श्री गुरु ग्रन्थ साहिबः

पुटः - 952


ਵਿਣੁ ਗੁਰ ਪੀਰੈ ਕੋ ਥਾਇ ਨ ਪਾਈ ॥
विणु गुर पीरै को थाइ न पाई ॥

गुरुं वा अध्यात्मगुरुं वा विना कोऽपि स्वीक्रियते।

ਰਾਹੁ ਦਸਾਇ ਓਥੈ ਕੋ ਜਾਇ ॥
राहु दसाइ ओथै को जाइ ॥

तेषां मार्गः दर्शितः स्यात्, परन्तु कतिपये एव तत्र गच्छन्ति ।

ਕਰਣੀ ਬਾਝਹੁ ਭਿਸਤਿ ਨ ਪਾਇ ॥
करणी बाझहु भिसति न पाइ ॥

सत्कर्मणां कर्म विना स्वर्गो न लभ्यते।

ਜੋਗੀ ਕੈ ਘਰਿ ਜੁਗਤਿ ਦਸਾਈ ॥
जोगी कै घरि जुगति दसाई ॥

योगमार्गः योगीमठे प्रदर्शितः अस्ति।

ਤਿਤੁ ਕਾਰਣਿ ਕਨਿ ਮੁੰਦ੍ਰਾ ਪਾਈ ॥
तितु कारणि कनि मुंद्रा पाई ॥

मार्गं दर्शयितुं कर्णवलयः धारयन्ति।

ਮੁੰਦ੍ਰਾ ਪਾਇ ਫਿਰੈ ਸੰਸਾਰਿ ॥
मुंद्रा पाइ फिरै संसारि ॥

कर्णकुण्डलधारिणः ते विश्वे भ्रमन्ति।

ਜਿਥੈ ਕਿਥੈ ਸਿਰਜਣਹਾਰੁ ॥
जिथै किथै सिरजणहारु ॥

प्रजापतिः प्रभुः सर्वत्र अस्ति।

ਜੇਤੇ ਜੀਅ ਤੇਤੇ ਵਾਟਾਊ ॥
जेते जीअ तेते वाटाऊ ॥

यावन्तः पथिकाः सन्ति तावन्तः भूतानि सन्ति।

ਚੀਰੀ ਆਈ ਢਿਲ ਨ ਕਾਊ ॥
चीरी आई ढिल न काऊ ॥

यदा कस्यचित् मृत्युपत्रं निर्गतं भवति तदा विलम्बः न भवति ।

ਏਥੈ ਜਾਣੈ ਸੁ ਜਾਇ ਸਿਞਾਣੈ ॥
एथै जाणै सु जाइ सिञाणै ॥

य इह भगवन्तं वेद, तत्रापि तं साक्षात्करोति।

ਹੋਰੁ ਫਕੜੁ ਹਿੰਦੂ ਮੁਸਲਮਾਣੈ ॥
होरु फकड़ु हिंदू मुसलमाणै ॥

अन्ये हिन्दुः मुस्लिमः वा केवलं बकबकं कुर्वन्ति।

ਸਭਨਾ ਕਾ ਦਰਿ ਲੇਖਾ ਹੋਇ ॥
सभना का दरि लेखा होइ ॥

सर्वेषां विवरणं भगवतः प्राङ्गणे पठ्यते;

ਕਰਣੀ ਬਾਝਹੁ ਤਰੈ ਨ ਕੋਇ ॥
करणी बाझहु तरै न कोइ ॥

सत्कर्मणां कर्म विना न कश्चित् तरति।

ਸਚੋ ਸਚੁ ਵਖਾਣੈ ਕੋਇ ॥
सचो सचु वखाणै कोइ ॥

सत्यं भगवतः सत्यं नाम वदन् ।

ਨਾਨਕ ਅਗੈ ਪੁਛ ਨ ਹੋਇ ॥੨॥
नानक अगै पुछ न होइ ॥२॥

हे नानक, इतः परं उत्तरदायित्वं न आहूयते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਕਾ ਮੰਦਰੁ ਆਖੀਐ ਕਾਇਆ ਕੋਟੁ ਗੜੁ ॥
हरि का मंदरु आखीऐ काइआ कोटु गड़ु ॥

