श्री गुरु ग्रन्थ साहिबः

पुटः - 1377


ਮੁਕਤਿ ਪਦਾਰਥੁ ਪਾਈਐ ਠਾਕ ਨ ਅਵਘਟ ਘਾਟ ॥੨੩੧॥
मुकति पदारथु पाईऐ ठाक न अवघट घाट ॥२३१॥

मोक्षनिधिं लभते, कष्टमार्गो न निरुद्धः । ||२३१||

ਕਬੀਰ ਏਕ ਘੜੀ ਆਧੀ ਘਰੀ ਆਧੀ ਹੂੰ ਤੇ ਆਧ ॥
कबीर एक घड़ी आधी घरी आधी हूं ते आध ॥

कबीरः, अस्ति वा एकघण्टायाः, अर्धघण्टायाः, तदर्धस्य वा,

ਭਗਤਨ ਸੇਤੀ ਗੋਸਟੇ ਜੋ ਕੀਨੇ ਸੋ ਲਾਭ ॥੨੩੨॥
भगतन सेती गोसटे जो कीने सो लाभ ॥२३२॥

यत्किमपि, पवित्रेण सह वक्तुं सार्थकम्। ||२३२||

ਕਬੀਰ ਭਾਂਗ ਮਾਛੁਲੀ ਸੁਰਾ ਪਾਨਿ ਜੋ ਜੋ ਪ੍ਰਾਨੀ ਖਾਂਹਿ ॥
कबीर भांग माछुली सुरा पानि जो जो प्रानी खांहि ॥

कबीर्, ये मर्त्याः गांजा मत्स्यं मद्यं च सेवन्ते

ਤੀਰਥ ਬਰਤ ਨੇਮ ਕੀਏ ਤੇ ਸਭੈ ਰਸਾਤਲਿ ਜਾਂਹਿ ॥੨੩੩॥
तीरथ बरत नेम कीए ते सभै रसातलि जांहि ॥२३३॥

- ते यत्किमपि तीर्थं, उपवासं, संस्कारं च अनुसृत्य सर्वे नरकं गमिष्यन्ति। ||२३३||

ਨੀਚੇ ਲੋਇਨ ਕਰਿ ਰਹਉ ਲੇ ਸਾਜਨ ਘਟ ਮਾਹਿ ॥
नीचे लोइन करि रहउ ले साजन घट माहि ॥

कबीर, अहं नेत्राणि अधः कृत्वा, मम मित्रं हृदयस्य अन्तः निक्षिपामि।

ਸਭ ਰਸ ਖੇਲਉ ਪੀਅ ਸਉ ਕਿਸੀ ਲਖਾਵਉ ਨਾਹਿ ॥੨੩੪॥
सभ रस खेलउ पीअ सउ किसी लखावउ नाहि ॥२३४॥

अहं प्रियेन सह सर्वभोगान् भुङ्क्ते, न तु अन्यं ज्ञापयामि । ||२३४||

ਆਠ ਜਾਮ ਚਉਸਠਿ ਘਰੀ ਤੁਅ ਨਿਰਖਤ ਰਹੈ ਜੀਉ ॥
आठ जाम चउसठि घरी तुअ निरखत रहै जीउ ॥

चतुर्विंशतिघण्टाः प्रतिदिनं प्रतिघण्टां मम आत्मा त्वां भगवन् पश्यति ।

ਨੀਚੇ ਲੋਇਨ ਕਿਉ ਕਰਉ ਸਭ ਘਟ ਦੇਖਉ ਪੀਉ ॥੨੩੫॥
नीचे लोइन किउ करउ सभ घट देखउ पीउ ॥२३५॥

किमर्थं मया नेत्राणि अधः स्थापयितव्यानि ? अहं मम प्रियं हरे हृदये पश्यामि। ||२३५||

ਸੁਨੁ ਸਖੀ ਪੀਅ ਮਹਿ ਜੀਉ ਬਸੈ ਜੀਅ ਮਹਿ ਬਸੈ ਕਿ ਪੀਉ ॥
सुनु सखी पीअ महि जीउ बसै जीअ महि बसै कि पीउ ॥

शृणुत मे सहचराः मम आत्मा मम प्रिये वसति, मम आत्मा मम प्रियः वसति।

ਜੀਉ ਪੀਉ ਬੂਝਉ ਨਹੀ ਘਟ ਮਹਿ ਜੀਉ ਕਿ ਪੀਉ ॥੨੩੬॥
जीउ पीउ बूझउ नही घट महि जीउ कि पीउ ॥२३६॥

अहं अवगच्छामि यत् मम आत्मानस्य मम प्रियस्य च मध्ये कोऽपि भेदः नास्ति; न शक्नोमि वक्तुं मम आत्मा वा मम प्रियः मम हृदये वसति वा। ||२३६||

ਕਬੀਰ ਬਾਮਨੁ ਗੁਰੂ ਹੈ ਜਗਤ ਕਾ ਭਗਤਨ ਕਾ ਗੁਰੁ ਨਾਹਿ ॥
कबीर बामनु गुरू है जगत का भगतन का गुरु नाहि ॥

