श्री गुरु ग्रन्थ साहिबः

पुटः - 1048


ਘਟਿ ਘਟਿ ਵਸਿ ਰਹਿਆ ਜਗਜੀਵਨੁ ਦਾਤਾ ॥
घटि घटि वसि रहिआ जगजीवनु दाता ॥

सः प्रत्येकं हृदये निवसति, महान् दाता, जगतः जीवनम्।

ਇਕ ਥੈ ਗੁਪਤੁ ਪਰਗਟੁ ਹੈ ਆਪੇ ਗੁਰਮੁਖਿ ਭ੍ਰਮੁ ਭਉ ਜਾਈ ਹੇ ॥੧੫॥
इक थै गुपतु परगटु है आपे गुरमुखि भ्रमु भउ जाई हे ॥१५॥

तस्मिन् एव काले सः गुप्तः प्रकाशितः च भवति । गुरमुखस्य कृते संशयः भयं च निवर्तते। ||१५||

ਗੁਰਮੁਖਿ ਹਰਿ ਜੀਉ ਏਕੋ ਜਾਤਾ ॥
गुरमुखि हरि जीउ एको जाता ॥

गुरमुखः जानाति एकं प्रियं प्रभुम्।

ਅੰਤਰਿ ਨਾਮੁ ਸਬਦਿ ਪਛਾਤਾ ॥
अंतरि नामु सबदि पछाता ॥

तस्य अन्तःकरणस्य नाभिकस्य अन्तः गभीरं नाम, भगवतः नाम अस्ति; सः शब्दस्य वचनं साक्षात्करोति।

ਜਿਸੁ ਤੂ ਦੇਹਿ ਸੋਈ ਜਨੁ ਪਾਏ ਨਾਨਕ ਨਾਮਿ ਵਡਾਈ ਹੇ ॥੧੬॥੪॥
जिसु तू देहि सोई जनु पाए नानक नामि वडाई हे ॥१६॥४॥

स एव गृह्णाति यस्मै त्वं ददासि। हे नानक, नाम गौरवपूर्णं माहात्म्यम्। ||१६||४||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਸਚੁ ਸਾਲਾਹੀ ਗਹਿਰ ਗੰਭੀਰੈ ॥
सचु सालाही गहिर गंभीरै ॥

सत्यं गहनं अगाधं च भगवन्तं स्तुवामि।

ਸਭੁ ਜਗੁ ਹੈ ਤਿਸ ਹੀ ਕੈ ਚੀਰੈ ॥
सभु जगु है तिस ही कै चीरै ॥

सर्वं जगत् तस्य सामर्थ्ये अस्ति।

ਸਭਿ ਘਟ ਭੋਗਵੈ ਸਦਾ ਦਿਨੁ ਰਾਤੀ ਆਪੇ ਸੂਖ ਨਿਵਾਸੀ ਹੇ ॥੧॥
सभि घट भोगवै सदा दिनु राती आपे सूख निवासी हे ॥१॥

सः सर्वहृदयान् सदा अहोरात्रं भुङ्क्ते; स्वयं शान्तिं वसति। ||१||

ਸਚਾ ਸਾਹਿਬੁ ਸਚੀ ਨਾਈ ॥
सचा साहिबु सची नाई ॥

सत्यं भगवतः गुरुश्च सत्यं तस्य नाम।

ਗੁਰਪਰਸਾਦੀ ਮੰਨਿ ਵਸਾਈ ॥
गुरपरसादी मंनि वसाई ॥

गुरुप्रसादेन तं मनसि निक्षिपामि।

ਆਪੇ ਆਇ ਵਸਿਆ ਘਟ ਅੰਤਰਿ ਤੂਟੀ ਜਮ ਕੀ ਫਾਸੀ ਹੇ ॥੨॥
आपे आइ वसिआ घट अंतरि तूटी जम की फासी हे ॥२॥

सः एव मम हृदयस्य नाभिकस्य अन्तः गभीरं निवासं कर्तुं आगतः; मृत्युपाशः खण्डितः अस्ति। ||२||