शरीरस्य दुर्गं भगवतः भवनं कथ्यते।

ਅੰਦਰਿ ਲਾਲ ਜਵੇਹਰੀ ਗੁਰਮੁਖਿ ਹਰਿ ਨਾਮੁ ਪੜੁ ॥
अंदरि लाल जवेहरी गुरमुखि हरि नामु पड़ु ॥

तस्य अन्तः माणिक्यरत्नानि च प्राप्यन्ते; गुरमुखः भगवतः नाम जपति।

ਹਰਿ ਕਾ ਮੰਦਰੁ ਸਰੀਰੁ ਅਤਿ ਸੋਹਣਾ ਹਰਿ ਹਰਿ ਨਾਮੁ ਦਿੜੁ ॥
हरि का मंदरु सरीरु अति सोहणा हरि हरि नामु दिड़ु ॥

शरीरं भगवतः भवनं अतीव सुन्दरं भवति, यदा भगवतः नाम हरः हरः गहने अन्तः रोपितः भवति।

ਮਨਮੁਖ ਆਪਿ ਖੁਆਇਅਨੁ ਮਾਇਆ ਮੋਹ ਨਿਤ ਕੜੁ ॥
मनमुख आपि खुआइअनु माइआ मोह नित कड़ु ॥

स्वेच्छा मनमुखाः आत्मानं नाशयन्ति; ते मायासङ्गेन निरन्तरं क्वथन्ति।

ਸਭਨਾ ਸਾਹਿਬੁ ਏਕੁ ਹੈ ਪੂਰੈ ਭਾਗਿ ਪਾਇਆ ਜਾਈ ॥੧੧॥
सभना साहिबु एकु है पूरै भागि पाइआ जाई ॥११॥

एकः प्रभुः सर्वेषां स्वामी अस्ति। सः सिद्धनियतिमात्रेण लभ्यते। ||११||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਨਾ ਸਤਿ ਦੁਖੀਆ ਨਾ ਸਤਿ ਸੁਖੀਆ ਨਾ ਸਤਿ ਪਾਣੀ ਜੰਤ ਫਿਰਹਿ ॥
ना सति दुखीआ ना सति सुखीआ ना सति पाणी जंत फिरहि ॥

दुःखे सत्यं नास्ति, आरामे सत्यं नास्ति। जले पशव इव भ्रमने सत्यं नास्ति।

ਨਾ ਸਤਿ ਮੂੰਡ ਮੁਡਾਈ ਕੇਸੀ ਨਾ ਸਤਿ ਪੜਿਆ ਦੇਸ ਫਿਰਹਿ ॥
ना सति मूंड मुडाई केसी ना सति पड़िआ देस फिरहि ॥

शिरः मुण्डने सत्यं नास्ति; नास्ति सत्यं शास्त्राध्ययनं वा विदेशेषु भ्रमति वा।

ਨਾ ਸਤਿ ਰੁਖੀ ਬਿਰਖੀ ਪਥਰ ਆਪੁ ਤਛਾਵਹਿ ਦੁਖ ਸਹਹਿ ॥
ना सति रुखी बिरखी पथर आपु तछावहि दुख सहहि ॥

वृक्षेषु, वनस्पतिषु, पाषाणेषु, आत्मविच्छेदे, दुःखेन वा दुःखे वा सत्यं नास्ति।

ਨਾ ਸਤਿ ਹਸਤੀ ਬਧੇ ਸੰਗਲ ਨਾ ਸਤਿ ਗਾਈ ਘਾਹੁ ਚਰਹਿ ॥
ना सति हसती बधे संगल ना सति गाई घाहु चरहि ॥

