श्री गुरु ग्रन्थ साहिबः

पुटः - 1393


ਹਰਿ ਨਾਮੁ ਰਸਨਿ ਗੁਰਮੁਖਿ ਬਰਦਾਯਉ ਉਲਟਿ ਗੰਗ ਪਸ੍ਚਮਿ ਧਰੀਆ ॥
हरि नामु रसनि गुरमुखि बरदायउ उलटि गंग पस्चमि धरीआ ॥

गुरुः भगवतः नाम मुखेन उक्तवान्, तस्य प्रसारणं च सम्पूर्णे जगति कृतवान्, मनुष्याणां हृदयस्य ज्वारं परिवर्तयितुं।

ਸੋਈ ਨਾਮੁ ਅਛਲੁ ਭਗਤਹ ਭਵ ਤਾਰਣੁ ਅਮਰਦਾਸ ਗੁਰ ਕਉ ਫੁਰਿਆ ॥੧॥
सोई नामु अछलु भगतह भव तारणु अमरदास गुर कउ फुरिआ ॥१॥

विश्व-सागरं पारं भक्तान् वहति तत् अविचलं नाम गुरु अमरदासम् आगतं। ||१||

ਸਿਮਰਹਿ ਸੋਈ ਨਾਮੁ ਜਖੵ ਅਰੁ ਕਿੰਨਰ ਸਾਧਿਕ ਸਿਧ ਸਮਾਧਿ ਹਰਾ ॥
सिमरहि सोई नामु जख्य अरु किंनर साधिक सिध समाधि हरा ॥

देवाः स्वर्गवाचकाः च सिद्धाः साधकाः च समाधिस्थः शिवः च नाम भगवतः नाम स्मरणेन ध्यायन्ति।

ਸਿਮਰਹਿ ਨਖੵਤ੍ਰ ਅਵਰ ਧ੍ਰੂ ਮੰਡਲ ਨਾਰਦਾਦਿ ਪ੍ਰਹਲਾਦਿ ਵਰਾ ॥
सिमरहि नख्यत्र अवर ध्रू मंडल नारदादि प्रहलादि वरा ॥

नक्षत्राणि ध्रुवक्षेत्राणि च, नारादप्रह्लादादयः भक्ताः नाम ध्यायन्ति।

ਸਸੀਅਰੁ ਅਰੁ ਸੂਰੁ ਨਾਮੁ ਉਲਾਸਹਿ ਸੈਲ ਲੋਅ ਜਿਨਿ ਉਧਰਿਆ ॥
ससीअरु अरु सूरु नामु उलासहि सैल लोअ जिनि उधरिआ ॥

चन्द्रसूर्यौ नाम स्पृहति; तया पर्वतशृङ्खलाः अपि रक्षिताः सन्ति।

ਸੋਈ ਨਾਮੁ ਅਛਲੁ ਭਗਤਹ ਭਵ ਤਾਰਣੁ ਅਮਰਦਾਸ ਗੁਰ ਕਉ ਫੁਰਿਆ ॥੨॥
सोई नामु अछलु भगतह भव तारणु अमरदास गुर कउ फुरिआ ॥२॥

विश्व-सागरं पारं भक्तान् वहति तत् अविचलं नाम गुरु अमरदासम् आगतं। ||२||

ਸੋਈ ਨਾਮੁ ਸਿਵਰਿ ਨਵ ਨਾਥ ਨਿਰੰਜਨੁ ਸਿਵ ਸਨਕਾਦਿ ਸਮੁਧਰਿਆ ॥
सोई नामु सिवरि नव नाथ निरंजनु सिव सनकादि समुधरिआ ॥

तस्मिन् निर्मलं नाम निवसन्तः नव योगगुरुः शिवः सनकः इत्यादयः बहवः मुक्ताः अभवन्।

ਚਵਰਾਸੀਹ ਸਿਧ ਬੁਧ ਜਿਤੁ ਰਾਤੇ ਅੰਬਰੀਕ ਭਵਜਲੁ ਤਰਿਆ ॥
चवरासीह सिध बुध जितु राते अंबरीक भवजलु तरिआ ॥

