श्री गुरु ग्रन्थ साहिबः

पुटः - 317


ਜੋ ਮਾਰੇ ਤਿਨਿ ਪਾਰਬ੍ਰਹਮਿ ਸੇ ਕਿਸੈ ਨ ਸੰਦੇ ॥
जो मारे तिनि पारब्रहमि से किसै न संदे ॥

ये परमेश्वरेण प्रहृताः न कस्यचिद्भवन्ति ।

ਵੈਰੁ ਕਰਨਿ ਨਿਰਵੈਰ ਨਾਲਿ ਧਰਮਿ ਨਿਆਇ ਪਚੰਦੇ ॥
वैरु करनि निरवैर नालि धरमि निआइ पचंदे ॥

अद्वेषं ये द्वेष्टि, ते धर्मन्यायेन नश्यन्ति।

ਜੋ ਜੋ ਸੰਤਿ ਸਰਾਪਿਆ ਸੇ ਫਿਰਹਿ ਭਵੰਦੇ ॥
जो जो संति सरापिआ से फिरहि भवंदे ॥

नष्टाः परिभ्रमन्ति ये सन्तैः शापिताः |

ਪੇਡੁ ਮੁੰਢਾਹੂ ਕਟਿਆ ਤਿਸੁ ਡਾਲ ਸੁਕੰਦੇ ॥੩੧॥
पेडु मुंढाहू कटिआ तिसु डाल सुकंदे ॥३१॥

वृक्षस्य मूले छिन्ने सति शाखाः शुष्काः म्रियन्ते च । ||३१||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਗੁਰ ਨਾਨਕ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਭੰਨਣ ਘੜਣ ਸਮਰਥੁ ॥
गुर नानक हरि नामु द्रिड़ाइआ भंनण घड़ण समरथु ॥

गुरुनानकः मम अन्तः भगवतः नाम नाम रोपितवान्; सः सर्वशक्तिमान्, सृजितुं नाशयितुं च।

ਪ੍ਰਭੁ ਸਦਾ ਸਮਾਲਹਿ ਮਿਤ੍ਰ ਤੂ ਦੁਖੁ ਸਬਾਇਆ ਲਥੁ ॥੧॥
प्रभु सदा समालहि मित्र तू दुखु सबाइआ लथु ॥१॥

सदा देवं स्मर सखि तव सर्वं दुःखं विलुप्तं भविष्यति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਖੁਧਿਆਵੰਤੁ ਨ ਜਾਣਈ ਲਾਜ ਕੁਲਾਜ ਕੁਬੋਲੁ ॥
खुधिआवंतु न जाणई लाज कुलाज कुबोलु ॥

क्षुधार्तस्य मानस्य, अनादरस्य, कठोरवचनस्य वा चिन्ता न भवति ।

ਨਾਨਕੁ ਮਾਂਗੈ ਨਾਮੁ ਹਰਿ ਕਰਿ ਕਿਰਪਾ ਸੰਜੋਗੁ ॥੨॥
नानकु मांगै नामु हरि करि किरपा संजोगु ॥२॥

नानकः भगवतः नाम याचते; प्रसादं प्रयच्छ, मां च स्वेन सह संयोजय । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੇਵੇਹੇ ਕਰਮ ਕਮਾਵਦਾ ਤੇਵੇਹੇ ਫਲਤੇ ॥
जेवेहे करम कमावदा तेवेहे फलते ॥