ਕਿਸੁ ਸੇਵੀ ਤੈ ਕਿਸੁ ਸਾਲਾਹੀ ॥
किसु सेवी तै किसु सालाही ॥

कस्य सेवेयं कस्य च स्तुवेयम् ।

ਸਤਿਗੁਰੁ ਸੇਵੀ ਸਬਦਿ ਸਾਲਾਹੀ ॥
सतिगुरु सेवी सबदि सालाही ॥

सत्यगुरुं सेवयामि, शब्दवचनं च स्तुवामि।

ਸਚੈ ਸਬਦਿ ਸਦਾ ਮਤਿ ਊਤਮ ਅੰਤਰਿ ਕਮਲੁ ਪ੍ਰਗਾਸੀ ਹੇ ॥੩॥
सचै सबदि सदा मति ऊतम अंतरि कमलु प्रगासी हे ॥३॥

सत्यशाबादद्वारा बुद्धिः सदा उन्नता कुलीनता च भवति, अन्तः गभीरं पद्मं च प्रफुल्लितं भवति। ||३||

ਦੇਹੀ ਕਾਚੀ ਕਾਗਦ ਮਿਕਦਾਰਾ ॥
देही काची कागद मिकदारा ॥

शरीरं दुर्बलं नाश्यं च कागदवत्।

ਬੂੰਦ ਪਵੈ ਬਿਨਸੈ ਢਹਤ ਨ ਲਾਗੈ ਬਾਰਾ ॥
बूंद पवै बिनसै ढहत न लागै बारा ॥

जलबिन्दुः पतति क्षणात् क्षीणः प्रलीयते च ।

ਕੰਚਨ ਕਾਇਆ ਗੁਰਮੁਖਿ ਬੂਝੈ ਜਿਸੁ ਅੰਤਰਿ ਨਾਮੁ ਨਿਵਾਸੀ ਹੇ ॥੪॥
कंचन काइआ गुरमुखि बूझै जिसु अंतरि नामु निवासी हे ॥४॥

गुरमुखस्य तु शरीरं यो अवगच्छति, सुवर्णमिव; नाम भगवतः नाम गहने निवसति। ||४||

ਸਚਾ ਚਉਕਾ ਸੁਰਤਿ ਕੀ ਕਾਰਾ ॥
सचा चउका सुरति की कारा ॥

शुद्धा सा पाकशाला, या आध्यात्मिकजागरूकतया परिवृता।

ਹਰਿ ਨਾਮੁ ਭੋਜਨੁ ਸਚੁ ਆਧਾਰਾ ॥
हरि नामु भोजनु सचु आधारा ॥

भगवतः नाम मम भोजनं सत्यं मम आश्रयः।

ਸਦਾ ਤ੍ਰਿਪਤਿ ਪਵਿਤ੍ਰੁ ਹੈ ਪਾਵਨੁ ਜਿਤੁ ਘਟਿ ਹਰਿ ਨਾਮੁ ਨਿਵਾਸੀ ਹੇ ॥੫॥
सदा त्रिपति पवित्रु है पावनु जितु घटि हरि नामु निवासी हे ॥५॥

सदा तृप्तः, पवित्रः, शुद्धः च सः व्यक्तिः यस्य हृदयस्य अन्तः भगवतः नाम तिष्ठति। ||५||

ਹਉ ਤਿਨ ਬਲਿਹਾਰੀ ਜੋ ਸਾਚੈ ਲਾਗੇ ॥
हउ तिन बलिहारी जो साचै लागे ॥

सत्यसक्तानाम् अहं यज्ञः अस्मि।

ਹਰਿ ਗੁਣ ਗਾਵਹਿ ਅਨਦਿਨੁ ਜਾਗੇ ॥
हरि गुण गावहि अनदिनु जागे ॥

ते भगवतः महिमा स्तुतिं गायन्ति, रात्रौ दिवा जागृताः जागरूकाः च तिष्ठन्ति।

ਸਾਚਾ ਸੂਖੁ ਸਦਾ ਤਿਨ ਅੰਤਰਿ ਰਸਨਾ ਹਰਿ ਰਸਿ ਰਾਸੀ ਹੇ ॥੬॥
साचा सूखु सदा तिन अंतरि रसना हरि रसि रासी हे ॥६॥