चतुरशीतिः सिद्धाः अलौकिकाः आध्यात्मिकशक्तयः बुद्धाः च नामेन ओतप्रोताः; तया अम्ब्रेकं भयंकरं विश्व-समुद्रं पारं नीतवान्।

ਉਧਉ ਅਕ੍ਰੂਰੁ ਤਿਲੋਚਨੁ ਨਾਮਾ ਕਲਿ ਕਬੀਰ ਕਿਲਵਿਖ ਹਰਿਆ ॥
उधउ अक्रूरु तिलोचनु नामा कलि कबीर किलविख हरिआ ॥

ऊढो, अक्रूर, त्रिलोचन, नाम दाव, कबीर इत्येतयोः पापं मेटितवान्, अस्मिन् कलियुगस्य अन्धकारयुगे।

ਸੋਈ ਨਾਮੁ ਅਛਲੁ ਭਗਤਹ ਭਵ ਤਾਰਣੁ ਅਮਰਦਾਸ ਗੁਰ ਕਉ ਫੁਰਿਆ ॥੩॥
सोई नामु अछलु भगतह भव तारणु अमरदास गुर कउ फुरिआ ॥३॥

विश्व-सागरं पारं भक्तान् वहति तत् अविचलं नाम गुरु अमरदासम् आगतं। ||३||

ਤਿਤੁ ਨਾਮਿ ਲਾਗਿ ਤੇਤੀਸ ਧਿਆਵਹਿ ਜਤੀ ਤਪੀਸੁਰ ਮਨਿ ਵਸਿਆ ॥
तितु नामि लागि तेतीस धिआवहि जती तपीसुर मनि वसिआ ॥

त्रिशतं त्रिंशत् कोटिदूताः ध्यायन्ति नामसक्ताः; ब्रह्मचारिणां तपस्वीनां च मनसि निहितं भवति।

ਸੋਈ ਨਾਮੁ ਸਿਮਰਿ ਗੰਗੇਵ ਪਿਤਾਮਹ ਚਰਣ ਚਿਤ ਅੰਮ੍ਰਿਤ ਰਸਿਆ ॥
सोई नामु सिमरि गंगेव पितामह चरण चित अंम्रित रसिआ ॥

भीषं पीतमः गङ्गासुतः तं नाम ध्यात्वा; तस्य चैतन्यं भगवतः पादस्य अम्ब्रोसियलमृते आनन्दितम्।

ਤਿਤੁ ਨਾਮਿ ਗੁਰੂ ਗੰਭੀਰ ਗਰੂ ਅਮਤਿ ਸਤ ਕਰਿ ਸੰਗਤਿ ਉਧਰੀਆ ॥
तितु नामि गुरू गंभीर गरू अमति सत करि संगति उधरीआ ॥

महान् गहनः गुरुः नाम नीतवान्; शिक्षां सत्यं स्वीकृत्य पवित्रसङ्घः उद्धारितः अस्ति।

ਸੋਈ ਨਾਮੁ ਅਛਲੁ ਭਗਤਹ ਭਵ ਤਾਰਣੁ ਅਮਰਦਾਸ ਗੁਰ ਕਉ ਫੁਰਿਆ ॥੪॥
सोई नामु अछलु भगतह भव तारणु अमरदास गुर कउ फुरिआ ॥४॥

