श्री गुरु ग्रन्थ साहिबः

पुटः - 742


ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਦਰਸਨੁ ਦੇਖਿ ਜੀਵਾ ਗੁਰ ਤੇਰਾ ॥
दरसनु देखि जीवा गुर तेरा ॥

तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा जीवामि।

ਪੂਰਨ ਕਰਮੁ ਹੋਇ ਪ੍ਰਭ ਮੇਰਾ ॥੧॥
पूरन करमु होइ प्रभ मेरा ॥१॥

सिद्धं मे कर्म देव। ||१||

ਇਹ ਬੇਨੰਤੀ ਸੁਣਿ ਪ੍ਰਭ ਮੇਰੇ ॥
इह बेनंती सुणि प्रभ मेरे ॥

कृपया, शृणु, एतां प्रार्थनां मम देव।

ਦੇਹਿ ਨਾਮੁ ਕਰਿ ਅਪਣੇ ਚੇਰੇ ॥੧॥ ਰਹਾਉ ॥
देहि नामु करि अपणे चेरे ॥१॥ रहाउ ॥

नाम्ना माम् आशीषय त्वं चायला शिष्यं कुरु । ||१||विराम||

ਅਪਣੀ ਸਰਣਿ ਰਾਖੁ ਪ੍ਰਭ ਦਾਤੇ ॥
अपणी सरणि राखु प्रभ दाते ॥

रक्षे मां देव महादाता ।

ਗੁਰਪ੍ਰਸਾਦਿ ਕਿਨੈ ਵਿਰਲੈ ਜਾਤੇ ॥੨॥
गुरप्रसादि किनै विरलै जाते ॥२॥

गुरुप्रसादेन कतिचन जनाः एतत् अवगच्छन्ति। ||२||

ਸੁਨਹੁ ਬਿਨਉ ਪ੍ਰਭ ਮੇਰੇ ਮੀਤਾ ॥
सुनहु बिनउ प्रभ मेरे मीता ॥

मम प्रार्थनां शृणु देव सखि |

ਚਰਣ ਕਮਲ ਵਸਹਿ ਮੇਰੈ ਚੀਤਾ ॥੩॥
चरण कमल वसहि मेरै चीता ॥३॥

मम चैतन्यस्य अन्तः स्थातु पादकमलम् । ||३||

ਨਾਨਕੁ ਏਕ ਕਰੈ ਅਰਦਾਸਿ ॥
नानकु एक करै अरदासि ॥

नानकः एकं प्रार्थनां करोति- १.

ਵਿਸਰੁ ਨਾਹੀ ਪੂਰਨ ਗੁਣਤਾਸਿ ॥੪॥੧੮॥੨੪॥
विसरु नाही पूरन गुणतासि ॥४॥१८॥२४॥

न विस्मरामि त्वां सम्यक् गुणनिधि | ||४||१८||२४||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਮੀਤੁ ਸਾਜਨੁ ਸੁਤ ਬੰਧਪ ਭਾਈ ॥
मीतु साजनु सुत बंधप भाई ॥

