तादृशं भगवतः उदात्तं तत्त्वं वक्तुं न शक्नोमि। सिद्धगुरुः मां जगतः विमुखीकृतवान्। ||१||
अहं सर्वैः सह आकर्षकं भगवन्तं पश्यामि। तेन विना कोऽपि नास्ति - सः सर्वत्र व्याप्तः अस्ति।
सिद्धेश्वरः दयायाः निधिः सर्वत्र व्याप्तः अस्ति। कथयति नानक, अहं पूर्णतया पूर्णः अस्मि। ||२||७||९३||
बिलावल, पंचम मेहलः १.
मनः किं वदति ? किं वदामि ?
त्वं बुद्धिमान् सर्वज्ञः, हे देव, मम प्रभुः, गुरुः च; अहं त्वां किं वदामि? ||१||विराम||
यदनोक्तमपि त्वं जानासि यदात्मनि।
हे मनसि किमर्थं परान् वञ्चयसि ? कियत्कालं यावत् एतत् करिष्यसि ? भगवता भवद्भिः सह अस्ति; सर्वं शृणोति पश्यति च। ||१||
इति ज्ञात्वा मम मनः आनन्दमयं जातम्; अन्यः प्रजापतिः नास्ति।
कथयति नानकः, गुरुः मयि दयालुः अभवत्; मम भगवन्तं प्रति प्रेम कदापि न क्षीणं भविष्यति। ||२||८||९४||
बिलावल, पंचम मेहलः १.
एवं निन्दकः दूरं क्षुण्णः भवति।
एतत् विशिष्टं चिह्नम् - शृणुत हे दैवभ्रातरः : सः वालुकायाः भित्तिः इव पतति। ||१||विराम||
अन्यस्य दोषं दृष्ट्वा निन्दकः प्रसन्नः भवति । सद्भावं दृष्ट्वा विषादः भवति।
चतुर्विंशतिघण्टाः सः षड्यन्त्रं करोति, परन्तु किमपि कार्यं न करोति। दुष्टयोजना नित्यं चिन्तयन् म्रियते दुष्टः । ||१||
निन्दकः ईश्वरं विस्मरति, मृत्युः तस्य समीपं गच्छति, सः भगवतः विनयशीलेन सेवकेन सह विवादं कर्तुं आरभते।
ईश्वरः स्वयं प्रभुः स्वामी च नानकस्य रक्षकः अस्ति। कश्चित् कृपणः तस्य किं कर्तुं शक्नोति ? ||२||९||९५||
बिलावल, पंचम मेहलः १.
कस्मात् एवं मोहेन भ्रमसि ?
त्वं कर्म करोषि, अन्येषां च कार्यं कर्तुं प्रेरयसि, ततः तत् नकारयसि। भगवान् भवद्भिः सह सर्वदा अस्ति; सर्वं पश्यति शृणोति च। ||१||विराम||
त्वं काचम् क्रियसि, सुवर्णं च परित्यजसि; त्वं शत्रुप्रेमेण सत्मित्रं त्याजसि ।
यत् अस्ति, तत् कटुमिव दृश्यते; यत् नास्ति, तत् ते मधुरं दृश्यते। भ्रष्टाचारे मग्नः त्वं दहसि। ||१||
गभीरे कृष्णगर्ते पतितः मर्त्यः संशयस्य तमसि भावसङ्गबन्धे च उलझितः।
नानकः वदति यदा ईश्वरः दयालुः भवति तदा गुरुणा सह मिलति, यः तं बाहुं गृहीत्वा बहिः उत्थापयति। ||२||१०||९६||
बिलावल, पंचम मेहलः १.
मनसा देहेन जिह्वाभ्यां भगवन्तं स्मरामि।
अहं आनन्दे अस्मि, मम चिन्ताश्च निवृत्ताः सन्ति; गुरुः मां सर्वथा शान्तिं दत्तवान्। ||१||विराम||
मम अज्ञानं सर्वथा प्रज्ञारूपेण परिणतम् अस्ति। मम ईश्वरः बुद्धिमान् सर्वज्ञः अस्ति।
हस्तं दत्त्वा मां तारितवान् अधुना कोऽपि मम हानिं कर्तुं न शक्नोति । ||१||
अहं पवित्रस्य धन्यदृष्टेः बलिदानः अस्मि; तेषां प्रसादेन अहं भगवतः नाम चिन्तयामि।
नानकः वदति, अहं मम भगवते, गुरुषु च विश्वासं करोमि; मनसा अन्तः अन्यं न विश्वसिमि क्षणमपि । ||२||११||९७||
बिलावल, पंचम मेहलः १.
सिद्धगुरुः मां तारितवान् अस्ति।
तेन मम हृदये भगवतः अम्ब्रोसियलनाम निहितं, असंख्यावतारानाम् मलिनता च प्रक्षालिता। ||१||विराम||
राक्षसाः दुष्टाः शत्रवः निष्कासिताः भवन्ति, ध्यानेन, सिद्धगुरुजपेन च।