निन्दकः यत् वदति तत् कोऽपि न विश्वसति।
निन्दकः अनृतं वदति, पश्चात् पश्चात्तापं कृत्वा पश्चात्तापं करोति।
सः हस्तान् संपीडयति, शिरः च भूमौ प्रहरति।
भगवान् निन्दकं न क्षमति। ||२||
भगवतः दासः कस्यचित् रोगी न कामयति।
निन्दकः दुःखं प्राप्नोति, शूलेन विदारितः इव।
क्रेन इव सः पंखान् प्रसारयति, हंस इव दृश्यते इति।
यदा मुखेन वदति तदा सः उदघाटितः निष्कासितः भवति। ||३||
प्रजापतिः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।
यं भगवान् स्वकीयं करोति स स्थिरः स्थिरश्च भवति ।
भगवतः दासः भगवतः प्राङ्गणे सत्यः अस्ति।
सेवकः नानकः वदति, यथार्थस्य सारं चिन्तयित्वा। ||४||४१||५४||
भैरव, पंचम मेहल: १.
अञ्जलिं संपीड्य एतां प्रार्थनां समर्पयामि ।
मम आत्मा शरीरं धनं च तस्य सम्पत्तिः ।
स एव प्रजापतिः मम प्रभुः स्वामी च।
कोटिकोटिवारं, अहं तस्य बलिदानः अस्मि। ||१||
पवित्रस्य पादस्य रजः शुद्धिम् आनयति।
ध्याने ईश्वरस्य स्मरणं कृत्वा मनसः भ्रष्टता निर्मूलति, असंख्यावतारानाम् मलिनता च प्रक्षाल्यते। ||१||विराम||
तस्य गृहे सर्वे निधयः सन्ति।
तस्य सेवां कुर्वन् मर्त्यः मानं लभते।
सः मनसः कामानां पूरकः अस्ति।
आत्मनः आश्रयः स भक्तानां जीवनस्य प्राणः। ||२||
तस्य प्रकाशः प्रत्येकं हृदये प्रकाशते।
देवं गुणनिधिं जपन्तः ध्यायन्तः च तस्य भक्ताः जीवन्ति।
तस्य सेवा न वृथा गच्छति।
मनसः शरीरस्य अन्तः गहने एकेश्वरं ध्याय । ||३||
गुरुशिक्षां अनुसृत्य करुणा सन्तोषः च लभ्यते।
अयं नाम निधिः भगवतः नाम, अमलः विषयः अस्ति।
प्रसादं प्रयच्छ प्रभो मां वस्त्रपरिधिं प्रलपय ।
नानकः भगवतः चरणकमलेषु सततं ध्यायति। ||४||४२||५५||
भैरव, पंचम मेहल: १.
सत्यगुरुः मम प्रार्थनां श्रुतवान्।
मम सर्वे कार्याणि निराकृतानि सन्ति।
मनसः शरीरस्य च गहने अहं ईश्वरं ध्यायामि।
सिद्धगुरुः मम सर्वाणि भयानि दूरीकृतवान्। ||१||
सर्वशक्तिमान् दिव्यगुरुः सर्वेभ्यः परः |
तस्य सेवां कुर्वन् अहं सर्वाणि आरामानि प्राप्नोमि। ||विरामः||
सर्वं तेन एव क्रियते।
तस्य शाश्वतं नियमं कोऽपि मेटयितुं न शक्नोति।
परमेश्वरः परमेश्वरः अतुलः सुन्दरः अस्ति।
गुरुः सिद्धिप्रतिमा भगवतः मूर्तरूपः। ||२||
तस्य अन्तः गभीरं भगवतः नाम तिष्ठति।
यत्र यत्र पश्यति तत्र तत्र ईश्वरस्य प्रज्ञां पश्यति।
तस्य मनः सर्वथा प्रबुद्धं प्रकाशितं च अस्ति।
तदन्तर्गतं भगवान् ईश्वरः तिष्ठति । ||३||
तं गुरुं सदा नमामि विनयेन |
अहं तस्य गुरुस्य नित्यं यज्ञः अस्मि।
गुरोः पादौ प्रक्षाल्य, अस्मिन् जले पिबामि।
जपन् ध्यायन् सदा गुरुनानकं जीवामि। ||४||४३||५६||