श्री गुरु ग्रन्थ साहिबः

पुटः - 823


ਐਸੋ ਹਰਿ ਰਸੁ ਬਰਨਿ ਨ ਸਾਕਉ ਗੁਰਿ ਪੂਰੈ ਮੇਰੀ ਉਲਟਿ ਧਰੀ ॥੧॥
ऐसो हरि रसु बरनि न साकउ गुरि पूरै मेरी उलटि धरी ॥१॥

तादृशं भगवतः उदात्तं तत्त्वं वक्तुं न शक्नोमि। सिद्धगुरुः मां जगतः विमुखीकृतवान्। ||१||

ਪੇਖਿਓ ਮੋਹਨੁ ਸਭ ਕੈ ਸੰਗੇ ਊਨ ਨ ਕਾਹੂ ਸਗਲ ਭਰੀ ॥
पेखिओ मोहनु सभ कै संगे ऊन न काहू सगल भरी ॥

अहं सर्वैः सह आकर्षकं भगवन्तं पश्यामि। तेन विना कोऽपि नास्ति - सः सर्वत्र व्याप्तः अस्ति।

ਪੂਰਨ ਪੂਰਿ ਰਹਿਓ ਕਿਰਪਾ ਨਿਧਿ ਕਹੁ ਨਾਨਕ ਮੇਰੀ ਪੂਰੀ ਪਰੀ ॥੨॥੭॥੯੩॥
पूरन पूरि रहिओ किरपा निधि कहु नानक मेरी पूरी परी ॥२॥७॥९३॥

सिद्धेश्वरः दयायाः निधिः सर्वत्र व्याप्तः अस्ति। कथयति नानक, अहं पूर्णतया पूर्णः अस्मि। ||२||७||९३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮਨ ਕਿਆ ਕਹਤਾ ਹਉ ਕਿਆ ਕਹਤਾ ॥
मन किआ कहता हउ किआ कहता ॥

मनः किं वदति ? किं वदामि ?

ਜਾਨ ਪ੍ਰਬੀਨ ਠਾਕੁਰ ਪ੍ਰਭ ਮੇਰੇ ਤਿਸੁ ਆਗੈ ਕਿਆ ਕਹਤਾ ॥੧॥ ਰਹਾਉ ॥
जान प्रबीन ठाकुर प्रभ मेरे तिसु आगै किआ कहता ॥१॥ रहाउ ॥

त्वं बुद्धिमान् सर्वज्ञः, हे देव, मम प्रभुः, गुरुः च; अहं त्वां किं वदामि? ||१||विराम||

ਅਨਬੋਲੇ ਕਉ ਤੁਹੀ ਪਛਾਨਹਿ ਜੋ ਜੀਅਨ ਮਹਿ ਹੋਤਾ ॥
अनबोले कउ तुही पछानहि जो जीअन महि होता ॥

यदनोक्तमपि त्वं जानासि यदात्मनि।

ਰੇ ਮਨ ਕਾਇ ਕਹਾ ਲਉ ਡਹਕਹਿ ਜਉ ਪੇਖਤ ਹੀ ਸੰਗਿ ਸੁਨਤਾ ॥੧॥
रे मन काइ कहा लउ डहकहि जउ पेखत ही संगि सुनता ॥१॥

हे मनसि किमर्थं परान् वञ्चयसि ? कियत्कालं यावत् एतत् करिष्यसि ? भगवता भवद्भिः सह अस्ति; सर्वं शृणोति पश्यति च। ||१||

ਐਸੋ ਜਾਨਿ ਭਏ ਮਨਿ ਆਨਦ ਆਨ ਨ ਬੀਓ ਕਰਤਾ ॥
ऐसो जानि भए मनि आनद आन न बीओ करता ॥

इति ज्ञात्वा मम मनः आनन्दमयं जातम्; अन्यः प्रजापतिः नास्ति।

ਕਹੁ ਨਾਨਕ ਗੁਰ ਭਏ ਦਇਆਰਾ ਹਰਿ ਰੰਗੁ ਨ ਕਬਹੂ ਲਹਤਾ ॥੨॥੮॥੯੪॥
कहु नानक गुर भए दइआरा हरि रंगु न कबहू लहता ॥२॥८॥९४॥

कथयति नानकः, गुरुः मयि दयालुः अभवत्; मम भगवन्तं प्रति प्रेम कदापि न क्षीणं भविष्यति। ||२||८||९४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਨਿੰਦਕੁ ਐਸੇ ਹੀ ਝਰਿ ਪਰੀਐ ॥
निंदकु ऐसे ही झरि परीऐ ॥

एवं निन्दकः दूरं क्षुण्णः भवति।

ਇਹ ਨੀਸਾਨੀ ਸੁਨਹੁ ਤੁਮ ਭਾਈ ਜਿਉ ਕਾਲਰ ਭੀਤਿ ਗਿਰੀਐ ॥੧॥ ਰਹਾਉ ॥
इह नीसानी सुनहु तुम भाई जिउ कालर भीति गिरीऐ ॥१॥ रहाउ ॥

