गुरुं वा अध्यात्मगुरुं वा विना कोऽपि स्वीक्रियते।
तेषां मार्गः दर्शितः स्यात्, परन्तु कतिपये एव तत्र गच्छन्ति ।
सत्कर्मणां कर्म विना स्वर्गो न लभ्यते।
योगमार्गः योगीमठे प्रदर्शितः अस्ति।
मार्गं दर्शयितुं कर्णवलयः धारयन्ति।
कर्णकुण्डलधारिणः ते विश्वे भ्रमन्ति।
प्रजापतिः प्रभुः सर्वत्र अस्ति।
यावन्तः पथिकाः सन्ति तावन्तः भूतानि सन्ति।
यदा कस्यचित् मृत्युपत्रं निर्गतं भवति तदा विलम्बः न भवति ।
य इह भगवन्तं वेद, तत्रापि तं साक्षात्करोति।
अन्ये हिन्दुः मुस्लिमः वा केवलं बकबकं कुर्वन्ति।
सर्वेषां विवरणं भगवतः प्राङ्गणे पठ्यते;
सत्कर्मणां कर्म विना न कश्चित् तरति।
सत्यं भगवतः सत्यं नाम वदन् ।
हे नानक, इतः परं उत्तरदायित्वं न आहूयते। ||२||
पौरी : १.
शरीरस्य दुर्गं भगवतः भवनं कथ्यते।
तस्य अन्तः माणिक्यरत्नानि च प्राप्यन्ते; गुरमुखः भगवतः नाम जपति।
शरीरं भगवतः भवनं अतीव सुन्दरं भवति, यदा भगवतः नाम हरः हरः गहने अन्तः रोपितः भवति।
स्वेच्छा मनमुखाः आत्मानं नाशयन्ति; ते मायासङ्गेन निरन्तरं क्वथन्ति।
एकः प्रभुः सर्वेषां स्वामी अस्ति। सः सिद्धनियतिमात्रेण लभ्यते। ||११||
सलोक, प्रथम मेहल : १.
दुःखे सत्यं नास्ति, आरामे सत्यं नास्ति। जले पशव इव भ्रमने सत्यं नास्ति।
शिरः मुण्डने सत्यं नास्ति; नास्ति सत्यं शास्त्राध्ययनं वा विदेशेषु भ्रमति वा।
वृक्षेषु, वनस्पतिषु, पाषाणेषु, आत्मविच्छेदे, दुःखेन वा दुःखे वा सत्यं नास्ति।
गजानां शृङ्खलाबद्धे सत्यं नास्ति; गोचरेषु सत्यं नास्ति।
स एव तत् प्रयच्छति, यस्य हस्ताः आध्यात्मिकसिद्धिं धारयन्ति; स एव गृह्णाति यस्मै दीयते।
हे नानक, स एव गौरवमहात्म्येन धन्यः, यस्य हृदयं शबादवचनेन पूर्णम्।
ईश्वरः वदति, सर्वाणि हृदयानि मम, अहं च सर्वेषु हृदयेषु अस्मि। भ्रान्ताय कः व्याख्यातुं शक्नोति ।
यस्मै मया मार्गः दर्शितः को तं जीवं भ्रमितुं शक्नोति।
यस्य च सत्त्वस्य मया कालादौ संभ्रान्तः को मार्गं दर्शयितुं शक्नोति। ||१||
प्रथमः मेहलः : १.
स एव गृहस्थः, यः स्वरागान् निरुध्यते
ध्यानं तपः आत्मसंयमं च याचते।
सः स्वशरीरेण दानार्थं दानं ददाति;
तादृशः गृहस्थः गङ्गाजलवत् शुद्धः |
ईशर् वदति सत्यस्य मूर्तरूपः प्रभुः।
यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति । ||२||
प्रथमः मेहलः : १.
स एव विरक्तः सन्यासी स्वाभिमानं दहति ।
अन्नं दुःखं याचते।
हृदयपुरे दानं याचते ।
एतादृशः त्यागः ईश्वरस्य नगरं प्रति आरोहति।
गोरखः वदति, ईश्वरः सत्यस्य मूर्तरूपः अस्ति;
यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति। ||३||
प्रथमः मेहलः : १.
स एव उदासी मुण्डितशिरः त्यागः संन्यासं आलिंगयति।
स पश्यति निर्मलं भगवन्तं ऊर्ध्वाधौ च वसन्तम्।
सः सूर्यचन्द्रशक्तयोः सन्तुलनं करोति।
तादृशस्य उदासस्य देहभित्तिः न पतति।
गोपी चन्दः वदति, ईश्वरः सत्यस्य मूर्तरूपः अस्ति;
यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति। ||४||
प्रथमः मेहलः : १.
स एव पाखण्डी मलिनशरीरशुद्धिनी |
तस्य शरीरस्य अग्निः ईश्वरं अन्तः प्रकाशयति।
आर्द्रस्वप्नेषु सः स्वशक्तिं न अपव्ययति।