यानि कर्माणि करोति तदनुसारेण फलानि लभन्ते।

ਚਬੇ ਤਤਾ ਲੋਹ ਸਾਰੁ ਵਿਚਿ ਸੰਘੈ ਪਲਤੇ ॥
चबे तता लोह सारु विचि संघै पलते ॥

यदि कश्चित् रक्तोष्णं लोहं चर्वति तर्हि तस्य कण्ठः दह्यते ।

ਘਤਿ ਗਲਾਵਾਂ ਚਾਲਿਆ ਤਿਨਿ ਦੂਤਿ ਅਮਲ ਤੇ ॥
घति गलावां चालिआ तिनि दूति अमल ते ॥

कण्ठे स्तम्भं कृत्वा नय्यते, तस्य कृतदुष्टकर्मणाम्।

ਕਾਈ ਆਸ ਨ ਪੁੰਨੀਆ ਨਿਤ ਪਰ ਮਲੁ ਹਿਰਤੇ ॥
काई आस न पुंनीआ नित पर मलु हिरते ॥

तस्य कश्चन अपि कामः न सिद्धः भवति; सः परेषां मलिनतां निरन्तरं हरति।

ਕੀਆ ਨ ਜਾਣੈ ਅਕਿਰਤਘਣ ਵਿਚਿ ਜੋਨੀ ਫਿਰਤੇ ॥
कीआ न जाणै अकिरतघण विचि जोनी फिरते ॥

कृतघ्नः कृपणः दत्तस्य न प्रशंसति; पुनर्जन्मनि नष्टः भ्रमति।

ਸਭੇ ਧਿਰਾਂ ਨਿਖੁਟੀਅਸੁ ਹਿਰਿ ਲਈਅਸੁ ਧਰ ਤੇ ॥
सभे धिरां निखुटीअसु हिरि लईअसु धर ते ॥

सः सर्वं समर्थनं नष्टं करोति, यदा भगवतः आश्रयः तस्मात् अपहृतः भवति।

ਵਿਝਣ ਕਲਹ ਨ ਦੇਵਦਾ ਤਾਂ ਲਇਆ ਕਰਤੇ ॥
विझण कलह न देवदा तां लइआ करते ॥

कलहस्य अङ्गारं न म्रियते, अतः प्रजापतिः तं नाशयति।

ਜੋ ਜੋ ਕਰਤੇ ਅਹੰਮੇਉ ਝੜਿ ਧਰਤੀ ਪੜਤੇ ॥੩੨॥
जो जो करते अहंमेउ झड़ि धरती पड़ते ॥३२॥

अहङ्कारप्रवृत्ताः क्षीणाः भूमौ पतन्ति च । ||३२||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਬਿਬੇਕ ਬੁਧਿ ਹੋਇ ॥
गुरमुखि गिआनु बिबेक बुधि होइ ॥

गुरमुखः आध्यात्मिकबुद्ध्या, विवेकबुद्ध्या च धन्यः अस्ति।

ਹਰਿ ਗੁਣ ਗਾਵੈ ਹਿਰਦੈ ਹਾਰੁ ਪਰੋਇ ॥
हरि गुण गावै हिरदै हारु परोइ ॥

भगवतः महिमा स्तुतिं गायति, एतां मालाम् हृदये बुनति।

ਪਵਿਤੁ ਪਾਵਨੁ ਪਰਮ ਬੀਚਾਰੀ ॥
पवितु पावनु परम बीचारी ॥

शुद्धानां शुद्धतमः परमबोधः जीवः भवति।

ਜਿ ਓਸੁ ਮਿਲੈ ਤਿਸੁ ਪਾਰਿ ਉਤਾਰੀ ॥
जि ओसु मिलै तिसु पारि उतारी ॥

यं यं मिलति तं तारयति पारं वहति च।

ਅੰਤਰਿ ਹਰਿ ਨਾਮੁ ਬਾਸਨਾ ਸਮਾਣੀ ॥
अंतरि हरि नामु बासना समाणी ॥

भगवन्नामगन्धः तस्य गभीरभावं व्याप्नोति।

ਹਰਿ ਦਰਿ ਸੋਭਾ ਮਹਾ ਉਤਮ ਬਾਣੀ ॥
हरि दरि सोभा महा उतम बाणी ॥

सः भगवतः प्राङ्गणे सम्मानितः, तस्य वाक्यं च अत्यन्तं उदात्तम्।

ਜਿ ਪੁਰਖੁ ਸੁਣੈ ਸੁ ਹੋਇ ਨਿਹਾਲੁ ॥
जि पुरखु सुणै सु होइ निहालु ॥

ये तं शृण्वन्ति ते हर्षयन्ति।

ਨਾਨਕ ਸਤਿਗੁਰ ਮਿਲਿਐ ਪਾਇਆ ਨਾਮੁ ਧਨੁ ਮਾਲੁ ॥੧॥
नानक सतिगुर मिलिऐ पाइआ नामु धनु मालु ॥१॥

