गुरुः भगवतः नाम मुखेन उक्तवान्, तस्य प्रसारणं च सम्पूर्णे जगति कृतवान्, मनुष्याणां हृदयस्य ज्वारं परिवर्तयितुं।
विश्व-सागरं पारं भक्तान् वहति तत् अविचलं नाम गुरु अमरदासम् आगतं। ||१||
देवाः स्वर्गवाचकाः च सिद्धाः साधकाः च समाधिस्थः शिवः च नाम भगवतः नाम स्मरणेन ध्यायन्ति।
नक्षत्राणि ध्रुवक्षेत्राणि च, नारादप्रह्लादादयः भक्ताः नाम ध्यायन्ति।
चन्द्रसूर्यौ नाम स्पृहति; तया पर्वतशृङ्खलाः अपि रक्षिताः सन्ति।
विश्व-सागरं पारं भक्तान् वहति तत् अविचलं नाम गुरु अमरदासम् आगतं। ||२||
तस्मिन् निर्मलं नाम निवसन्तः नव योगगुरुः शिवः सनकः इत्यादयः बहवः मुक्ताः अभवन्।
चतुरशीतिः सिद्धाः अलौकिकाः आध्यात्मिकशक्तयः बुद्धाः च नामेन ओतप्रोताः; तया अम्ब्रेकं भयंकरं विश्व-समुद्रं पारं नीतवान्।
ऊढो, अक्रूर, त्रिलोचन, नाम दाव, कबीर इत्येतयोः पापं मेटितवान्, अस्मिन् कलियुगस्य अन्धकारयुगे।
विश्व-सागरं पारं भक्तान् वहति तत् अविचलं नाम गुरु अमरदासम् आगतं। ||३||
त्रिशतं त्रिंशत् कोटिदूताः ध्यायन्ति नामसक्ताः; ब्रह्मचारिणां तपस्वीनां च मनसि निहितं भवति।
भीषं पीतमः गङ्गासुतः तं नाम ध्यात्वा; तस्य चैतन्यं भगवतः पादस्य अम्ब्रोसियलमृते आनन्दितम्।
महान् गहनः गुरुः नाम नीतवान्; शिक्षां सत्यं स्वीकृत्य पवित्रसङ्घः उद्धारितः अस्ति।
विश्व-सागरं पारं भक्तान् वहति तत् अविचलं नाम गुरु अमरदासम् आगतं। ||४||
नामस्य महिमा सूर्यस्य किरणाः इव एलिसियन् वृक्षस्य शाखाः इव प्रकाशते।
उत्तरदक्षिणपूर्वपश्चिमदेशेषु नामस्तुतिः ।
जीवनं फलप्रदं, यदा भगवतः नाम हृदि तिष्ठति।
स्वर्गदूताः, स्वर्गवाचकाः, आकाशगायकाः, षट् शास्त्राः च नाम आकांक्षन्ति।
भल्लावंशस्य तायजभानस्य पुत्रः उदात्तः प्रसिद्धः च अस्ति; संपीडिताञ्जलिः कल्लः तं ध्यायति।
नाम भक्तानां शब्दसमुद्रविषये भयं हरति; गुरु अमर दासः प्राप्तः अस्ति। ||५||
एकत्रिंशत्कोटिदेवाः सिद्धैः साधकैः सह नाम ध्यायन्ति; नाम सौरमण्डलानां आकाशगङ्गानां च समर्थनं करोति ।
समाधियां नाम ध्यायति, एक एव शोकं आनन्दं च सहते।
नाम सर्वेभ्यः उदात्ततमम्; भक्ताः तस्य प्रेम्णा अनुकूलाः तिष्ठन्ति।
गुरु अमर दास नाम निधि से धन्य हुआ, प्रजापति भगवान् द्वारा, स्वप्रीत्या। ||६||
सः सत्यस्य योद्धा नायकः, विनयः तस्य शक्तिः। तस्य प्रेम्णः स्वभावः गहनेन गहनेन च अवगमनेन सङ्घं प्रेरयति; सः भगवतामग्नः द्वेषप्रतिशोधविहीनः |
धैर्यं कालस्य आरम्भादेव तस्य श्वेतध्वजः अस्ति, स्वर्गसेतुषु रोपितः।
सन्ताः प्रजापतिना सह संयुक्तं स्वप्रियगुरुं मिलन्ति।
सच्चि गुरूं सेवन्ते, ते शान्तिं प्राप्नुवन्ति; गुरु अमर दास इत्यनेन तेभ्यः एषा सामर्थ्यं दत्ता अस्ति। ||७||
नाम तस्य शुद्धिस्नानम्; नाम इति भोजनं सः खादति; नाम इति रसः स भुञ्जते। गहनाभिलाषेण गुरुवचनस्य मधुरं बाणीं सदा जपति।
धन्यः सच्चे गुरुस्य सेवा; तस्य प्रसादात् अगाहेश्वरस्य अवस्था ज्ञायते।
तव सर्वाणि पुस्तिकानि सर्वथा उद्धारितानि सन्ति; त्वं नाम भगवतः नाम निवससि।