कबीर, ब्राह्मणः जगतः गुरुः स्यात्, परन्तु सः भक्तानाम् गुरुः नास्ति।

ਅਰਝਿ ਉਰਝਿ ਕੈ ਪਚਿ ਮੂਆ ਚਾਰਉ ਬੇਦਹੁ ਮਾਹਿ ॥੨੩੭॥
अरझि उरझि कै पचि मूआ चारउ बेदहु माहि ॥२३७॥

चतुर्वेदविभ्रमेषु स जर्जति म्रियते च | ||२३७||

ਹਰਿ ਹੈ ਖਾਂਡੁ ਰੇਤੁ ਮਹਿ ਬਿਖਰੀ ਹਾਥੀ ਚੁਨੀ ਨ ਜਾਇ ॥
हरि है खांडु रेतु महि बिखरी हाथी चुनी न जाइ ॥

भगवान् शर्करा इव, वालुकायाम् विकीर्णः; गजः तत् उद्धर्तुं न शक्नोति।

ਕਹਿ ਕਬੀਰ ਗੁਰਿ ਭਲੀ ਬੁਝਾਈ ਕੀਟੀ ਹੋਇ ਕੈ ਖਾਇ ॥੨੩੮॥
कहि कबीर गुरि भली बुझाई कीटी होइ कै खाइ ॥२३८॥

कबीरः वदति, गुरुणा मम एषा उदात्तबोधः दत्ता- पिपीलिका भूत्वा, तत् खादतु। ||२३८||

ਕਬੀਰ ਜਉ ਤੁਹਿ ਸਾਧ ਪਿਰੰਮ ਕੀ ਸੀਸੁ ਕਾਟਿ ਕਰਿ ਗੋਇ ॥
कबीर जउ तुहि साध पिरंम की सीसु काटि करि गोइ ॥

कबीर, यदि त्वं भगवता सह प्रेमक्रीडां कर्तुम् इच्छसि तर्हि तव शिरः छित्त्वा कन्दुकं कुरु।

ਖੇਲਤ ਖੇਲਤ ਹਾਲ ਕਰਿ ਜੋ ਕਿਛੁ ਹੋਇ ਤ ਹੋਇ ॥੨੩੯॥
खेलत खेलत हाल करि जो किछु होइ त होइ ॥२३९॥

तस्य क्रीडायां नष्टं कुरु, ततः यत् भविष्यति, तत् भविष्यति। ||२३९||

ਕਬੀਰ ਜਉ ਤੁਹਿ ਸਾਧ ਪਿਰੰਮ ਕੀ ਪਾਕੇ ਸੇਤੀ ਖੇਲੁ ॥
कबीर जउ तुहि साध पिरंम की पाके सेती खेलु ॥

कबीर, यदि भवान् भगवता सह प्रेमक्रीडां कर्तुम् इच्छति तर्हि प्रतिबद्धतायुक्तेन सह क्रीडतु।

ਕਾਚੀ ਸਰਸਉਂ ਪੇਲਿ ਕੈ ਨਾ ਖਲਿ ਭਈ ਨ ਤੇਲੁ ॥੨੪੦॥
काची सरसउं पेलि कै ना खलि भई न तेलु ॥२४०॥

अपक्वसर्षपस्य निपीडनेन न तैलं न पिष्टं भवति । ||२४०||

ਢੂੰਢਤ ਡੋਲਹਿ ਅੰਧ ਗਤਿ ਅਰੁ ਚੀਨਤ ਨਾਹੀ ਸੰਤ ॥
ढूंढत डोलहि अंध गति अरु चीनत नाही संत ॥

अन्वेषमाणः मर्त्यः अन्धवत् स्तब्धः भवति, न च सन्तं परिचिनोति।

ਕਹਿ ਨਾਮਾ ਕਿਉ ਪਾਈਐ ਬਿਨੁ ਭਗਤਹੁ ਭਗਵੰਤੁ ॥੨੪੧॥
कहि नामा किउ पाईऐ बिनु भगतहु भगवंतु ॥२४१॥

नाम दवः कथयति, भगवन्तं कथं लभ्यते, तस्य भक्तं विना। ||२४१||

ਹਰਿ ਸੋ ਹੀਰਾ ਛਾਡਿ ਕੈ ਕਰਹਿ ਆਨ ਕੀ ਆਸ ॥
हरि सो हीरा छाडि कै करहि आन की आस ॥

भगवतः हीरकं त्यक्त्वा मर्त्याः अन्यस्मिन् आशां स्थापयन्ति स्म ।

ਤੇ ਨਰ ਦੋਜਕ ਜਾਹਿਗੇ ਸਤਿ ਭਾਖੈ ਰਵਿਦਾਸ ॥੨੪੨॥
ते नर दोजक जाहिगे सति भाखै रविदास ॥२४२॥

ते जनाः नरकं गमिष्यन्ति; रवि दासः सत्यं वदति। ||२४२||

ਕਬੀਰ ਜਉ ਗ੍ਰਿਹੁ ਕਰਹਿ ਤ ਧਰਮੁ ਕਰੁ ਨਾਹੀ ਤ ਕਰੁ ਬੈਰਾਗੁ ॥
कबीर जउ ग्रिहु करहि त धरमु करु नाही त करु बैरागु ॥

