श्री गुरु ग्रन्थ साहिबः

पुटः - 1160


ਹੈ ਹਜੂਰਿ ਕਤ ਦੂਰਿ ਬਤਾਵਹੁ ॥
है हजूरि कत दूरि बतावहु ॥

ईश्वरः उपस्थितः अस्ति, अत्रैव हस्ते; किमर्थं दूरे इति वदसि?

ਦੁੰਦਰ ਬਾਧਹੁ ਸੁੰਦਰ ਪਾਵਹੁ ॥੧॥ ਰਹਾਉ ॥
दुंदर बाधहु सुंदर पावहु ॥१॥ रहाउ ॥

बद्ध्वा विक्षोभकान् रागान्, सुन्दरं भगवन्तं अन्वेष्यताम्। ||१||विराम||

ਕਾਜੀ ਸੋ ਜੁ ਕਾਇਆ ਬੀਚਾਰੈ ॥
काजी सो जु काइआ बीचारै ॥

स एव काजी, यः मानवशरीरं चिन्तयति,

ਕਾਇਆ ਕੀ ਅਗਨਿ ਬ੍ਰਹਮੁ ਪਰਜਾਰੈ ॥
काइआ की अगनि ब्रहमु परजारै ॥

शरीरस्य च अग्निना, ईश्वरेण प्रकाशितः भवति।

ਸੁਪਨੈ ਬਿੰਦੁ ਨ ਦੇਈ ਝਰਨਾ ॥
सुपनै बिंदु न देई झरना ॥

स्वप्नेऽपि वीर्यं न नष्टं करोति;

ਤਿਸੁ ਕਾਜੀ ਕਉ ਜਰਾ ਨ ਮਰਨਾ ॥੨॥
तिसु काजी कउ जरा न मरना ॥२॥

तादृशस्य काजिस्य कृते जरा मृत्युः वा नास्ति। ||२||

ਸੋ ਸੁਰਤਾਨੁ ਜੁ ਦੁਇ ਸਰ ਤਾਨੈ ॥
सो सुरतानु जु दुइ सर तानै ॥

स एव सुल्तानः राजा च, यः बाणद्वयं विदारयति,

ਬਾਹਰਿ ਜਾਤਾ ਭੀਤਰਿ ਆਨੈ ॥
बाहरि जाता भीतरि आनै ॥

सङ्गृह्णाति तस्य बहिर्मुखे मनसि, २.

ਗਗਨ ਮੰਡਲ ਮਹਿ ਲਸਕਰੁ ਕਰੈ ॥
गगन मंडल महि लसकरु करै ॥

मनसाकाशक्षेत्रे दशमद्वारे स्वसेनां संयोजयति।

ਸੋ ਸੁਰਤਾਨੁ ਛਤ੍ਰੁ ਸਿਰਿ ਧਰੈ ॥੩॥
सो सुरतानु छत्रु सिरि धरै ॥३॥

एतादृशस्य सुल्तानस्य उपरि राजकीयस्य वितानं तरङ्गयति। ||३||

ਜੋਗੀ ਗੋਰਖੁ ਗੋਰਖੁ ਕਰੈ ॥
जोगी गोरखु गोरखु करै ॥

योगी "गोरख, गोरख" इति क्रन्दति।

ਹਿੰਦੂ ਰਾਮ ਨਾਮੁ ਉਚਰੈ ॥
हिंदू राम नामु उचरै ॥

हिन्दुः रामस्य नाम उच्चारयति।

ਮੁਸਲਮਾਨ ਕਾ ਏਕੁ ਖੁਦਾਇ ॥
मुसलमान का एकु खुदाइ ॥

मुस्लिमस्य एकः एव ईश्वरः अस्ति।

ਕਬੀਰ ਕਾ ਸੁਆਮੀ ਰਹਿਆ ਸਮਾਇ ॥੪॥੩॥੧੧॥
कबीर का सुआमी रहिआ समाइ ॥४॥३॥११॥

कबीरस्य प्रभुः स्वामी च सर्वव्यापी अस्ति। ||४||३||११||

ਮਹਲਾ ੫ ॥
महला ५ ॥

पञ्चमः मेहलः १.

