श्री गुरु ग्रन्थ साहिबः

पुटः - 12


ਤੂ ਆਪੇ ਕਰਤਾ ਤੇਰਾ ਕੀਆ ਸਭੁ ਹੋਇ ॥
तू आपे करता तेरा कीआ सभु होइ ॥

त्वमेव प्रजापतिः । यत् किमपि भवति तत् सर्वं भवतः करणेन एव।

ਤੁਧੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਇ ॥
तुधु बिनु दूजा अवरु न कोइ ॥

त्वदतिरिक्तः कोऽपि नास्ति।

ਤੂ ਕਰਿ ਕਰਿ ਵੇਖਹਿ ਜਾਣਹਿ ਸੋਇ ॥
तू करि करि वेखहि जाणहि सोइ ॥

त्वया सृष्टिः सृष्टा; त्वं तत् पश्यसि, अवगच्छसि च।

ਜਨ ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਰਗਟੁ ਹੋਇ ॥੪॥੨॥
जन नानक गुरमुखि परगटु होइ ॥४॥२॥

हे सेवक नानक गुरमुखेन गुरुवचनस्य जीवितव्यञ्जनद्वारा भगवान् प्रकटितः भवति। ||४||२||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਤਿਤੁ ਸਰਵਰੜੈ ਭਈਲੇ ਨਿਵਾਸਾ ਪਾਣੀ ਪਾਵਕੁ ਤਿਨਹਿ ਕੀਆ ॥
तितु सरवरड़ै भईले निवासा पाणी पावकु तिनहि कीआ ॥

तस्मिन् कुण्डे जनाः स्वगृहाणि कृतवन्तः, परन्तु तत्र जलं अग्निवत् उष्णम् अस्ति!

ਪੰਕਜੁ ਮੋਹ ਪਗੁ ਨਹੀ ਚਾਲੈ ਹਮ ਦੇਖਾ ਤਹ ਡੂਬੀਅਲੇ ॥੧॥
पंकजु मोह पगु नही चालै हम देखा तह डूबीअले ॥१॥

भावसङ्गस्य दलदले तेषां पादौ गतिं कर्तुं न शक्नुवन्ति। तत्र मज्जन्तः मया दृष्टाः। ||१||

ਮਨ ਏਕੁ ਨ ਚੇਤਸਿ ਮੂੜ ਮਨਾ ॥
मन एकु न चेतसि मूड़ मना ॥

मनसि एकेश्वरं न स्मरसि-मूढ!

ਹਰਿ ਬਿਸਰਤ ਤੇਰੇ ਗੁਣ ਗਲਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि बिसरत तेरे गुण गलिआ ॥१॥ रहाउ ॥

त्वं भगवन्तं विस्मृतवान्; तव गुणाः शुष्काः भविष्यन्ति। ||१||विराम||

ਨਾ ਹਉ ਜਤੀ ਸਤੀ ਨਹੀ ਪੜਿਆ ਮੂਰਖ ਮੁਗਧਾ ਜਨਮੁ ਭਇਆ ॥
ना हउ जती सती नही पड़िआ मूरख मुगधा जनमु भइआ ॥

नाहं ब्रह्मचारी न सत्यवादी न विद्वान्। अहं मूर्खः अज्ञानी च संसारे जातः।

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਤਿਨ ਕੀ ਸਰਣਾ ਜਿਨ ਤੂ ਨਾਹੀ ਵੀਸਰਿਆ ॥੨॥੩॥
प्रणवति नानक तिन की सरणा जिन तू नाही वीसरिआ ॥२॥३॥

प्रार्थयति नानक, ये त्वां न विस्मृतवन्तः तेषां अभयारण्यम् अन्वेषयामि भगवन्! ||२||३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਭਈ ਪਰਾਪਤਿ ਮਾਨੁਖ ਦੇਹੁਰੀਆ ॥
भई परापति मानुख देहुरीआ ॥

