सूही, पञ्चम मेहलः : १.
तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा जीवामि।
सिद्धं मे कर्म देव। ||१||
कृपया, शृणु, एतां प्रार्थनां मम देव।
नाम्ना माम् आशीषय त्वं चायला शिष्यं कुरु । ||१||विराम||
रक्षे मां देव महादाता ।
गुरुप्रसादेन कतिचन जनाः एतत् अवगच्छन्ति। ||२||
मम प्रार्थनां शृणु देव सखि |
मम चैतन्यस्य अन्तः स्थातु पादकमलम् । ||३||
नानकः एकं प्रार्थनां करोति- १.
न विस्मरामि त्वां सम्यक् गुणनिधि | ||४||१८||२४||
सूही, पञ्चम मेहलः : १.
सः मम मित्रं, सहचरः, बालकः, बन्धुः, भ्राता च अस्ति।
यत्र पश्यामि भगवन्तं मम सहचरं सहायकं च पश्यामि । ||१||
भगवतः नाम मम सामाजिकस्थितिः, मम मानः, धनं च।
सः मम प्रीतिः, शान्तिः, आनन्दः, शान्तिः च अस्ति। ||१||विराम||
ध्यानकवचं बद्धं मया परमेश्वरम्।
कोटिशस्त्रैरपि न वेधितुं शक्यते । ||२||
भगवतः चरणाभयारण्यं मम दुर्गं युद्धं च।
मृत्युदूतः पीडकः तं न ध्वंसयितुं शक्नोति। ||३||
दास नानकः सदा यज्ञः
अहङ्कारनाशकस्य सार्वभौमस्य निःस्वार्थसेवकानां सन्तानाञ्च। ||४||१९||२५||
सूही, पञ्चम मेहलः : १.
यत्र नित्यं जगत्पतेः ईश्वरस्य महिमा स्तुतिः गाय्यते।
आनन्दः आनन्दः सुखं शान्तिः च अस्ति। ||१||
आगच्छन्तु हे मम सहचराः - गच्छामः ईश्वरं रमयामः।
पवित्राणां विनयानां पादयोः पतामः। ||१||विराम||
प्रार्थयामि विनयानां पादौ रजः |
असंख्यावताराणाम् पापान् प्रक्षालयिष्यति। ||२||
अहं स्वस्य मनः, शरीरं, जीवनस्य, आत्मानं च ईश्वरं समर्पयामि।
ध्याने भगवन्तं स्मरन् अहं अभिमानं भावात्मकं आसक्तिं च निर्मूलितवान्। ||३||
श्रद्धां विश्वासं च देहि मे भगवन् नम्रकृपा ।
यथा दास नानकः तव अभयारण्ये लीनः तिष्ठेत्। ||४||२०||२६||
सूही, पञ्चम मेहलः : १.
स्वर्गपुरं यत्र सन्ताः निवसन्ति।
ईश्वरस्य चरणकमलं हृदये निषेधयन्ति। ||१||
शृणु मनः शरीरं शान्तिमार्गं दर्शयामि ।
येन भगवतः विविधानि स्वादिष्टानि खादित्वा भोक्तुं शक्नुवन्ति||१||विरामः||
नाम भगवतः नाम अम्ब्रोसियल अमृतं मनसः अन्तः स्वादु कुरुत।
अस्य रसः अद्भुतः - न वर्णयितुं शक्यते। ||२||
ते लोभः म्रियते, तव तृष्णा च शाम्यति।
विनम्राः परमेश्वरस्य अभयारण्यम् अन्विषन्ति। ||३||
असंख्यावताराणां भयान् आसक्तिं च हरति भगवान्।
ईश्वरः दास नानकस्य उपरि स्वस्य दयां अनुग्रहं च वर्षितवान्। ||४||२१||२७||
सूही, पञ्चम मेहलः : १.
ईश्वरः स्वस्य दासानाम् अनेकान् दोषान् आच्छादयति।
दयां दत्त्वा ईश्वरः तान् स्वस्य करोति। ||१||
त्वं विनयशीलं सेवकं मोचयसि, २.
स्वप्नमात्रं च जगतः पाशात् उद्धारयतु। ||१||विराम||
पापस्य भ्रष्टाचारस्य च विशालाः पर्वताः अपि
दयालुना भगवता क्षणमात्रेण निष्कासिताः भवन्ति। ||२||
शोक रोगं च घोराणि विपत्तयः |
नाम भगवतः नाम ध्यात्वा दूरीकृताः भवन्ति। ||३||
प्रसादकटाक्षं दत्त्वा अस्मान् स्ववस्त्रस्य पार्श्वभागे संलग्नं करोति।