गजानां शृङ्खलाबद्धे सत्यं नास्ति; गोचरेषु सत्यं नास्ति।

ਜਿਸੁ ਹਥਿ ਸਿਧਿ ਦੇਵੈ ਜੇ ਸੋਈ ਜਿਸ ਨੋ ਦੇਇ ਤਿਸੁ ਆਇ ਮਿਲੈ ॥
जिसु हथि सिधि देवै जे सोई जिस नो देइ तिसु आइ मिलै ॥

स एव तत् प्रयच्छति, यस्य हस्ताः आध्यात्मिकसिद्धिं धारयन्ति; स एव गृह्णाति यस्मै दीयते।

ਨਾਨਕ ਤਾ ਕਉ ਮਿਲੈ ਵਡਾਈ ਜਿਸੁ ਘਟ ਭੀਤਰਿ ਸਬਦੁ ਰਵੈ ॥
नानक ता कउ मिलै वडाई जिसु घट भीतरि सबदु रवै ॥

हे नानक, स एव गौरवमहात्म्येन धन्यः, यस्य हृदयं शबादवचनेन पूर्णम्।

ਸਭਿ ਘਟ ਮੇਰੇ ਹਉ ਸਭਨਾ ਅੰਦਰਿ ਜਿਸਹਿ ਖੁਆਈ ਤਿਸੁ ਕਉਣੁ ਕਹੈ ॥
सभि घट मेरे हउ सभना अंदरि जिसहि खुआई तिसु कउणु कहै ॥

ईश्वरः वदति, सर्वाणि हृदयानि मम, अहं च सर्वेषु हृदयेषु अस्मि। भ्रान्ताय कः व्याख्यातुं शक्नोति ।

ਜਿਸਹਿ ਦਿਖਾਲਾ ਵਾਟੜੀ ਤਿਸਹਿ ਭੁਲਾਵੈ ਕਉਣੁ ॥
जिसहि दिखाला वाटड़ी तिसहि भुलावै कउणु ॥

यस्मै मया मार्गः दर्शितः को तं जीवं भ्रमितुं शक्नोति।

ਜਿਸਹਿ ਭੁਲਾਈ ਪੰਧ ਸਿਰਿ ਤਿਸਹਿ ਦਿਖਾਵੈ ਕਉਣੁ ॥੧॥
जिसहि भुलाई पंध सिरि तिसहि दिखावै कउणु ॥१॥

यस्य च सत्त्वस्य मया कालादौ संभ्रान्तः को मार्गं दर्शयितुं शक्नोति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸੋ ਗਿਰਹੀ ਜੋ ਨਿਗ੍ਰਹੁ ਕਰੈ ॥
सो गिरही जो निग्रहु करै ॥

स एव गृहस्थः, यः स्वरागान् निरुध्यते

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਭੀਖਿਆ ਕਰੈ ॥
जपु तपु संजमु भीखिआ करै ॥

ध्यानं तपः आत्मसंयमं च याचते।

ਪੁੰਨ ਦਾਨ ਕਾ ਕਰੇ ਸਰੀਰੁ ॥
पुंन दान का करे सरीरु ॥

सः स्वशरीरेण दानार्थं दानं ददाति;

ਸੋ ਗਿਰਹੀ ਗੰਗਾ ਕਾ ਨੀਰੁ ॥
सो गिरही गंगा का नीरु ॥

तादृशः गृहस्थः गङ्गाजलवत् शुद्धः |

ਬੋਲੈ ਈਸਰੁ ਸਤਿ ਸਰੂਪੁ ॥
बोलै ईसरु सति सरूपु ॥

ईशर् वदति सत्यस्य मूर्तरूपः प्रभुः।

ਪਰਮ ਤੰਤ ਮਹਿ ਰੇਖ ਨ ਰੂਪੁ ॥੨॥
परम तंत महि रेख न रूपु ॥२॥

यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति । ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸੋ ਅਉਧੂਤੀ ਜੋ ਧੂਪੈ ਆਪੁ ॥
सो अउधूती जो धूपै आपु ॥

