नानक भक्ताः सदा आनन्दे भवन्ति।
श्रवण-दुःखं पापं च मेट्यते। ||९||
श्रवण-सत्यं सन्तोषं च आध्यात्मिकं प्रज्ञा।
श्रवण-अष्टषष्टि तीर्थस्थानेषु शुद्धिस्नानं कुरुत।
श्रवण-पठन-पठना, मान लभते।
श्रवण-अन्तर्ज्ञानेन ध्यानस्य सारं गृह्यताम्।
नानक भक्ताः सदा आनन्दे भवन्ति।
श्रवण-दुःखं पापं च मेट्यते। ||१०||
श्रवण-गभीरं गुणसागरे निमज्जत।
श्रवण-शेख, धार्मिक विद्वान, आध्यात्मिक गुरु सम्राट।
शृण्वन्-अन्धाः अपि मार्गं विन्दन्ति।
श्रवण-अप्राप्यः भवतः ग्रहणे आगच्छति।
नानक भक्ताः सदा आनन्दे भवन्ति।
श्रवण-दुःखं पापं च मेट्यते। ||११||
श्रद्धालुनां स्थितिः वर्णयितुं न शक्यते।
इति वर्णयितुं प्रयतते प्रयत्नेन पश्चातापं करिष्यति ।
न कागदं न कलमं न लेखकः
विश्वासिनां स्थितिं अभिलेखयितुं शक्नोति।
तादृशं नाम अमलेश्वरस्य।
श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१२||
विश्वासिनां सहजजागरूकता बुद्धिः च भवति।
श्रद्धालुः सर्वलोकान् क्षेत्रान् च जानन्ति।
विश्वासिनः कदापि मुखं पारं न प्रहृताः भविष्यन्ति।
विश्वासिनां मृत्युदूतेन सह गन्तुं न प्रयोजनम्।
तादृशं नाम अमलेश्वरस्य।
श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१३||
विश्वासिनां मार्गः कदापि न निरुद्धः भविष्यति।
श्रद्धालुः मानेन यशः च प्रयास्यति।
श्रद्धालुः शून्यधर्मानुष्ठानं न अनुवर्तन्ते।
श्रद्धालुः धर्मे दृढतया बद्धाः सन्ति।
तादृशं नाम अमलेश्वरस्य।
श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१४||
विश्वासिनः मुक्तिद्वारं प्राप्नुवन्ति।
विश्वासिनः स्वपरिवारं सम्बन्धान् च उत्थापयन्ति, मोचयन्ति च।
विश्वासिनः उद्धारिताः भवन्ति, गुरुस्य सिक्खैः सह पारं वहन्ति च।
श्रद्धाश्च नानक भिक्षाटनं न भ्रमन्ति।
तादृशं नाम अमलेश्वरस्य।
श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१५||
चयनिताः स्वचयनिताः स्वीकृताः अनुमोदिताः च भवन्ति।
चयनिताः भगवतः प्राङ्गणे सम्मानिताः भवन्ति।
चिताः राजप्राङ्गणेषु सुन्दराः दृश्यन्ते।
चिताः गुरुं एकचित्तं ध्यायन्ति।
कियत् अपि कश्चित् तान् व्याख्यातुं वर्णयितुं च प्रयतते ।
प्रजापतिस्य कर्माणि गणयितुं न शक्यन्ते।
पौराणिकः वृषभः धर्मः करुणासुतः;
एतदेव धैर्यपूर्वकं पृथिवीं स्वस्थाने धारयति।
य इदम् अवगच्छति सः सत्यवादी भवति।
वृषभस्य उपरि किं महत् भारं वर्तते !
अस्मात् लोकात् परं एतावन्तः लोकाः-एतावन्तः अतीव!
का शक्तिः तान् धारयति, तेषां भारं च धारयति?
नाम्ना वर्णाः च भूतानां विविधजातीयानां
सर्वे ईश्वरस्य नित्यप्रवाहकलमेण अभिलेखिताः आसन्।
एतत् विवरणं कः लिखितुं जानाति ?
कल्पयतु यत् एतत् कियत् विशालं ग्रन्थं गृह्णीयात्!
का शक्तिः ! किं मनोहरं सौन्दर्यम् !
किं च उपहाराः ! तेषां विस्तारं के ज्ञातुं शक्नोति ?
भवता एकेन शब्देन ब्रह्माण्डस्य विशालः विस्तारः निर्मितः!
शतसहस्राणि नद्यः प्रवहितुं आरब्धाः ।
भवतः सृजनात्मकशक्तिः कथं वर्णयितुं शक्यते ?
न सकृदपि तव यज्ञः भवितुमर्हति ।
यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।
त्वं नित्यं निराकारं च ! ||१६||
असंख्य ध्यानानि, असंख्य प्रेम।
असंख्य पूजा सेवा, असंख्य तपस्वी अनुशासन।
असंख्यशास्त्राणि, वेदानां च संस्कारपाठाः |
असंख्ययोगिनः, येषां मनः संसारविरक्तं तिष्ठति।