सः मम मित्रं, सहचरः, बालकः, बन्धुः, भ्राता च अस्ति।

ਜਤ ਕਤ ਪੇਖਉ ਹਰਿ ਸੰਗਿ ਸਹਾਈ ॥੧॥
जत कत पेखउ हरि संगि सहाई ॥१॥

यत्र पश्यामि भगवन्तं मम सहचरं सहायकं च पश्यामि । ||१||

ਜਤਿ ਮੇਰੀ ਪਤਿ ਮੇਰੀ ਧਨੁ ਹਰਿ ਨਾਮੁ ॥
जति मेरी पति मेरी धनु हरि नामु ॥

भगवतः नाम मम सामाजिकस्थितिः, मम मानः, धनं च।

ਸੂਖ ਸਹਜ ਆਨੰਦ ਬਿਸਰਾਮ ॥੧॥ ਰਹਾਉ ॥
सूख सहज आनंद बिसराम ॥१॥ रहाउ ॥

सः मम प्रीतिः, शान्तिः, आनन्दः, शान्तिः च अस्ति। ||१||विराम||

ਪਾਰਬ੍ਰਹਮੁ ਜਪਿ ਪਹਿਰਿ ਸਨਾਹ ॥
पारब्रहमु जपि पहिरि सनाह ॥

ध्यानकवचं बद्धं मया परमेश्वरम्।

ਕੋਟਿ ਆਵਧ ਤਿਸੁ ਬੇਧਤ ਨਾਹਿ ॥੨॥
कोटि आवध तिसु बेधत नाहि ॥२॥

कोटिशस्त्रैरपि न वेधितुं शक्यते । ||२||

ਹਰਿ ਚਰਨ ਸਰਣ ਗੜ ਕੋਟ ਹਮਾਰੈ ॥
हरि चरन सरण गड़ कोट हमारै ॥

भगवतः चरणाभयारण्यं मम दुर्गं युद्धं च।

ਕਾਲੁ ਕੰਟਕੁ ਜਮੁ ਤਿਸੁ ਨ ਬਿਦਾਰੈ ॥੩॥
कालु कंटकु जमु तिसु न बिदारै ॥३॥

मृत्युदूतः पीडकः तं न ध्वंसयितुं शक्नोति। ||३||

ਨਾਨਕ ਦਾਸ ਸਦਾ ਬਲਿਹਾਰੀ ॥
नानक दास सदा बलिहारी ॥

दास नानकः सदा यज्ञः

ਸੇਵਕ ਸੰਤ ਰਾਜਾ ਰਾਮ ਮੁਰਾਰੀ ॥੪॥੧੯॥੨੫॥
सेवक संत राजा राम मुरारी ॥४॥१९॥२५॥

अहङ्कारनाशकस्य सार्वभौमस्य निःस्वार्थसेवकानां सन्तानाञ्च। ||४||१९||२५||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਗੁਣ ਗੋਪਾਲ ਪ੍ਰਭ ਕੇ ਨਿਤ ਗਾਹਾ ॥
गुण गोपाल प्रभ के नित गाहा ॥

यत्र नित्यं जगत्पतेः ईश्वरस्य महिमा स्तुतिः गाय्यते।

ਅਨਦ ਬਿਨੋਦ ਮੰਗਲ ਸੁਖ ਤਾਹਾ ॥੧॥
अनद बिनोद मंगल सुख ताहा ॥१॥

आनन्दः आनन्दः सुखं शान्तिः च अस्ति। ||१||

ਚਲੁ ਸਖੀਏ ਪ੍ਰਭੁ ਰਾਵਣ ਜਾਹਾ ॥
चलु सखीए प्रभु रावण जाहा ॥

आगच्छन्तु हे मम सहचराः - गच्छामः ईश्वरं रमयामः।

ਸਾਧ ਜਨਾ ਕੀ ਚਰਣੀ ਪਾਹਾ ॥੧॥ ਰਹਾਉ ॥
साध जना की चरणी पाहा ॥१॥ रहाउ ॥

पवित्राणां विनयानां पादयोः पतामः। ||१||विराम||

ਕਰਿ ਬੇਨਤੀ ਜਨ ਧੂਰਿ ਬਾਛਾਹਾ ॥
करि बेनती जन धूरि बाछाहा ॥

प्रार्थयामि विनयानां पादौ रजः |

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਲਾਹਾਂ ॥੨॥
जनम जनम के किलविख लाहां ॥२॥

असंख्यावताराणाम् पापान् प्रक्षालयिष्यति। ||२||

ਮਨੁ ਤਨੁ ਪ੍ਰਾਣ ਜੀਉ ਅਰਪਾਹਾ ॥
मनु तनु प्राण जीउ अरपाहा ॥

अहं स्वस्य मनः, शरीरं, जीवनस्य, आत्मानं च ईश्वरं समर्पयामि।

ਹਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਮਾਨੁ ਮੋਹੁ ਕਟਾਹਾਂ ॥੩॥
हरि सिमरि सिमरि मानु मोहु कटाहां ॥३॥

ध्याने भगवन्तं स्मरन् अहं अभिमानं भावात्मकं आसक्तिं च निर्मूलितवान्। ||३||

ਦੀਨ ਦਇਆਲ ਕਰਹੁ ਉਤਸਾਹਾ ॥
दीन दइआल करहु उतसाहा ॥

श्रद्धां विश्वासं च देहि मे भगवन् नम्रकृपा ।

ਨਾਨਕ ਦਾਸ ਹਰਿ ਸਰਣਿ ਸਮਾਹਾ ॥੪॥੨੦॥੨੬॥
नानक दास हरि सरणि समाहा ॥४॥२०॥२६॥

यथा दास नानकः तव अभयारण्ये लीनः तिष्ठेत्। ||४||२०||२६||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਬੈਕੁੰਠ ਨਗਰੁ ਜਹਾ ਸੰਤ ਵਾਸਾ ॥
बैकुंठ नगरु जहा संत वासा ॥

स्वर्गपुरं यत्र सन्ताः निवसन्ति।

ਪ੍ਰਭ ਚਰਣ ਕਮਲ ਰਿਦ ਮਾਹਿ ਨਿਵਾਸਾ ॥੧॥
प्रभ चरण कमल रिद माहि निवासा ॥१॥

ईश्वरस्य चरणकमलं हृदये निषेधयन्ति। ||१||

ਸੁਣਿ ਮਨ ਤਨ ਤੁਝੁ ਸੁਖੁ ਦਿਖਲਾਵਉ ॥
सुणि मन तन तुझु सुखु दिखलावउ ॥

शृणु मनः शरीरं शान्तिमार्गं दर्शयामि ।

ਹਰਿ ਅਨਿਕ ਬਿੰਜਨ ਤੁਝੁ ਭੋਗ ਭੁੰਚਾਵਉ ॥੧॥ ਰਹਾਉ ॥
हरि अनिक बिंजन तुझु भोग भुंचावउ ॥१॥ रहाउ ॥