ਜੋ ਪਾਥਰ ਕਉ ਕਹਤੇ ਦੇਵ ॥
जो पाथर कउ कहते देव ॥

ये शिलां स्वदेवं वदन्ति

ਤਾ ਕੀ ਬਿਰਥਾ ਹੋਵੈ ਸੇਵ ॥
ता की बिरथा होवै सेव ॥

तेषां सेवा व्यर्था अस्ति।

ਜੋ ਪਾਥਰ ਕੀ ਪਾਂਈ ਪਾਇ ॥
जो पाथर की पांई पाइ ॥

पाषाणदेवस्य पादयोः ये पतन्ति

ਤਿਸ ਕੀ ਘਾਲ ਅਜਾਂਈ ਜਾਇ ॥੧॥
तिस की घाल अजांई जाइ ॥१॥

- तेषां कार्यं व्यर्थं व्यर्थं भवति। ||१||

ਠਾਕੁਰੁ ਹਮਰਾ ਸਦ ਬੋਲੰਤਾ ॥
ठाकुरु हमरा सद बोलंता ॥

मम प्रभुः गुरुः च शाश्वतं वदति।

ਸਰਬ ਜੀਆ ਕਉ ਪ੍ਰਭੁ ਦਾਨੁ ਦੇਤਾ ॥੧॥ ਰਹਾਉ ॥
सरब जीआ कउ प्रभु दानु देता ॥१॥ रहाउ ॥

ईश्वरः सर्वेभ्यः प्राणिभ्यः स्वदानं ददाति। ||१||विराम||

ਅੰਤਰਿ ਦੇਉ ਨ ਜਾਨੈ ਅੰਧੁ ॥
अंतरि देउ न जानै अंधु ॥

ईश्वरः आत्मनः अन्तः अस्ति, किन्तु आध्यात्मिकः अन्धः एतत् न जानाति ।

ਭ੍ਰਮ ਕਾ ਮੋਹਿਆ ਪਾਵੈ ਫੰਧੁ ॥
भ्रम का मोहिआ पावै फंधु ॥

संशयमोहितः पाशं गृह्यते ।

ਨ ਪਾਥਰੁ ਬੋਲੈ ਨਾ ਕਿਛੁ ਦੇਇ ॥
न पाथरु बोलै ना किछु देइ ॥

शिला न वदति; न कस्मैचित् किमपि ददाति।

ਫੋਕਟ ਕਰਮ ਨਿਹਫਲ ਹੈ ਸੇਵ ॥੨॥
फोकट करम निहफल है सेव ॥२॥

एतादृशाः धार्मिकाः संस्काराः निष्प्रयोजनाः; तादृशी सेवा निष्फला भवति। ||२||

ਜੇ ਮਿਰਤਕ ਕਉ ਚੰਦਨੁ ਚੜਾਵੈ ॥
जे मिरतक कउ चंदनु चड़ावै ॥

यदि शवः चन्दनतैलेन अभिषिक्तः ।

ਉਸ ਤੇ ਕਹਹੁ ਕਵਨ ਫਲ ਪਾਵੈ ॥
उस ते कहहु कवन फल पावै ॥

किं हितं करोति ?