विश्व-सागरं पारं भक्तान् वहति तत् अविचलं नाम गुरु अमरदासम् आगतं। ||४||

ਨਾਮ ਕਿਤਿ ਸੰਸਾਰਿ ਕਿਰਣਿ ਰਵਿ ਸੁਰਤਰ ਸਾਖਹ ॥
नाम किति संसारि किरणि रवि सुरतर साखह ॥

नामस्य महिमा सूर्यस्य किरणाः इव एलिसियन् वृक्षस्य शाखाः इव प्रकाशते।

ਉਤਰਿ ਦਖਿਣਿ ਪੁਬਿ ਦੇਸਿ ਪਸ੍ਚਮਿ ਜਸੁ ਭਾਖਹ ॥
उतरि दखिणि पुबि देसि पस्चमि जसु भाखह ॥

उत्तरदक्षिणपूर्वपश्चिमदेशेषु नामस्तुतिः ।

ਜਨਮੁ ਤ ਇਹੁ ਸਕਯਥੁ ਜਿਤੁ ਨਾਮੁ ਹਰਿ ਰਿਦੈ ਨਿਵਾਸੈ ॥
जनमु त इहु सकयथु जितु नामु हरि रिदै निवासै ॥

जीवनं फलप्रदं, यदा भगवतः नाम हृदि तिष्ठति।

ਸੁਰਿ ਨਰ ਗਣ ਗੰਧਰਬ ਛਿਅ ਦਰਸਨ ਆਸਾਸੈ ॥
सुरि नर गण गंधरब छिअ दरसन आसासै ॥

स्वर्गदूताः, स्वर्गवाचकाः, आकाशगायकाः, षट् शास्त्राः च नाम आकांक्षन्ति।

ਭਲਉ ਪ੍ਰਸਿਧੁ ਤੇਜੋ ਤਨੌ ਕਲੵ ਜੋੜਿ ਕਰ ਧੵਾਇਅਓ ॥
भलउ प्रसिधु तेजो तनौ कल्य जोड़ि कर ध्याइअओ ॥

भल्लावंशस्य तायजभानस्य पुत्रः उदात्तः प्रसिद्धः च अस्ति; संपीडिताञ्जलिः कल्लः तं ध्यायति।

ਸੋਈ ਨਾਮੁ ਭਗਤ ਭਵਜਲ ਹਰਣੁ ਗੁਰ ਅਮਰਦਾਸ ਤੈ ਪਾਇਓ ॥੫॥
सोई नामु भगत भवजल हरणु गुर अमरदास तै पाइओ ॥५॥

नाम भक्तानां शब्दसमुद्रविषये भयं हरति; गुरु अमर दासः प्राप्तः अस्ति। ||५||

ਨਾਮੁ ਧਿਆਵਹਿ ਦੇਵ ਤੇਤੀਸ ਅਰੁ ਸਾਧਿਕ ਸਿਧ ਨਰ ਨਾਮਿ ਖੰਡ ਬ੍ਰਹਮੰਡ ਧਾਰੇ ॥
नामु धिआवहि देव तेतीस अरु साधिक सिध नर नामि खंड ब्रहमंड धारे ॥

एकत्रिंशत्कोटिदेवाः सिद्धैः साधकैः सह नाम ध्यायन्ति; नाम सौरमण्डलानां आकाशगङ्गानां च समर्थनं करोति ।

ਜਹ ਨਾਮੁ ਸਮਾਧਿਓ ਹਰਖੁ ਸੋਗੁ ਸਮ ਕਰਿ ਸਹਾਰੇ ॥
जह नामु समाधिओ हरखु सोगु सम करि सहारे ॥

समाधियां नाम ध्यायति, एक एव शोकं आनन्दं च सहते।

ਨਾਮੁ ਸਿਰੋਮਣਿ ਸਰਬ ਮੈ ਭਗਤ ਰਹੇ ਲਿਵ ਧਾਰਿ ॥
नामु सिरोमणि सरब मै भगत रहे लिव धारि ॥

नाम सर्वेभ्यः उदात्ततमम्; भक्ताः तस्य प्रेम्णा अनुकूलाः तिष्ठन्ति।

ਸੋਈ ਨਾਮੁ ਪਦਾਰਥੁ ਅਮਰ ਗੁਰ ਤੁਸਿ ਦੀਓ ਕਰਤਾਰਿ ॥੬॥
सोई नामु पदारथु अमर गुर तुसि दीओ करतारि ॥६॥

