ये परमेश्वरेण प्रहृताः न कस्यचिद्भवन्ति ।
अद्वेषं ये द्वेष्टि, ते धर्मन्यायेन नश्यन्ति।
नष्टाः परिभ्रमन्ति ये सन्तैः शापिताः |
वृक्षस्य मूले छिन्ने सति शाखाः शुष्काः म्रियन्ते च । ||३१||
सलोक, पञ्चम मेहलः १.
गुरुनानकः मम अन्तः भगवतः नाम नाम रोपितवान्; सः सर्वशक्तिमान्, सृजितुं नाशयितुं च।
सदा देवं स्मर सखि तव सर्वं दुःखं विलुप्तं भविष्यति। ||१||
पञ्चमः मेहलः १.
क्षुधार्तस्य मानस्य, अनादरस्य, कठोरवचनस्य वा चिन्ता न भवति ।
नानकः भगवतः नाम याचते; प्रसादं प्रयच्छ, मां च स्वेन सह संयोजय । ||२||
पौरी : १.
यानि कर्माणि करोति तदनुसारेण फलानि लभन्ते।
यदि कश्चित् रक्तोष्णं लोहं चर्वति तर्हि तस्य कण्ठः दह्यते ।
कण्ठे स्तम्भं कृत्वा नय्यते, तस्य कृतदुष्टकर्मणाम्।
तस्य कश्चन अपि कामः न सिद्धः भवति; सः परेषां मलिनतां निरन्तरं हरति।
कृतघ्नः कृपणः दत्तस्य न प्रशंसति; पुनर्जन्मनि नष्टः भ्रमति।
सः सर्वं समर्थनं नष्टं करोति, यदा भगवतः आश्रयः तस्मात् अपहृतः भवति।
कलहस्य अङ्गारं न म्रियते, अतः प्रजापतिः तं नाशयति।
अहङ्कारप्रवृत्ताः क्षीणाः भूमौ पतन्ति च । ||३२||
सलोक, तृतीय मेहल : १.
गुरमुखः आध्यात्मिकबुद्ध्या, विवेकबुद्ध्या च धन्यः अस्ति।
भगवतः महिमा स्तुतिं गायति, एतां मालाम् हृदये बुनति।
शुद्धानां शुद्धतमः परमबोधः जीवः भवति।
यं यं मिलति तं तारयति पारं वहति च।
भगवन्नामगन्धः तस्य गभीरभावं व्याप्नोति।
सः भगवतः प्राङ्गणे सम्मानितः, तस्य वाक्यं च अत्यन्तं उदात्तम्।
ये तं शृण्वन्ति ते हर्षयन्ति।
सच्चिगुरुं मिलित्वा नानक नाम धनं सम्पत्तिं च लभते। ||१||
चतुर्थ मेहलः १.
सत्यगुरुस्य उदात्तस्थितिः न ज्ञायते; न कश्चित् जानाति किं सम्यक् सत्यगुरुं प्रीणयति।
स्वस्य गुरसिखानां हृदयेषु गहने सच्चः गुरुः व्याप्तः अस्ति। गुरुः प्रसन्नः भवति ये स्वसिक्खान् स्पृहन्ति।
यथा सत्यगुरुः निर्देशयति तथा ते स्वकार्यं कुर्वन्ति, प्रार्थनां च जपन्ति। सत्येश्वरः स्वगुरसिखानां सेवां स्वीकुर्वति।
परन्तु ये इच्छन्ति यत् गुरसिक्खाः तेषां कृते कार्यं कुर्वन्तु, सच्चिगुरुस्य आदेशं विना - गुरुस्य सिक्खाः पुनः तेषां समीपं न आगमिष्यन्ति।
यः गुरुस्य कृते प्रयत्नपूर्वकं कार्यं करोति, सः सच्चः गुरुः - गुरसिखाः तस्य कृते कार्यं कुर्वन्ति।
यः वञ्चनाय आगच्छति, यः उत्थाय वञ्चनाय निर्गच्छति - गुरसिखाः कदापि तस्य समीपं न आगमिष्यन्ति।
नानकः ईश्वरस्य एतां प्रज्ञां घोषयति, घोषयति च। यः सच्चित्तगुरुचित्तप्रियं न करोति सः कर्म कुर्याद्, किन्तु सः जीवः केवलं घोरदुःखेन एव दुःखं प्राप्स्यति। ||२||
पौरी : १.
सच्चे भगवन् गुरो त्वं तथा महान् । यावद्भवसि महात्मानं महत्तमः ।
स एव त्वया सह संयुज्यते यं त्वं स्वयमेव संयोजसि । त्वं स्वयं अस्मान् आशीर्वादं क्षमस्व च, अस्माकं लेखान् विदारय च।
यं त्वं स्वयमेव संयोजसि, सच्चिगुरुं सर्वात्मना सेवते।
त्वं सच्चिदानन्दः सच्चः प्रभुः स्वामी च; मम आत्मा शरीरं मांसं च अस्थि च सर्वं तव।
यदि त्वां प्रीयते तर्हि मां सत्येश्वर । नानकः मनसः आशां त्वयि एव निक्षिपते महात्तम! ||३३||१|| सुध||