सच्चिगुरुं मिलित्वा नानक नाम धनं सम्पत्तिं च लभते। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਤਿਗੁਰ ਕੇ ਜੀਅ ਕੀ ਸਾਰ ਨ ਜਾਪੈ ਕਿ ਪੂਰੈ ਸਤਿਗੁਰ ਭਾਵੈ ॥
सतिगुर के जीअ की सार न जापै कि पूरै सतिगुर भावै ॥

सत्यगुरुस्य उदात्तस्थितिः न ज्ञायते; न कश्चित् जानाति किं सम्यक् सत्यगुरुं प्रीणयति।

ਗੁਰਸਿਖਾਂ ਅੰਦਰਿ ਸਤਿਗੁਰੂ ਵਰਤੈ ਜੋ ਸਿਖਾਂ ਨੋ ਲੋਚੈ ਸੋ ਗੁਰ ਖੁਸੀ ਆਵੈ ॥
गुरसिखां अंदरि सतिगुरू वरतै जो सिखां नो लोचै सो गुर खुसी आवै ॥

स्वस्य गुरसिखानां हृदयेषु गहने सच्चः गुरुः व्याप्तः अस्ति। गुरुः प्रसन्नः भवति ये स्वसिक्खान् स्पृहन्ति।

ਸਤਿਗੁਰੁ ਆਖੈ ਸੁ ਕਾਰ ਕਮਾਵਨਿ ਸੁ ਜਪੁ ਕਮਾਵਹਿ ਗੁਰਸਿਖਾਂ ਕੀ ਘਾਲ ਸਚਾ ਥਾਇ ਪਾਵੈ ॥
सतिगुरु आखै सु कार कमावनि सु जपु कमावहि गुरसिखां की घाल सचा थाइ पावै ॥

यथा सत्यगुरुः निर्देशयति तथा ते स्वकार्यं कुर्वन्ति, प्रार्थनां च जपन्ति। सत्येश्वरः स्वगुरसिखानां सेवां स्वीकुर्वति।

ਵਿਣੁ ਸਤਿਗੁਰ ਕੇ ਹੁਕਮੈ ਜਿ ਗੁਰਸਿਖਾਂ ਪਾਸਹੁ ਕੰਮੁ ਕਰਾਇਆ ਲੋੜੇ ਤਿਸੁ ਗੁਰਸਿਖੁ ਫਿਰਿ ਨੇੜਿ ਨ ਆਵੈ ॥
विणु सतिगुर के हुकमै जि गुरसिखां पासहु कंमु कराइआ लोड़े तिसु गुरसिखु फिरि नेड़ि न आवै ॥

परन्तु ये इच्छन्ति यत् गुरसिक्खाः तेषां कृते कार्यं कुर्वन्तु, सच्चिगुरुस्य आदेशं विना - गुरुस्य सिक्खाः पुनः तेषां समीपं न आगमिष्यन्ति।

ਗੁਰ ਸਤਿਗੁਰ ਅਗੈ ਕੋ ਜੀਉ ਲਾਇ ਘਾਲੈ ਤਿਸੁ ਅਗੈ ਗੁਰਸਿਖੁ ਕਾਰ ਕਮਾਵੈ ॥
गुर सतिगुर अगै को जीउ लाइ घालै तिसु अगै गुरसिखु कार कमावै ॥

यः गुरुस्य कृते प्रयत्नपूर्वकं कार्यं करोति, सः सच्चः गुरुः - गुरसिखाः तस्य कृते कार्यं कुर्वन्ति।

