त्वमेव प्रजापतिः । यत् किमपि भवति तत् सर्वं भवतः करणेन एव।
त्वदतिरिक्तः कोऽपि नास्ति।
त्वया सृष्टिः सृष्टा; त्वं तत् पश्यसि, अवगच्छसि च।
हे सेवक नानक गुरमुखेन गुरुवचनस्य जीवितव्यञ्जनद्वारा भगवान् प्रकटितः भवति। ||४||२||
आसा, प्रथम मेहल : १.
तस्मिन् कुण्डे जनाः स्वगृहाणि कृतवन्तः, परन्तु तत्र जलं अग्निवत् उष्णम् अस्ति!
भावसङ्गस्य दलदले तेषां पादौ गतिं कर्तुं न शक्नुवन्ति। तत्र मज्जन्तः मया दृष्टाः। ||१||
मनसि एकेश्वरं न स्मरसि-मूढ!
त्वं भगवन्तं विस्मृतवान्; तव गुणाः शुष्काः भविष्यन्ति। ||१||विराम||
नाहं ब्रह्मचारी न सत्यवादी न विद्वान्। अहं मूर्खः अज्ञानी च संसारे जातः।
प्रार्थयति नानक, ये त्वां न विस्मृतवन्तः तेषां अभयारण्यम् अन्वेषयामि भगवन्! ||२||३||
आसा, पञ्चम मेहलः १.
एतत् मानवशरीरं भवद्भ्यः दत्तम् अस्ति।
एषः भवतः जगतः प्रभुं मिलितुं अवसरः अस्ति।
अन्यत् किमपि कार्यं न करिष्यति।
पवित्रस्य कम्पनी साधसंगतस्य सहभागी भवतु; स्पन्दनं ध्यानं च नामरत्नम् | ||१||
अस्य भयानकस्य विश्वसमुद्रस्य पारं कर्तुं सर्वप्रयत्नः कुरुत।
त्वं मायाप्रेमेण व्यर्थमिदं जीवनं अपव्ययसि। ||१||विराम||
न मया ध्यानं न च आत्मसंयमं न च धर्मजीवनम् ।
अहं पवित्रस्य सेवां न कृतवान्; न मया भगवन्तं मम राजानं स्वीकृतम्।
कथयति नानक, मम कर्म तिरस्कृतम् !
हे भगवन् तव अभयारण्यम् अन्वेषयामि; कृपया, मम मानं रक्षतु! ||२||४||
सोहिला ~ स्तुतिगीत। राग गौरी दीपकी, प्रथम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यस्मिन् गृहे प्रजापतिस्तुतिः जप्यते, चिन्त्यते च
-तस्मिन् गृहे स्तुतिगीतानि गायन्तु; ध्यात्वा स्मरन्तु प्रजापतिं प्रभुम् | ||१||
मम अभयस्य भगवतः स्तुतिगीतानि गायन्तु।
अहं तस्य स्तुतिगीतस्य यज्ञः अस्मि यत् शाश्वतं शान्तिं जनयति। ||१||विराम||
दिने दिने सः स्वसत्त्वानां पालनं करोति; महान् दाता सर्वान् पश्यति।
भवतः उपहारानाम् मूल्याङ्कनं कर्तुं न शक्यते; कथं कश्चित् दातुः तुलनां कर्तुं शक्नोति? ||२||
मम विवाहस्य दिवसः पूर्वनिर्धारितः अस्ति। आगत्य एकत्र सङ्गृह्य तैलं दहलीजस्य उपरि पातयन्तु।
आशिषं देहि मे मित्राणि यथा अहं भगवता गुरुणा सह विलीनः भवेयम् । ||३||
प्रत्येकं गृहं प्रति, प्रत्येकं हृदयं प्रति, एषः आह्वानः प्रेषितः भवति; आह्वानं प्रतिदिनं आगच्छति।
यः अस्मान् आह्वयति तं ध्याने स्मर्यताम्; हे नानक, सः दिवसः समीपं गच्छति! ||४||१||
राग आसा, प्रथम मेहल : १.
अत्र षट् दर्शनविद्यालयाः, षट् शिक्षकाः, षट् शिक्षासमूहाः च सन्ति ।
आचार्याणां तु गुरुः एक एव, यः एतावता रूपैः प्रादुर्भूतः। ||१||
हे बाबा: सा व्यवस्था यस्मिन् प्रजापतिस्तुतिः गायन्ति
-तत् व्यवस्थां अनुसृत्य; तस्मिन् सत्यं महत्त्वं तिष्ठति। ||१||विराम||
द्वितीयाः निमेषाः घण्टाः च दिवसाः सप्ताहाः मासाः च ।
एकसूर्यात् च विविधाः ऋतवः उत्पद्यन्ते; तथा नानक तथा बहुरूपं प्रजापतितः प्रभवति । ||२||२||