एतत् विशिष्टं चिह्नम् - शृणुत हे दैवभ्रातरः : सः वालुकायाः भित्तिः इव पतति। ||१||विराम||

ਜਉ ਦੇਖੈ ਛਿਦ੍ਰੁ ਤਉ ਨਿੰਦਕੁ ਉਮਾਹੈ ਭਲੋ ਦੇਖਿ ਦੁਖ ਭਰੀਐ ॥
जउ देखै छिद्रु तउ निंदकु उमाहै भलो देखि दुख भरीऐ ॥

अन्यस्य दोषं दृष्ट्वा निन्दकः प्रसन्नः भवति । सद्भावं दृष्ट्वा विषादः भवति।

ਆਠ ਪਹਰ ਚਿਤਵੈ ਨਹੀ ਪਹੁਚੈ ਬੁਰਾ ਚਿਤਵਤ ਚਿਤਵਤ ਮਰੀਐ ॥੧॥
आठ पहर चितवै नही पहुचै बुरा चितवत चितवत मरीऐ ॥१॥

चतुर्विंशतिघण्टाः सः षड्यन्त्रं करोति, परन्तु किमपि कार्यं न करोति। दुष्टयोजना नित्यं चिन्तयन् म्रियते दुष्टः । ||१||

ਨਿੰਦਕੁ ਪ੍ਰਭੂ ਭੁਲਾਇਆ ਕਾਲੁ ਨੇਰੈ ਆਇਆ ਹਰਿ ਜਨ ਸਿਉ ਬਾਦੁ ਉਠਰੀਐ ॥
निंदकु प्रभू भुलाइआ कालु नेरै आइआ हरि जन सिउ बादु उठरीऐ ॥

निन्दकः ईश्वरं विस्मरति, मृत्युः तस्य समीपं गच्छति, सः भगवतः विनयशीलेन सेवकेन सह विवादं कर्तुं आरभते।

ਨਾਨਕ ਕਾ ਰਾਖਾ ਆਪਿ ਪ੍ਰਭੁ ਸੁਆਮੀ ਕਿਆ ਮਾਨਸ ਬਪੁਰੇ ਕਰੀਐ ॥੨॥੯॥੯੫॥
नानक का राखा आपि प्रभु सुआमी किआ मानस बपुरे करीऐ ॥२॥९॥९५॥

ईश्वरः स्वयं प्रभुः स्वामी च नानकस्य रक्षकः अस्ति। कश्चित् कृपणः तस्य किं कर्तुं शक्नोति ? ||२||९||९५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਐਸੇ ਕਾਹੇ ਭੂਲਿ ਪਰੇ ॥
ऐसे काहे भूलि परे ॥

कस्मात् एवं मोहेन भ्रमसि ?

ਕਰਹਿ ਕਰਾਵਹਿ ਮੂਕਰਿ ਪਾਵਹਿ ਪੇਖਤ ਸੁਨਤ ਸਦਾ ਸੰਗਿ ਹਰੇ ॥੧॥ ਰਹਾਉ ॥
करहि करावहि मूकरि पावहि पेखत सुनत सदा संगि हरे ॥१॥ रहाउ ॥

त्वं कर्म करोषि, अन्येषां च कार्यं कर्तुं प्रेरयसि, ततः तत् नकारयसि। भगवान् भवद्भिः सह सर्वदा अस्ति; सर्वं पश्यति शृणोति च। ||१||विराम||

ਕਾਚ ਬਿਹਾਝਨ ਕੰਚਨ ਛਾਡਨ ਬੈਰੀ ਸੰਗਿ ਹੇਤੁ ਸਾਜਨ ਤਿਆਗਿ ਖਰੇ ॥
काच बिहाझन कंचन छाडन बैरी संगि हेतु साजन तिआगि खरे ॥

त्वं काचम् क्रियसि, सुवर्णं च परित्यजसि; त्वं शत्रुप्रेमेण सत्मित्रं त्याजसि ।

ਹੋਵਨੁ ਕਉਰਾ ਅਨਹੋਵਨੁ ਮੀਠਾ ਬਿਖਿਆ ਮਹਿ ਲਪਟਾਇ ਜਰੇ ॥੧॥
होवनु कउरा अनहोवनु मीठा बिखिआ महि लपटाइ जरे ॥१॥

यत् अस्ति, तत् कटुमिव दृश्यते; यत् नास्ति, तत् ते मधुरं दृश्यते। भ्रष्टाचारे मग्नः त्वं दहसि। ||१||

ਅੰਧ ਕੂਪ ਮਹਿ ਪਰਿਓ ਪਰਾਨੀ ਭਰਮ ਗੁਬਾਰ ਮੋਹ ਬੰਧਿ ਪਰੇ ॥
अंध कूप महि परिओ परानी भरम गुबार मोह बंधि परे ॥