ਜੇ ਮਿਰਤਕ ਕਉ ਬਿਸਟਾ ਮਾਹਿ ਰੁਲਾਈ ॥
जे मिरतक कउ बिसटा माहि रुलाई ॥

यदि शवः गोबरेण लुण्ठितः भवति ।

ਤਾਂ ਮਿਰਤਕ ਕਾ ਕਿਆ ਘਟਿ ਜਾਈ ॥੩॥
तां मिरतक का किआ घटि जाई ॥३॥

अस्मात् किं नष्टं भवति ? ||३||

ਕਹਤ ਕਬੀਰ ਹਉ ਕਹਉ ਪੁਕਾਰਿ ॥
कहत कबीर हउ कहउ पुकारि ॥

कबीरः वदति, अहम् एतत् उच्चैः घोषयामि

ਸਮਝਿ ਦੇਖੁ ਸਾਕਤ ਗਾਵਾਰ ॥
समझि देखु साकत गावार ॥

पश्य, अवगच्छतु च, त्वं अज्ञानी, अविश्वासः निन्दकः।

ਦੂਜੈ ਭਾਇ ਬਹੁਤੁ ਘਰ ਗਾਲੇ ॥
दूजै भाइ बहुतु घर गाले ॥

द्वैतप्रेमेण असंख्यगृहाणि नाशितानि।

ਰਾਮ ਭਗਤ ਹੈ ਸਦਾ ਸੁਖਾਲੇ ॥੪॥੪॥੧੨॥
राम भगत है सदा सुखाले ॥४॥४॥१२॥

भगवतः भक्ताः सदा आनन्दे भवन्ति। ||४||४||१२||

ਜਲ ਮਹਿ ਮੀਨ ਮਾਇਆ ਕੇ ਬੇਧੇ ॥
जल महि मीन माइआ के बेधे ॥

जले मत्स्यः मायासक्तः भवति।

ਦੀਪਕ ਪਤੰਗ ਮਾਇਆ ਕੇ ਛੇਦੇ ॥
दीपक पतंग माइआ के छेदे ॥

दीपं परितः प्लवमानः पतङ्गः माया विदारितः भवति।

ਕਾਮ ਮਾਇਆ ਕੁੰਚਰ ਕਉ ਬਿਆਪੈ ॥
काम माइआ कुंचर कउ बिआपै ॥

मायामैथुनकामना गजं पीडयति।

ਭੁਇਅੰਗਮ ਭ੍ਰਿੰਗ ਮਾਇਆ ਮਹਿ ਖਾਪੇ ॥੧॥
भुइअंगम भ्रिंग माइआ महि खापे ॥१॥

सर्पाः भृङ्गाः च मायाद्वारा नश्यन्ति । ||१||

ਮਾਇਆ ਐਸੀ ਮੋਹਨੀ ਭਾਈ ॥
माइआ ऐसी मोहनी भाई ॥

एतादृशाः प्रलोभनानि मायायाः दैवभ्रातरः |

ਜੇਤੇ ਜੀਅ ਤੇਤੇ ਡਹਕਾਈ ॥੧॥ ਰਹਾਉ ॥
जेते जीअ तेते डहकाई ॥१॥ रहाउ ॥

यथा बहवो जीवाः सन्ति, वञ्चिताः अभवन्। ||१||विराम||

ਪੰਖੀ ਮ੍ਰਿਗ ਮਾਇਆ ਮਹਿ ਰਾਤੇ ॥
पंखी म्रिग माइआ महि राते ॥

पक्षिणः मृगाः च माया ओतप्रोताः।

ਸਾਕਰ ਮਾਖੀ ਅਧਿਕ ਸੰਤਾਪੇ ॥
साकर माखी अधिक संतापे ॥

शर्करा मक्षिकाणां कृते घातकं जालम् अस्ति।

ਤੁਰੇ ਉਸਟ ਮਾਇਆ ਮਹਿ ਭੇਲਾ ॥
तुरे उसट माइआ महि भेला ॥

अश्वोष्ट्राः मायां लीनाः भवन्ति ।

ਸਿਧ ਚਉਰਾਸੀਹ ਮਾਇਆ ਮਹਿ ਖੇਲਾ ॥੨॥
सिध चउरासीह माइआ महि खेला ॥२॥