गुरु अमर दास नाम निधि से धन्य हुआ, प्रजापति भगवान् द्वारा, स्वप्रीत्या। ||६||

ਸਤਿ ਸੂਰਉ ਸੀਲਿ ਬਲਵੰਤੁ ਸਤ ਭਾਇ ਸੰਗਤਿ ਸਘਨ ਗਰੂ ਅਮਤਿ ਨਿਰਵੈਰਿ ਲੀਣਾ ॥
सति सूरउ सीलि बलवंतु सत भाइ संगति सघन गरू अमति निरवैरि लीणा ॥

सः सत्यस्य योद्धा नायकः, विनयः तस्य शक्तिः। तस्य प्रेम्णः स्वभावः गहनेन गहनेन च अवगमनेन सङ्घं प्रेरयति; सः भगवतामग्नः द्वेषप्रतिशोधविहीनः |

ਜਿਸੁ ਧੀਰਜੁ ਧੁਰਿ ਧਵਲੁ ਧੁਜਾ ਸੇਤਿ ਬੈਕੁੰਠ ਬੀਣਾ ॥
जिसु धीरजु धुरि धवलु धुजा सेति बैकुंठ बीणा ॥

धैर्यं कालस्य आरम्भादेव तस्य श्वेतध्वजः अस्ति, स्वर्गसेतुषु रोपितः।

ਪਰਸਹਿ ਸੰਤ ਪਿਆਰੁ ਜਿਹ ਕਰਤਾਰਹ ਸੰਜੋਗੁ ॥
परसहि संत पिआरु जिह करतारह संजोगु ॥

सन्ताः प्रजापतिना सह संयुक्तं स्वप्रियगुरुं मिलन्ति।

ਸਤਿਗੁਰੂ ਸੇਵਿ ਸੁਖੁ ਪਾਇਓ ਅਮਰਿ ਗੁਰਿ ਕੀਤਉ ਜੋਗੁ ॥੭॥
सतिगुरू सेवि सुखु पाइओ अमरि गुरि कीतउ जोगु ॥७॥

सच्चि गुरूं सेवन्ते, ते शान्तिं प्राप्नुवन्ति; गुरु अमर दास इत्यनेन तेभ्यः एषा सामर्थ्यं दत्ता अस्ति। ||७||

ਨਾਮੁ ਨਾਵਣੁ ਨਾਮੁ ਰਸ ਖਾਣੁ ਅਰੁ ਭੋਜਨੁ ਨਾਮ ਰਸੁ ਸਦਾ ਚਾਯ ਮੁਖਿ ਮਿਸ੍ਟ ਬਾਣੀ ॥
नामु नावणु नामु रस खाणु अरु भोजनु नाम रसु सदा चाय मुखि मिस्ट बाणी ॥

नाम तस्य शुद्धिस्नानम्; नाम इति भोजनं सः खादति; नाम इति रसः स भुञ्जते। गहनाभिलाषेण गुरुवचनस्य मधुरं बाणीं सदा जपति।

ਧਨਿ ਸਤਿਗੁਰੁ ਸੇਵਿਓ ਜਿਸੁ ਪਸਾਇ ਗਤਿ ਅਗਮ ਜਾਣੀ ॥
धनि सतिगुरु सेविओ जिसु पसाइ गति अगम जाणी ॥

धन्यः सच्चे गुरुस्य सेवा; तस्य प्रसादात् अगाहेश्वरस्य अवस्था ज्ञायते।

ਕੁਲ ਸੰਬੂਹ ਸਮੁਧਰੇ ਪਾਯਉ ਨਾਮ ਨਿਵਾਸੁ ॥
कुल संबूह समुधरे पायउ नाम निवासु ॥

तव सर्वाणि पुस्तिकानि सर्वथा उद्धारितानि सन्ति; त्वं नाम भगवतः नाम निवससि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430