गभीरे कृष्णगर्ते पतितः मर्त्यः संशयस्य तमसि भावसङ्गबन्धे च उलझितः।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਹੋਤ ਦਇਆਰਾ ਗੁਰੁ ਭੇਟੈ ਕਾਢੈ ਬਾਹ ਫਰੇ ॥੨॥੧੦॥੯੬॥
कहु नानक प्रभ होत दइआरा गुरु भेटै काढै बाह फरे ॥२॥१०॥९६॥

नानकः वदति यदा ईश्वरः दयालुः भवति तदा गुरुणा सह मिलति, यः तं बाहुं गृहीत्वा बहिः उत्थापयति। ||२||१०||९६||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮਨ ਤਨ ਰਸਨਾ ਹਰਿ ਚੀਨੑਾ ॥
मन तन रसना हरि चीना ॥

मनसा देहेन जिह्वाभ्यां भगवन्तं स्मरामि।

ਭਏ ਅਨੰਦਾ ਮਿਟੇ ਅੰਦੇਸੇ ਸਰਬ ਸੂਖ ਮੋ ਕਉ ਗੁਰਿ ਦੀਨੑਾ ॥੧॥ ਰਹਾਉ ॥
भए अनंदा मिटे अंदेसे सरब सूख मो कउ गुरि दीना ॥१॥ रहाउ ॥

अहं आनन्दे अस्मि, मम चिन्ताश्च निवृत्ताः सन्ति; गुरुः मां सर्वथा शान्तिं दत्तवान्। ||१||विराम||

ਇਆਨਪ ਤੇ ਸਭ ਭਈ ਸਿਆਨਪ ਪ੍ਰਭੁ ਮੇਰਾ ਦਾਨਾ ਬੀਨਾ ॥
इआनप ते सभ भई सिआनप प्रभु मेरा दाना बीना ॥

मम अज्ञानं सर्वथा प्रज्ञारूपेण परिणतम् अस्ति। मम ईश्वरः बुद्धिमान् सर्वज्ञः अस्ति।

ਹਾਥ ਦੇਇ ਰਾਖੈ ਅਪਨੇ ਕਉ ਕਾਹੂ ਨ ਕਰਤੇ ਕਛੁ ਖੀਨਾ ॥੧॥
हाथ देइ राखै अपने कउ काहू न करते कछु खीना ॥१॥

हस्तं दत्त्वा मां तारितवान् अधुना कोऽपि मम हानिं कर्तुं न शक्नोति । ||१||

ਬਲਿ ਜਾਵਉ ਦਰਸਨ ਸਾਧੂ ਕੈ ਜਿਹ ਪ੍ਰਸਾਦਿ ਹਰਿ ਨਾਮੁ ਲੀਨਾ ॥
बलि जावउ दरसन साधू कै जिह प्रसादि हरि नामु लीना ॥

अहं पवित्रस्य धन्यदृष्टेः बलिदानः अस्मि; तेषां प्रसादेन अहं भगवतः नाम चिन्तयामि।

ਕਹੁ ਨਾਨਕ ਠਾਕੁਰ ਭਾਰੋਸੈ ਕਹੂ ਨ ਮਾਨਿਓ ਮਨਿ ਛੀਨਾ ॥੨॥੧੧॥੯੭॥
कहु नानक ठाकुर भारोसै कहू न मानिओ मनि छीना ॥२॥११॥९७॥

नानकः वदति, अहं मम भगवते, गुरुषु च विश्वासं करोमि; मनसा अन्तः अन्यं न विश्वसिमि क्षणमपि । ||२||११||९७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਗੁਰਿ ਪੂਰੈ ਮੇਰੀ ਰਾਖਿ ਲਈ ॥
गुरि पूरै मेरी राखि लई ॥

सिद्धगुरुः मां तारितवान् अस्ति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਰਿਦੇ ਮਹਿ ਦੀਨੋ ਜਨਮ ਜਨਮ ਕੀ ਮੈਲੁ ਗਈ ॥੧॥ ਰਹਾਉ ॥
अंम्रित नामु रिदे महि दीनो जनम जनम की मैलु गई ॥१॥ रहाउ ॥

तेन मम हृदये भगवतः अम्ब्रोसियलनाम निहितं, असंख्यावतारानाम् मलिनता च प्रक्षालिता। ||१||विराम||

ਨਿਵਰੇ ਦੂਤ ਦੁਸਟ ਬੈਰਾਈ ਗੁਰ ਪੂਰੇ ਕਾ ਜਪਿਆ ਜਾਪੁ ॥
निवरे दूत दुसट बैराई गुर पूरे का जपिआ जापु ॥

राक्षसाः दुष्टाः शत्रवः निष्कासिताः भवन्ति, ध्यानेन, सिद्धगुरुजपेन च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430