चतुरशीतिः सिद्धाः चमत्कारिक-आध्यात्मिक-सत्त्वाः मायां क्रीडन्ति। ||२||

ਛਿਅ ਜਤੀ ਮਾਇਆ ਕੇ ਬੰਦਾ ॥
छिअ जती माइआ के बंदा ॥

षडब्रह्मचारिणः मायायाः दासाः सन्ति।

ਨਵੈ ਨਾਥ ਸੂਰਜ ਅਰੁ ਚੰਦਾ ॥
नवै नाथ सूरज अरु चंदा ॥

तथा नव योगस्वामी, सूर्यचन्द्रमा च।

ਤਪੇ ਰਖੀਸਰ ਮਾਇਆ ਮਹਿ ਸੂਤਾ ॥
तपे रखीसर माइआ महि सूता ॥

तपः अनुशासनिनः ऋषयः च मायां सुप्ताः |

ਮਾਇਆ ਮਹਿ ਕਾਲੁ ਅਰੁ ਪੰਚ ਦੂਤਾ ॥੩॥
माइआ महि कालु अरु पंच दूता ॥३॥

मृत्युः पञ्च राक्षसाः च मायाम् | ||३||

ਸੁਆਨ ਸਿਆਲ ਮਾਇਆ ਮਹਿ ਰਾਤਾ ॥
सुआन सिआल माइआ महि राता ॥

श्वाः शृगालाश्च माया ओतप्रोताः |

ਬੰਤਰ ਚੀਤੇ ਅਰੁ ਸਿੰਘਾਤਾ ॥
बंतर चीते अरु सिंघाता ॥

वानरसिंघाः सिंहाः च, २.

ਮਾਂਜਾਰ ਗਾਡਰ ਅਰੁ ਲੂਬਰਾ ॥
मांजार गाडर अरु लूबरा ॥

बिडालः, मेषः, शृगालः, २.

ਬਿਰਖ ਮੂਲ ਮਾਇਆ ਮਹਿ ਪਰਾ ॥੪॥
बिरख मूल माइआ महि परा ॥४॥

वृक्षाः मूलानि च मायां रोप्यन्ते। ||४||

ਮਾਇਆ ਅੰਤਰਿ ਭੀਨੇ ਦੇਵ ॥
माइआ अंतरि भीने देव ॥

देवा अपि माया सिक्ताः, २.

ਸਾਗਰ ਇੰਦ੍ਰਾ ਅਰੁ ਧਰਤੇਵ ॥
सागर इंद्रा अरु धरतेव ॥

यथा सागराः, आकाशः, पृथिवी च।

ਕਹਿ ਕਬੀਰ ਜਿਸੁ ਉਦਰੁ ਤਿਸੁ ਮਾਇਆ ॥
कहि कबीर जिसु उदरु तिसु माइआ ॥

कथयति कबीरः यस्य पूरणीयं उदरं भवति सः माया मन्त्राधीनः अस्ति।

ਤਬ ਛੂਟੇ ਜਬ ਸਾਧੂ ਪਾਇਆ ॥੫॥੫॥੧੩॥
तब छूटे जब साधू पाइआ ॥५॥५॥१३॥

मर्त्यः तदा एव मुक्तः भवति यदा सः पवित्रसन्तं मिलति। ||५||५||१३||

ਜਬ ਲਗੁ ਮੇਰੀ ਮੇਰੀ ਕਰੈ ॥
जब लगु मेरी मेरी करै ॥

यावत् सः क्रन्दति, मम! मदीयः!,

ਤਬ ਲਗੁ ਕਾਜੁ ਏਕੁ ਨਹੀ ਸਰੈ ॥
तब लगु काजु एकु नही सरै ॥

तस्य कश्चन अपि कार्यः सिद्धः न भवति।

ਜਬ ਮੇਰੀ ਮੇਰੀ ਮਿਟਿ ਜਾਇ ॥
जब मेरी मेरी मिटि जाइ ॥

यदा तादृशं स्वामित्वं मेट्यते अपहृतं च भवति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430