मोक्षनिधिं लभते, कष्टमार्गो न निरुद्धः । ||२३१||
कबीरः, अस्ति वा एकघण्टायाः, अर्धघण्टायाः, तदर्धस्य वा,
यत्किमपि, पवित्रेण सह वक्तुं सार्थकम्। ||२३२||
कबीर्, ये मर्त्याः गांजा मत्स्यं मद्यं च सेवन्ते
- ते यत्किमपि तीर्थं, उपवासं, संस्कारं च अनुसृत्य सर्वे नरकं गमिष्यन्ति। ||२३३||
कबीर, अहं नेत्राणि अधः कृत्वा, मम मित्रं हृदयस्य अन्तः निक्षिपामि।
अहं प्रियेन सह सर्वभोगान् भुङ्क्ते, न तु अन्यं ज्ञापयामि । ||२३४||
चतुर्विंशतिघण्टाः प्रतिदिनं प्रतिघण्टां मम आत्मा त्वां भगवन् पश्यति ।
किमर्थं मया नेत्राणि अधः स्थापयितव्यानि ? अहं मम प्रियं हरे हृदये पश्यामि। ||२३५||
शृणुत मे सहचराः मम आत्मा मम प्रिये वसति, मम आत्मा मम प्रियः वसति।
अहं अवगच्छामि यत् मम आत्मानस्य मम प्रियस्य च मध्ये कोऽपि भेदः नास्ति; न शक्नोमि वक्तुं मम आत्मा वा मम प्रियः मम हृदये वसति वा। ||२३६||
कबीर, ब्राह्मणः जगतः गुरुः स्यात्, परन्तु सः भक्तानाम् गुरुः नास्ति।
चतुर्वेदविभ्रमेषु स जर्जति म्रियते च | ||२३७||
भगवान् शर्करा इव, वालुकायाम् विकीर्णः; गजः तत् उद्धर्तुं न शक्नोति।
कबीरः वदति, गुरुणा मम एषा उदात्तबोधः दत्ता- पिपीलिका भूत्वा, तत् खादतु। ||२३८||
कबीर, यदि त्वं भगवता सह प्रेमक्रीडां कर्तुम् इच्छसि तर्हि तव शिरः छित्त्वा कन्दुकं कुरु।
तस्य क्रीडायां नष्टं कुरु, ततः यत् भविष्यति, तत् भविष्यति। ||२३९||
कबीर, यदि भवान् भगवता सह प्रेमक्रीडां कर्तुम् इच्छति तर्हि प्रतिबद्धतायुक्तेन सह क्रीडतु।
अपक्वसर्षपस्य निपीडनेन न तैलं न पिष्टं भवति । ||२४०||
अन्वेषमाणः मर्त्यः अन्धवत् स्तब्धः भवति, न च सन्तं परिचिनोति।
नाम दवः कथयति, भगवन्तं कथं लभ्यते, तस्य भक्तं विना। ||२४१||
भगवतः हीरकं त्यक्त्वा मर्त्याः अन्यस्मिन् आशां स्थापयन्ति स्म ।
ते जनाः नरकं गमिष्यन्ति; रवि दासः सत्यं वदति। ||२४२||
कबीर, यदि गृहस्थस्य जीवनं जीवसि तर्हि धर्मस्य अभ्यासं करोषि; अन्यथा भवन्तः अपि जगतः निवृत्ताः भवेयुः।
यदि कश्चित् संसारं परित्यागं करोति, ततः लौकिकसंलग्नतासु प्रवृत्तः भवति, तर्हि सः घोरं दुर्भाग्यं प्राप्नुयात् । ||२४३||
शेख फरीद जी के सालोक्स:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
वधूविवाहस्य दिवसः पूर्वनिर्धारितः भवति।
तस्मिन् दिने मृत्युदूतः यस्य विषये सा केवलं श्रुतवती आसीत्, सः आगत्य मुखं दर्शयति ।
शरीरस्य अस्थिभङ्गं कृत्वा असहायात्मानं बहिः आकर्षयति।
स पूर्वनिर्धारितः विवाहकालः परिहर्तुं न शक्यते। एतत् स्वात्मने व्याख्यातु।
आत्मा वधूः, मृत्युः वरः । सः तां विवाहयित्वा हरति।
स्वहस्तेन प्रेषयित्वा कस्य कण्ठं आलिंगयिष्यति ।
नरकस्य सेतुः केशात् संकीर्णतरः अस्ति; किं त्वया कर्णैः न श्रुतम्?
फरीद, आह्वानम् आगतं; इदानीं सावधानः भवतु - आत्मानं लुण्ठितं मा भवतु। ||१||
फरीद, भगवतः द्वारे विनयशीलः संतः भवितुम् एतावत् कठिनम् अस्ति।
अहं जगतः मार्गेषु गमनम् एवम् अभ्यस्तः अस्मि। मया बद्धं, उद्धृतं च पुटम्; तत् क्षिप्तुं कुत्र गन्तुं शक्नोमि? ||२||