ईश्वरः उपस्थितः अस्ति, अत्रैव हस्ते; किमर्थं दूरे इति वदसि?
बद्ध्वा विक्षोभकान् रागान्, सुन्दरं भगवन्तं अन्वेष्यताम्। ||१||विराम||
स एव काजी, यः मानवशरीरं चिन्तयति,
शरीरस्य च अग्निना, ईश्वरेण प्रकाशितः भवति।
स्वप्नेऽपि वीर्यं न नष्टं करोति;
तादृशस्य काजिस्य कृते जरा मृत्युः वा नास्ति। ||२||
स एव सुल्तानः राजा च, यः बाणद्वयं विदारयति,
सङ्गृह्णाति तस्य बहिर्मुखे मनसि, २.
मनसाकाशक्षेत्रे दशमद्वारे स्वसेनां संयोजयति।
एतादृशस्य सुल्तानस्य उपरि राजकीयस्य वितानं तरङ्गयति। ||३||
योगी "गोरख, गोरख" इति क्रन्दति।
हिन्दुः रामस्य नाम उच्चारयति।
मुस्लिमस्य एकः एव ईश्वरः अस्ति।
कबीरस्य प्रभुः स्वामी च सर्वव्यापी अस्ति। ||४||३||११||
पञ्चमः मेहलः १.
ये शिलां स्वदेवं वदन्ति
तेषां सेवा व्यर्था अस्ति।
पाषाणदेवस्य पादयोः ये पतन्ति
- तेषां कार्यं व्यर्थं व्यर्थं भवति। ||१||
मम प्रभुः गुरुः च शाश्वतं वदति।
ईश्वरः सर्वेभ्यः प्राणिभ्यः स्वदानं ददाति। ||१||विराम||
ईश्वरः आत्मनः अन्तः अस्ति, किन्तु आध्यात्मिकः अन्धः एतत् न जानाति ।
संशयमोहितः पाशं गृह्यते ।
शिला न वदति; न कस्मैचित् किमपि ददाति।
एतादृशाः धार्मिकाः संस्काराः निष्प्रयोजनाः; तादृशी सेवा निष्फला भवति। ||२||
यदि शवः चन्दनतैलेन अभिषिक्तः ।
किं हितं करोति ?
यदि शवः गोबरेण लुण्ठितः भवति ।
अस्मात् किं नष्टं भवति ? ||३||
कबीरः वदति, अहम् एतत् उच्चैः घोषयामि
पश्य, अवगच्छतु च, त्वं अज्ञानी, अविश्वासः निन्दकः।
द्वैतप्रेमेण असंख्यगृहाणि नाशितानि।
भगवतः भक्ताः सदा आनन्दे भवन्ति। ||४||४||१२||
जले मत्स्यः मायासक्तः भवति।
दीपं परितः प्लवमानः पतङ्गः माया विदारितः भवति।
मायामैथुनकामना गजं पीडयति।
सर्पाः भृङ्गाः च मायाद्वारा नश्यन्ति । ||१||
एतादृशाः प्रलोभनानि मायायाः दैवभ्रातरः |
यथा बहवो जीवाः सन्ति, वञ्चिताः अभवन्। ||१||विराम||
पक्षिणः मृगाः च माया ओतप्रोताः।
शर्करा मक्षिकाणां कृते घातकं जालम् अस्ति।
अश्वोष्ट्राः मायां लीनाः भवन्ति ।
चतुरशीतिः सिद्धाः चमत्कारिक-आध्यात्मिक-सत्त्वाः मायां क्रीडन्ति। ||२||
षडब्रह्मचारिणः मायायाः दासाः सन्ति।
तथा नव योगस्वामी, सूर्यचन्द्रमा च।
तपः अनुशासनिनः ऋषयः च मायां सुप्ताः |
मृत्युः पञ्च राक्षसाः च मायाम् | ||३||
श्वाः शृगालाश्च माया ओतप्रोताः |
वानरसिंघाः सिंहाः च, २.
बिडालः, मेषः, शृगालः, २.
वृक्षाः मूलानि च मायां रोप्यन्ते। ||४||
देवा अपि माया सिक्ताः, २.
यथा सागराः, आकाशः, पृथिवी च।
कथयति कबीरः यस्य पूरणीयं उदरं भवति सः माया मन्त्राधीनः अस्ति।
मर्त्यः तदा एव मुक्तः भवति यदा सः पवित्रसन्तं मिलति। ||५||५||१३||
यावत् सः क्रन्दति, मम! मदीयः!,
तस्य कश्चन अपि कार्यः सिद्धः न भवति।
यदा तादृशं स्वामित्वं मेट्यते अपहृतं च भवति ।