कबीर, यदि गृहस्थस्य जीवनं जीवसि तर्हि धर्मस्य अभ्यासं करोषि; अन्यथा भवन्तः अपि जगतः निवृत्ताः भवेयुः।

ਬੈਰਾਗੀ ਬੰਧਨੁ ਕਰੈ ਤਾ ਕੋ ਬਡੋ ਅਭਾਗੁ ॥੨੪੩॥
बैरागी बंधनु करै ता को बडो अभागु ॥२४३॥

यदि कश्चित् संसारं परित्यागं करोति, ततः लौकिकसंलग्नतासु प्रवृत्तः भवति, तर्हि सः घोरं दुर्भाग्यं प्राप्नुयात् । ||२४३||

ਸਲੋਕ ਸੇਖ ਫਰੀਦ ਕੇ ॥
सलोक सेख फरीद के ॥

शेख फरीद जी के सालोक्स:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਿਤੁ ਦਿਹਾੜੈ ਧਨ ਵਰੀ ਸਾਹੇ ਲਏ ਲਿਖਾਇ ॥
जितु दिहाड़ै धन वरी साहे लए लिखाइ ॥

वधूविवाहस्य दिवसः पूर्वनिर्धारितः भवति।

ਮਲਕੁ ਜਿ ਕੰਨੀ ਸੁਣੀਦਾ ਮੁਹੁ ਦੇਖਾਲੇ ਆਇ ॥
मलकु जि कंनी सुणीदा मुहु देखाले आइ ॥

तस्मिन् दिने मृत्युदूतः यस्य विषये सा केवलं श्रुतवती आसीत्, सः आगत्य मुखं दर्शयति ।

ਜਿੰਦੁ ਨਿਮਾਣੀ ਕਢੀਐ ਹਡਾ ਕੂ ਕੜਕਾਇ ॥
जिंदु निमाणी कढीऐ हडा कू कड़काइ ॥

शरीरस्य अस्थिभङ्गं कृत्वा असहायात्मानं बहिः आकर्षयति।

ਸਾਹੇ ਲਿਖੇ ਨ ਚਲਨੀ ਜਿੰਦੂ ਕੂੰ ਸਮਝਾਇ ॥
साहे लिखे न चलनी जिंदू कूं समझाइ ॥

स पूर्वनिर्धारितः विवाहकालः परिहर्तुं न शक्यते। एतत् स्वात्मने व्याख्यातु।

ਜਿੰਦੁ ਵਹੁਟੀ ਮਰਣੁ ਵਰੁ ਲੈ ਜਾਸੀ ਪਰਣਾਇ ॥
जिंदु वहुटी मरणु वरु लै जासी परणाइ ॥

आत्मा वधूः, मृत्युः वरः । सः तां विवाहयित्वा हरति।

ਆਪਣ ਹਥੀ ਜੋਲਿ ਕੈ ਕੈ ਗਲਿ ਲਗੈ ਧਾਇ ॥
आपण हथी जोलि कै कै गलि लगै धाइ ॥

स्वहस्तेन प्रेषयित्वा कस्य कण्ठं आलिंगयिष्यति ।

ਵਾਲਹੁ ਨਿਕੀ ਪੁਰਸਲਾਤ ਕੰਨੀ ਨ ਸੁਣੀ ਆਇ ॥
वालहु निकी पुरसलात कंनी न सुणी आइ ॥

नरकस्य सेतुः केशात् संकीर्णतरः अस्ति; किं त्वया कर्णैः न श्रुतम्?

ਫਰੀਦਾ ਕਿੜੀ ਪਵੰਦੀਈ ਖੜਾ ਨ ਆਪੁ ਮੁਹਾਇ ॥੧॥
फरीदा किड़ी पवंदीई खड़ा न आपु मुहाइ ॥१॥

फरीद, आह्वानम् आगतं; इदानीं सावधानः भवतु - आत्मानं लुण्ठितं मा भवतु। ||१||

ਫਰੀਦਾ ਦਰ ਦਰਵੇਸੀ ਗਾਖੜੀ ਚਲਾਂ ਦੁਨੀਆਂ ਭਤਿ ॥
फरीदा दर दरवेसी गाखड़ी चलां दुनीआं भति ॥

फरीद, भगवतः द्वारे विनयशीलः संतः भवितुम् एतावत् कठिनम् अस्ति।

ਬੰਨਿੑ ਉਠਾਈ ਪੋਟਲੀ ਕਿਥੈ ਵੰਞਾ ਘਤਿ ॥੨॥
बंनि उठाई पोटली किथै वंञा घति ॥२॥

अहं जगतः मार्गेषु गमनम् एवम् अभ्यस्तः अस्मि। मया बद्धं, उद्धृतं च पुटम्; तत् क्षिप्तुं कुत्र गन्तुं शक्नोमि? ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430