ਜਿ ਠਗੀ ਆਵੈ ਠਗੀ ਉਠਿ ਜਾਇ ਤਿਸੁ ਨੇੜੈ ਗੁਰਸਿਖੁ ਮੂਲਿ ਨ ਆਵੈ ॥
जि ठगी आवै ठगी उठि जाइ तिसु नेड़ै गुरसिखु मूलि न आवै ॥

यः वञ्चनाय आगच्छति, यः उत्थाय वञ्चनाय निर्गच्छति - गुरसिखाः कदापि तस्य समीपं न आगमिष्यन्ति।

ਬ੍ਰਹਮੁ ਬੀਚਾਰੁ ਨਾਨਕੁ ਆਖਿ ਸੁਣਾਵੈ ॥ ਜਿ ਵਿਣੁ ਸਤਿਗੁਰ ਕੇ ਮਨੁ ਮੰਨੇ ਕੰਮੁ ਕਰਾਏ ਸੋ ਜੰਤੁ ਮਹਾ ਦੁਖੁ ਪਾਵੈ ॥੨॥
ब्रहमु बीचारु नानकु आखि सुणावै ॥ जि विणु सतिगुर के मनु मंने कंमु कराए सो जंतु महा दुखु पावै ॥२॥

नानकः ईश्वरस्य एतां प्रज्ञां घोषयति, घोषयति च। यः सच्चित्तगुरुचित्तप्रियं न करोति सः कर्म कुर्याद्, किन्तु सः जीवः केवलं घोरदुःखेन एव दुःखं प्राप्स्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂੰ ਸਚਾ ਸਾਹਿਬੁ ਅਤਿ ਵਡਾ ਤੁਹਿ ਜੇਵਡੁ ਤੂੰ ਵਡ ਵਡੇ ॥
तूं सचा साहिबु अति वडा तुहि जेवडु तूं वड वडे ॥

सच्चे भगवन् गुरो त्वं तथा महान् । यावद्भवसि महात्मानं महत्तमः ।

ਜਿਸੁ ਤੂੰ ਮੇਲਹਿ ਸੋ ਤੁਧੁ ਮਿਲੈ ਤੂੰ ਆਪੇ ਬਖਸਿ ਲੈਹਿ ਲੇਖਾ ਛਡੇ ॥
जिसु तूं मेलहि सो तुधु मिलै तूं आपे बखसि लैहि लेखा छडे ॥

स एव त्वया सह संयुज्यते यं त्वं स्वयमेव संयोजसि । त्वं स्वयं अस्मान् आशीर्वादं क्षमस्व च, अस्माकं लेखान् विदारय च।

ਜਿਸ ਨੋ ਤੂੰ ਆਪਿ ਮਿਲਾਇਦਾ ਸੋ ਸਤਿਗੁਰੁ ਸੇਵੇ ਮਨੁ ਗਡ ਗਡੇ ॥
जिस नो तूं आपि मिलाइदा सो सतिगुरु सेवे मनु गड गडे ॥

यं त्वं स्वयमेव संयोजसि, सच्चिगुरुं सर्वात्मना सेवते।

ਤੂੰ ਸਚਾ ਸਾਹਿਬੁ ਸਚੁ ਤੂ ਸਭੁ ਜੀਉ ਪਿੰਡੁ ਚੰਮੁ ਤੇਰਾ ਹਡੇ ॥
तूं सचा साहिबु सचु तू सभु जीउ पिंडु चंमु तेरा हडे ॥

त्वं सच्चिदानन्दः सच्चः प्रभुः स्वामी च; मम आत्मा शरीरं मांसं च अस्थि च सर्वं तव।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਖੁ ਤੂੰ ਸਚਿਆ ਨਾਨਕ ਮਨਿ ਆਸ ਤੇਰੀ ਵਡ ਵਡੇ ॥੩੩॥੧॥ ਸੁਧੁ ॥
जिउ भावै तिउ रखु तूं सचिआ नानक मनि आस तेरी वड वडे ॥३३॥१॥ सुधु ॥

यदि त्वां प्रीयते तर्हि मां सत्येश्वर । नानकः मनसः आशां त्वयि एव निक्षिपते महात्तम! ||३३||१|| सुध||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430