सच्चा शान्तिः तान् सदा पूरयति, तेषां जिह्वा भगवतः उदात्ततत्त्वस्य आस्वादनं कुर्वन्ति। ||६||

ਹਰਿ ਨਾਮੁ ਚੇਤਾ ਅਵਰੁ ਨ ਪੂਜਾ ॥
हरि नामु चेता अवरु न पूजा ॥

अहं भगवतः नाम स्मरामि, अन्यत् सर्वथा न।

ਏਕੋ ਸੇਵੀ ਅਵਰੁ ਨ ਦੂਜਾ ॥
एको सेवी अवरु न दूजा ॥

अहं भगवन्तं सेवयामि, नान्यं सर्वथा।

ਪੂਰੈ ਗੁਰਿ ਸਭੁ ਸਚੁ ਦਿਖਾਇਆ ਸਚੈ ਨਾਮਿ ਨਿਵਾਸੀ ਹੇ ॥੭॥
पूरै गुरि सभु सचु दिखाइआ सचै नामि निवासी हे ॥७॥

सिद्धगुरुः मम समक्षं सर्वं सत्यं प्रकाशितवान्; अहं सत्यनाम्नि निवसति। ||७||

ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਜੋਨੀ ਫਿਰਿ ਫਿਰਿ ਆਇਆ ॥
भ्रमि भ्रमि जोनी फिरि फिरि आइआ ॥

भ्रमन् पुनर्जन्मभ्रमन् पुनः पुनः संसारे आगच्छति।

ਆਪਿ ਭੂਲਾ ਜਾ ਖਸਮਿ ਭੁਲਾਇਆ ॥
आपि भूला जा खसमि भुलाइआ ॥

मोहितः भ्रान्ता च, यदा भगवता गुरुः च तं भ्रमयति।

ਹਰਿ ਜੀਉ ਮਿਲੈ ਤਾ ਗੁਰਮੁਖਿ ਬੂਝੈ ਚੀਨੈ ਸਬਦੁ ਅਬਿਨਾਸੀ ਹੇ ॥੮॥
हरि जीउ मिलै ता गुरमुखि बूझै चीनै सबदु अबिनासी हे ॥८॥

सः प्रियेश्वरेण सह मिलति, यदा गुरमुखत्वेन सः अवगच्छति; सः अमरस्य शाश्वतस्य भगवतः ईश्वरस्य वचनं शब्दं स्मरति। ||८||

ਕਾਮਿ ਕ੍ਰੋਧਿ ਭਰੇ ਹਮ ਅਪਰਾਧੀ ॥
कामि क्रोधि भरे हम अपराधी ॥

अहं पापः मैथुनकामक्रोधप्रवाहितः।

ਕਿਆ ਮੁਹੁ ਲੈ ਬੋਲਹ ਨਾ ਹਮ ਗੁਣ ਨ ਸੇਵਾ ਸਾਧੀ ॥
किआ मुहु लै बोलह ना हम गुण न सेवा साधी ॥

केन मुखेन अहं वक्तव्यः ? न मे गुणः, न च मे सेवा कृता ।

ਡੁਬਦੇ ਪਾਥਰ ਮੇਲਿ ਲੈਹੁ ਤੁਮ ਆਪੇ ਸਾਚੁ ਨਾਮੁ ਅਬਿਨਾਸੀ ਹੇ ॥੯॥
डुबदे पाथर मेलि लैहु तुम आपे साचु नामु अबिनासी हे ॥९॥

अहं मग्नशिला अस्मि; कृपया भगवन् मां स्वेन सह संयोजय । तव नाम नित्यमक्षरम् | ||९||