येन भगवतः विविधानि स्वादिष्टानि खादित्वा भोक्तुं शक्नुवन्ति||१||विरामः||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਭੁੰਚੁ ਮਨ ਮਾਹੀ ॥
अंम्रित नामु भुंचु मन माही ॥

नाम भगवतः नाम अम्ब्रोसियल अमृतं मनसः अन्तः स्वादु कुरुत।

ਅਚਰਜ ਸਾਦ ਤਾ ਕੇ ਬਰਨੇ ਨ ਜਾਹੀ ॥੨॥
अचरज साद ता के बरने न जाही ॥२॥

अस्य रसः अद्भुतः - न वर्णयितुं शक्यते। ||२||

ਲੋਭੁ ਮੂਆ ਤ੍ਰਿਸਨਾ ਬੁਝਿ ਥਾਕੀ ॥
लोभु मूआ त्रिसना बुझि थाकी ॥

ते लोभः म्रियते, तव तृष्णा च शाम्यति।

ਪਾਰਬ੍ਰਹਮ ਕੀ ਸਰਣਿ ਜਨ ਤਾਕੀ ॥੩॥
पारब्रहम की सरणि जन ताकी ॥३॥

विनम्राः परमेश्वरस्य अभयारण्यम् अन्विषन्ति। ||३||

ਜਨਮ ਜਨਮ ਕੇ ਭੈ ਮੋਹ ਨਿਵਾਰੇ ॥
जनम जनम के भै मोह निवारे ॥

असंख्यावताराणां भयान् आसक्तिं च हरति भगवान्।

ਨਾਨਕ ਦਾਸ ਪ੍ਰਭ ਕਿਰਪਾ ਧਾਰੇ ॥੪॥੨੧॥੨੭॥
नानक दास प्रभ किरपा धारे ॥४॥२१॥२७॥

ईश्वरः दास नानकस्य उपरि स्वस्य दयां अनुग्रहं च वर्षितवान्। ||४||२१||२७||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਅਨਿਕ ਬੀਂਗ ਦਾਸ ਕੇ ਪਰਹਰਿਆ ॥
अनिक बींग दास के परहरिआ ॥

ईश्वरः स्वस्य दासानाम् अनेकान् दोषान् आच्छादयति।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਅਪਨਾ ਕਰਿਆ ॥੧॥
करि किरपा प्रभि अपना करिआ ॥१॥

दयां दत्त्वा ईश्वरः तान् स्वस्य करोति। ||१||

ਤੁਮਹਿ ਛਡਾਇ ਲੀਓ ਜਨੁ ਅਪਨਾ ॥
तुमहि छडाइ लीओ जनु अपना ॥

त्वं विनयशीलं सेवकं मोचयसि, २.

ਉਰਝਿ ਪਰਿਓ ਜਾਲੁ ਜਗੁ ਸੁਪਨਾ ॥੧॥ ਰਹਾਉ ॥
उरझि परिओ जालु जगु सुपना ॥१॥ रहाउ ॥

स्वप्नमात्रं च जगतः पाशात् उद्धारयतु। ||१||विराम||

ਪਰਬਤ ਦੋਖ ਮਹਾ ਬਿਕਰਾਲਾ ॥
परबत दोख महा बिकराला ॥

पापस्य भ्रष्टाचारस्य च विशालाः पर्वताः अपि

ਖਿਨ ਮਹਿ ਦੂਰਿ ਕੀਏ ਦਇਆਲਾ ॥੨॥
खिन महि दूरि कीए दइआला ॥२॥

दयालुना भगवता क्षणमात्रेण निष्कासिताः भवन्ति। ||२||

ਸੋਗ ਰੋਗ ਬਿਪਤਿ ਅਤਿ ਭਾਰੀ ॥
सोग रोग बिपति अति भारी ॥

शोक रोगं च घोराणि विपत्तयः |

ਦੂਰਿ ਭਈ ਜਪਿ ਨਾਮੁ ਮੁਰਾਰੀ ॥੩॥
दूरि भई जपि नामु मुरारी ॥३॥

नाम भगवतः नाम ध्यात्वा दूरीकृताः भवन्ति। ||३||

ਦ੍ਰਿਸਟਿ ਧਾਰਿ ਲੀਨੋ ਲੜਿ ਲਾਇ ॥
द्रिसटि धारि लीनो लड़ि लाइ ॥

प्रसादकटाक्षं दत्त्वा अस्मान् स्ववस्त्रस्य पार्श्वभागे संलग्नं करोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430