ ਪੁਰਖੁ ਅਪਾਰੁ ॥
जीअ की बिरथा सो सुणे हरि संम्रिथ पुरखु अपारु ॥

आत्मानः पीडां शृणोति भगवान्; सः सर्वशक्तिमान् अनन्तः आदिभूतः।

ਮਰਣਿ ਜੀਵਣਿ ਆਰਾਧਣਾ ਸਭਨਾ ਕਾ ਆਧਾਰੁ ॥
मरणि जीवणि आराधणा सभना का आधारु ॥

मृत्योः जीवने च सर्वेषां आश्रयं भगवन्तं पूजयन्तु, पूजयन्तु च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430