एतत् मानवशरीरं भवद्भ्यः दत्तम् अस्ति।

ਗੋਬਿੰਦ ਮਿਲਣ ਕੀ ਇਹ ਤੇਰੀ ਬਰੀਆ ॥
गोबिंद मिलण की इह तेरी बरीआ ॥

एषः भवतः जगतः प्रभुं मिलितुं अवसरः अस्ति।

ਅਵਰਿ ਕਾਜ ਤੇਰੈ ਕਿਤੈ ਨ ਕਾਮ ॥
अवरि काज तेरै कितै न काम ॥

अन्यत् किमपि कार्यं न करिष्यति।

ਮਿਲੁ ਸਾਧਸੰਗਤਿ ਭਜੁ ਕੇਵਲ ਨਾਮ ॥੧॥
मिलु साधसंगति भजु केवल नाम ॥१॥

पवित्रस्य कम्पनी साधसंगतस्य सहभागी भवतु; स्पन्दनं ध्यानं च नामरत्नम् | ||१||

ਸਰੰਜਾਮਿ ਲਾਗੁ ਭਵਜਲ ਤਰਨ ਕੈ ॥
सरंजामि लागु भवजल तरन कै ॥

अस्य भयानकस्य विश्वसमुद्रस्य पारं कर्तुं सर्वप्रयत्नः कुरुत।

ਜਨਮੁ ਬ੍ਰਿਥਾ ਜਾਤ ਰੰਗਿ ਮਾਇਆ ਕੈ ॥੧॥ ਰਹਾਉ ॥
जनमु ब्रिथा जात रंगि माइआ कै ॥१॥ रहाउ ॥

त्वं मायाप्रेमेण व्यर्थमिदं जीवनं अपव्ययसि। ||१||विराम||

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਧਰਮੁ ਨ ਕਮਾਇਆ ॥
जपु तपु संजमु धरमु न कमाइआ ॥

न मया ध्यानं न च आत्मसंयमं न च धर्मजीवनम् ।

ਸੇਵਾ ਸਾਧ ਨ ਜਾਨਿਆ ਹਰਿ ਰਾਇਆ ॥
सेवा साध न जानिआ हरि राइआ ॥

अहं पवित्रस्य सेवां न कृतवान्; न मया भगवन्तं मम राजानं स्वीकृतम्।

ਕਹੁ ਨਾਨਕ ਹਮ ਨੀਚ ਕਰੰਮਾ ॥
कहु नानक हम नीच करंमा ॥

कथयति नानक, मम कर्म तिरस्कृतम् !

ਸਰਣਿ ਪਰੇ ਕੀ ਰਾਖਹੁ ਸਰਮਾ ॥੨॥੪॥
सरणि परे की राखहु सरमा ॥२॥४॥

हे भगवन् तव अभयारण्यम् अन्वेषयामि; कृपया, मम मानं रक्षतु! ||२||४||

ਸੋਹਿਲਾ ਰਾਗੁ ਗਉੜੀ ਦੀਪਕੀ ਮਹਲਾ ੧ ॥
सोहिला रागु गउड़ी दीपकी महला १ ॥

सोहिला ~ स्तुतिगीत। राग गौरी दीपकी, प्रथम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੈ ਘਰਿ ਕੀਰਤਿ ਆਖੀਐ ਕਰਤੇ ਕਾ ਹੋਇ ਬੀਚਾਰੋ ॥
जै घरि कीरति आखीऐ करते का होइ बीचारो ॥

यस्मिन् गृहे प्रजापतिस्तुतिः जप्यते, चिन्त्यते च

ਤਿਤੁ ਘਰਿ ਗਾਵਹੁ ਸੋਹਿਲਾ ਸਿਵਰਿਹੁ ਸਿਰਜਣਹਾਰੋ ॥੧॥
तितु घरि गावहु सोहिला सिवरिहु सिरजणहारो ॥१॥

-तस्मिन् गृहे स्तुतिगीतानि गायन्तु; ध्यात्वा स्मरन्तु प्रजापतिं प्रभुम् | ||१||

ਤੁਮ ਗਾਵਹੁ ਮੇਰੇ ਨਿਰਭਉ ਕਾ ਸੋਹਿਲਾ ॥
तुम गावहु मेरे निरभउ का सोहिला ॥

मम अभयस्य भगवतः स्तुतिगीतानि गायन्तु।

ਹਉ ਵਾਰੀ ਜਿਤੁ ਸੋਹਿਲੈ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
हउ वारी जितु सोहिलै सदा सुखु होइ ॥१॥ रहाउ ॥

अहं तस्य स्तुतिगीतस्य यज्ञः अस्मि यत् शाश्वतं शान्तिं जनयति। ||१||विराम||

ਨਿਤ ਨਿਤ ਜੀਅੜੇ ਸਮਾਲੀਅਨਿ ਦੇਖੈਗਾ ਦੇਵਣਹਾਰੁ ॥
नित नित जीअड़े समालीअनि देखैगा देवणहारु ॥

दिने दिने सः स्वसत्त्वानां पालनं करोति; महान् दाता सर्वान् पश्यति।

ਤੇਰੇ ਦਾਨੈ ਕੀਮਤਿ ਨਾ ਪਵੈ ਤਿਸੁ ਦਾਤੇ ਕਵਣੁ ਸੁਮਾਰੁ ॥੨॥
तेरे दानै कीमति ना पवै तिसु दाते कवणु सुमारु ॥२॥