स एव विरक्तः सन्यासी स्वाभिमानं दहति ।

ਭਿਖਿਆ ਭੋਜਨੁ ਕਰੈ ਸੰਤਾਪੁ ॥
भिखिआ भोजनु करै संतापु ॥

अन्नं दुःखं याचते।

ਅਉਹਠ ਪਟਣ ਮਹਿ ਭੀਖਿਆ ਕਰੈ ॥
अउहठ पटण महि भीखिआ करै ॥

हृदयपुरे दानं याचते ।

ਸੋ ਅਉਧੂਤੀ ਸਿਵ ਪੁਰਿ ਚੜੈ ॥
सो अउधूती सिव पुरि चड़ै ॥

एतादृशः त्यागः ईश्वरस्य नगरं प्रति आरोहति।

ਬੋਲੈ ਗੋਰਖੁ ਸਤਿ ਸਰੂਪੁ ॥
बोलै गोरखु सति सरूपु ॥

गोरखः वदति, ईश्वरः सत्यस्य मूर्तरूपः अस्ति;

ਪਰਮ ਤੰਤ ਮਹਿ ਰੇਖ ਨ ਰੂਪੁ ॥੩॥
परम तंत महि रेख न रूपु ॥३॥

यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति। ||३||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸੋ ਉਦਾਸੀ ਜਿ ਪਾਲੇ ਉਦਾਸੁ ॥
सो उदासी जि पाले उदासु ॥

स एव उदासी मुण्डितशिरः त्यागः संन्यासं आलिंगयति।

ਅਰਧ ਉਰਧ ਕਰੇ ਨਿਰੰਜਨ ਵਾਸੁ ॥
अरध उरध करे निरंजन वासु ॥

स पश्यति निर्मलं भगवन्तं ऊर्ध्वाधौ च वसन्तम्।

ਚੰਦ ਸੂਰਜ ਕੀ ਪਾਏ ਗੰਢਿ ॥
चंद सूरज की पाए गंढि ॥

सः सूर्यचन्द्रशक्तयोः सन्तुलनं करोति।

ਤਿਸੁ ਉਦਾਸੀ ਕਾ ਪੜੈ ਨ ਕੰਧੁ ॥
तिसु उदासी का पड़ै न कंधु ॥

तादृशस्य उदासस्य देहभित्तिः न पतति।

ਬੋਲੈ ਗੋਪੀ ਚੰਦੁ ਸਤਿ ਸਰੂਪੁ ॥
बोलै गोपी चंदु सति सरूपु ॥

गोपी चन्दः वदति, ईश्वरः सत्यस्य मूर्तरूपः अस्ति;

ਪਰਮ ਤੰਤ ਮਹਿ ਰੇਖ ਨ ਰੂਪੁ ॥੪॥
परम तंत महि रेख न रूपु ॥४॥

यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति। ||४||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸੋ ਪਾਖੰਡੀ ਜਿ ਕਾਇਆ ਪਖਾਲੇ ॥
सो पाखंडी जि काइआ पखाले ॥

स एव पाखण्डी मलिनशरीरशुद्धिनी |

ਕਾਇਆ ਕੀ ਅਗਨਿ ਬ੍ਰਹਮੁ ਪਰਜਾਲੇ ॥
काइआ की अगनि ब्रहमु परजाले ॥

तस्य शरीरस्य अग्निः ईश्वरं अन्तः प्रकाशयति।

ਸੁਪਨੈ ਬਿੰਦੁ ਨ ਦੇਈ ਝਰਣਾ ॥
सुपनै बिंदु न देई झरणा ॥

आर्द्रस्वप्नेषु सः स्वशक्तिं न अपव्ययति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430