पादैः अहं भगवतः गुरुस्य च मार्गे गच्छामि। ||१||
सुकालः अस्ति, यदा अहं ध्याने तं स्मरामि।
नाम भगवतः नाम ध्यात्वा भयङ्करं लोकाब्धिं लङ्घयामि। ||१||विराम||
चक्षुषा पश्य सन्तानां भगवन्तं दर्शनम् |
अमर भगवान् ईश्वरं मनसः अन्तः अभिलेखयन्तु। ||२||
तस्य स्तुतिकीर्तनं शृणुत, पवित्रस्य पादयोः।
जन्ममरणभयानि ते प्रयास्यन्ति। ||३||
भगवतः स्वामिनः चरणकमलं हृदये निक्षिपतु।
एवं दुर्लब्धमिदं मानवजीवनं मोचयेत्। ||४||५१||१२०||
गौरी, पञ्चम मेहलः १.
येषां उपरि भगवान् स्वयं कृपां वर्षयति।
जपन्ति नाम भगवतः नाम जिह्वाभिः | ||१||
भगवन्तं विस्मृत्य अन्धविश्वासः शोकश्च त्वां प्रविशति।
ध्यात्वा नाम संशयः भयं च प्रयास्यति। ||१||विराम||
भगवतः स्तुतिकीर्तनं श्रुत्वा, भगवतः कीर्तनं गायन् च।
दुर्भाग्यं भवतः समीपम् अपि न आगमिष्यति। ||२||
भगवतः कृते कार्यं कुर्वन्तः तस्य विनयशीलाः सेवकाः सुन्दराः दृश्यन्ते।
मायाग्निः तान् न स्पृशति। ||३||
तेषां मनसा देहमुखाभ्यन्तरे दयालुनाम् ।
नानकः अन्येषां उलझनानां त्यागं कृतवान् अस्ति। ||४||५२||१२१||
गौरी, पञ्चम मेहलः १.
तव चतुर्यं, धूर्तं च युक्तिं परित्यजतु।
सिद्ध गुरु के समर्थन माँगे। ||१||
तव दुःखं गमिष्यति, शान्तिं च भगवतः महिमा स्तुतिं गायिष्यसि।
सिद्धगुरुं मिलित्वा भगवतः प्रेम्णि लीनः भवतु। ||१||विराम||
गुरुणा मे भगवता नाम मन्त्रः दत्तः।
मम चिन्ता विस्मृता, मम चिन्ता च गता। ||२||
दयालुगुरुणा सह मिलित्वा अहं आनन्दितोऽस्मि।
दयायाः वर्षणं कृत्वा मृत्युदूतस्य पाशं छिन्नवान् । ||३||
कथयति नानक, मया सिद्धगुरुः प्राप्तः;
माया न पुनः मां बाधते। ||४||५३||१२२||
गौरी, पञ्चम मेहलः १.
सिद्धगुरुः एव मां तारितवान्।
स्वेच्छा मनमुखाः दुर्भाग्येन पीडिताः भवन्ति। ||१||
गुरुं गुरुं जपं ध्याय च सखे |
भगवतः प्राङ्गणे ते मुखं दीप्तं भवेत्। ||१||विराम||
गुरुपादान् हृदयान्तरे निक्षिपतु;
तव दुःखानि शत्रवः दुर्भाग्यानि च नश्यन्ति। ||२||
गुरुस्य शाबादस्य वचनं भवतः सहचरः सहायकः च अस्ति।
हे दैवभ्रातरः सर्वे भूतानि भवद्भ्यः दयालुः भविष्यन्ति। ||३||
यदा सिद्धगुरुः प्रसादं दत्तवान् ।
वदति नानकः, अहं सर्वथा, सम्पूर्णतया पूर्णः आसम्। ||४||५४||१२३||
गौरी, पञ्चम मेहलः १.
पशवः इव ते सर्वविधं स्वादिष्टं भोजनं सेवन्ते ।
भावासङ्गपाशेन ते चोर इव बद्धाः, गद्गाः च भवन्ति। ||१||
तेषां शरीराणि शवः सन्ति, साधसंगतस्य विना, पवित्रस्य सङ्गतिः।
आगच्छन्ति गच्छन्ति च पुनर्जन्मेन, दुःखेन विनश्यन्ति च। ||१||विराम||
सर्वविधं सुन्दरं वस्त्रं धारयन्ति, .
किन्तु ते अद्यापि क्षेत्रे बिडालाः एव सन्ति, पक्षिणः दूरं भयभीताः भवन्ति। ||२||
सर्वे शरीराणि केनचित् उपयोगिनो भवन्ति, .
ये तु नाम भगवतः नाम न ध्यायन्ति ते सर्वथा निरर्थकाः। ||३||
नानकः वदति येषां भगवता दयालुः भवति।
साध-संगत-सहभागी हो, जगदीश्वरस्य ध्यानम् | ||४||५५||१२४||
गौरी, पञ्चम मेहलः १.