ਨਾ ਕੋਈ ਕਰੇ ਨ ਕਰਣੈ ਜੋਗਾ ॥
ना कोई करे न करणै जोगा ॥

न कश्चित् किमपि करोति; न कश्चित् किमपि कर्तुं समर्थः भवति।

ਆਪੇ ਕਰਹਿ ਕਰਾਵਹਿ ਸੁ ਹੋਇਗਾ ॥
आपे करहि करावहि सु होइगा ॥

तदेव भवति, यत् भगवता स्वयं करोति, करणं च करोति।

ਆਪੇ ਬਖਸਿ ਲੈਹਿ ਸੁਖੁ ਪਾਏ ਸਦ ਹੀ ਨਾਮਿ ਨਿਵਾਸੀ ਹੇ ॥੧੦॥
आपे बखसि लैहि सुखु पाए सद ही नामि निवासी हे ॥१०॥

येषां सः स्वयं क्षमति, ते शान्तिं लभन्ते; ते नाम भगवतः नाम सदा निवसन्ति। ||१०||

ਇਹੁ ਤਨੁ ਧਰਤੀ ਸਬਦੁ ਬੀਜਿ ਅਪਾਰਾ ॥
इहु तनु धरती सबदु बीजि अपारा ॥

इदं शरीरं पृथिवी, अनन्तं शबदं बीजम्।

ਹਰਿ ਸਾਚੇ ਸੇਤੀ ਵਣਜੁ ਵਾਪਾਰਾ ॥
हरि साचे सेती वणजु वापारा ॥

केवलं सत्यनामेन सह व्यवहारं व्यापारं च कुर्वन्तु।

ਸਚੁ ਧਨੁ ਜੰਮਿਆ ਤੋਟਿ ਨ ਆਵੈ ਅੰਤਰਿ ਨਾਮੁ ਨਿਵਾਸੀ ਹੇ ॥੧੧॥
सचु धनु जंमिआ तोटि न आवै अंतरि नामु निवासी हे ॥११॥

सत्यं धनं वर्धते; कदापि न क्षीयते, यदा नाम गहने निवसति। ||११||

ਹਰਿ ਜੀਉ ਅਵਗਣਿਆਰੇ ਨੋ ਗੁਣੁ ਕੀਜੈ ॥
हरि जीउ अवगणिआरे नो गुणु कीजै ॥

वृथा पापं मां प्रभो गुणेन प्रयच्छ ।

ਆਪੇ ਬਖਸਿ ਲੈਹਿ ਨਾਮੁ ਦੀਜੈ ॥
आपे बखसि लैहि नामु दीजै ॥

क्षमस्व, नाम्ना च मां आशीर्वादं ददातु।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਪਤਿ ਪਾਏ ਇਕਤੁ ਨਾਮਿ ਨਿਵਾਸੀ ਹੇ ॥੧੨॥
गुरमुखि होवै सो पति पाए इकतु नामि निवासी हे ॥१२॥

यः गुरमुखः भवति, सः सम्मानितः भवति; एकस्य भगवतः नाम्ना एव वसति। ||१२||

ਅੰਤਰਿ ਹਰਿ ਧਨੁ ਸਮਝ ਨ ਹੋਈ ॥
अंतरि हरि धनु समझ न होई ॥

भगवतः धनं गभीरं भवति, किन्तु सः तत् न अवगच्छति।

ਗੁਰਪਰਸਾਦੀ ਬੂਝੈ ਕੋਈ ॥
गुरपरसादी बूझै कोई ॥

गुरुप्रसादेन अवगन्तुं आगच्छति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਧਨੁ ਪਾਏ ਸਦ ਹੀ ਨਾਮਿ ਨਿਵਾਸੀ ਹੇ ॥੧੩॥
गुरमुखि होवै सो धनु पाए सद ही नामि निवासी हे ॥१३॥

गुरमुखः भवति सः अनेन धनेन धन्यः भवति; सः नाम सदा वसति। ||१३||

ਅਨਲ ਵਾਉ ਭਰਮਿ ਭੁਲਾਈ ॥
अनल वाउ भरमि भुलाई ॥

अग्निः वायुश्च तं संशयमोहान् नयन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430