भवतः उपहारानाम् मूल्याङ्कनं कर्तुं न शक्यते; कथं कश्चित् दातुः तुलनां कर्तुं शक्नोति? ||२||

ਸੰਬਤਿ ਸਾਹਾ ਲਿਖਿਆ ਮਿਲਿ ਕਰਿ ਪਾਵਹੁ ਤੇਲੁ ॥
संबति साहा लिखिआ मिलि करि पावहु तेलु ॥

मम विवाहस्य दिवसः पूर्वनिर्धारितः अस्ति। आगत्य एकत्र सङ्गृह्य तैलं दहलीजस्य उपरि पातयन्तु।

ਦੇਹੁ ਸਜਣ ਅਸੀਸੜੀਆ ਜਿਉ ਹੋਵੈ ਸਾਹਿਬ ਸਿਉ ਮੇਲੁ ॥੩॥
देहु सजण असीसड़ीआ जिउ होवै साहिब सिउ मेलु ॥३॥

आशिषं देहि मे मित्राणि यथा अहं भगवता गुरुणा सह विलीनः भवेयम् । ||३||

ਘਰਿ ਘਰਿ ਏਹੋ ਪਾਹੁਚਾ ਸਦੜੇ ਨਿਤ ਪਵੰਨਿ ॥
घरि घरि एहो पाहुचा सदड़े नित पवंनि ॥

प्रत्येकं गृहं प्रति, प्रत्येकं हृदयं प्रति, एषः आह्वानः प्रेषितः भवति; आह्वानं प्रतिदिनं आगच्छति।

ਸਦਣਹਾਰਾ ਸਿਮਰੀਐ ਨਾਨਕ ਸੇ ਦਿਹ ਆਵੰਨਿ ॥੪॥੧॥
सदणहारा सिमरीऐ नानक से दिह आवंनि ॥४॥१॥

यः अस्मान् आह्वयति तं ध्याने स्मर्यताम्; हे नानक, सः दिवसः समीपं गच्छति! ||४||१||

ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੧ ॥
रागु आसा महला १ ॥

राग आसा, प्रथम मेहल : १.

ਛਿਅ ਘਰ ਛਿਅ ਗੁਰ ਛਿਅ ਉਪਦੇਸ ॥
छिअ घर छिअ गुर छिअ उपदेस ॥

अत्र षट् दर्शनविद्यालयाः, षट् शिक्षकाः, षट् शिक्षासमूहाः च सन्ति ।

ਗੁਰੁ ਗੁਰੁ ਏਕੋ ਵੇਸ ਅਨੇਕ ॥੧॥
गुरु गुरु एको वेस अनेक ॥१॥

आचार्याणां तु गुरुः एक एव, यः एतावता रूपैः प्रादुर्भूतः। ||१||

ਬਾਬਾ ਜੈ ਘਰਿ ਕਰਤੇ ਕੀਰਤਿ ਹੋਇ ॥
बाबा जै घरि करते कीरति होइ ॥

हे बाबा: सा व्यवस्था यस्मिन् प्रजापतिस्तुतिः गायन्ति

ਸੋ ਘਰੁ ਰਾਖੁ ਵਡਾਈ ਤੋਇ ॥੧॥ ਰਹਾਉ ॥
सो घरु राखु वडाई तोइ ॥१॥ रहाउ ॥

-तत् व्यवस्थां अनुसृत्य; तस्मिन् सत्यं महत्त्वं तिष्ठति। ||१||विराम||

ਵਿਸੁਏ ਚਸਿਆ ਘੜੀਆ ਪਹਰਾ ਥਿਤੀ ਵਾਰੀ ਮਾਹੁ ਹੋਆ ॥
विसुए चसिआ घड़ीआ पहरा थिती वारी माहु होआ ॥

द्वितीयाः निमेषाः घण्टाः च दिवसाः सप्ताहाः मासाः च ।

ਸੂਰਜੁ ਏਕੋ ਰੁਤਿ ਅਨੇਕ ॥ ਨਾਨਕ ਕਰਤੇ ਕੇ ਕੇਤੇ ਵੇਸ ॥੨॥੨॥
सूरजु एको रुति अनेक ॥ नानक करते के केते वेस ॥२॥२॥

एकसूर्यात् च विविधाः ऋतवः उत्पद्यन्ते; तथा नानक तथा बहुरूपं प्रजापतितः प्रभवति । ||२||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430