सः प्रत्येकं हृदये निवसति, महान् दाता, जगतः जीवनम्।
तस्मिन् एव काले सः गुप्तः प्रकाशितः च भवति । गुरमुखस्य कृते संशयः भयं च निवर्तते। ||१५||
गुरमुखः जानाति एकं प्रियं प्रभुम्।
तस्य अन्तःकरणस्य नाभिकस्य अन्तः गभीरं नाम, भगवतः नाम अस्ति; सः शब्दस्य वचनं साक्षात्करोति।
स एव गृह्णाति यस्मै त्वं ददासि। हे नानक, नाम गौरवपूर्णं माहात्म्यम्। ||१६||४||
मारू, तृतीय मेहलः १.
सत्यं गहनं अगाधं च भगवन्तं स्तुवामि।
सर्वं जगत् तस्य सामर्थ्ये अस्ति।
सः सर्वहृदयान् सदा अहोरात्रं भुङ्क्ते; स्वयं शान्तिं वसति। ||१||
सत्यं भगवतः गुरुश्च सत्यं तस्य नाम।
गुरुप्रसादेन तं मनसि निक्षिपामि।
सः एव मम हृदयस्य नाभिकस्य अन्तः गभीरं निवासं कर्तुं आगतः; मृत्युपाशः खण्डितः अस्ति। ||२||
कस्य सेवेयं कस्य च स्तुवेयम् ।
सत्यगुरुं सेवयामि, शब्दवचनं च स्तुवामि।
सत्यशाबादद्वारा बुद्धिः सदा उन्नता कुलीनता च भवति, अन्तः गभीरं पद्मं च प्रफुल्लितं भवति। ||३||
शरीरं दुर्बलं नाश्यं च कागदवत्।
जलबिन्दुः पतति क्षणात् क्षीणः प्रलीयते च ।
गुरमुखस्य तु शरीरं यो अवगच्छति, सुवर्णमिव; नाम भगवतः नाम गहने निवसति। ||४||
शुद्धा सा पाकशाला, या आध्यात्मिकजागरूकतया परिवृता।
भगवतः नाम मम भोजनं सत्यं मम आश्रयः।
सदा तृप्तः, पवित्रः, शुद्धः च सः व्यक्तिः यस्य हृदयस्य अन्तः भगवतः नाम तिष्ठति। ||५||
सत्यसक्तानाम् अहं यज्ञः अस्मि।
ते भगवतः महिमा स्तुतिं गायन्ति, रात्रौ दिवा जागृताः जागरूकाः च तिष्ठन्ति।
सच्चा शान्तिः तान् सदा पूरयति, तेषां जिह्वा भगवतः उदात्ततत्त्वस्य आस्वादनं कुर्वन्ति। ||६||
अहं भगवतः नाम स्मरामि, अन्यत् सर्वथा न।
अहं भगवन्तं सेवयामि, नान्यं सर्वथा।
सिद्धगुरुः मम समक्षं सर्वं सत्यं प्रकाशितवान्; अहं सत्यनाम्नि निवसति। ||७||
भ्रमन् पुनर्जन्मभ्रमन् पुनः पुनः संसारे आगच्छति।
मोहितः भ्रान्ता च, यदा भगवता गुरुः च तं भ्रमयति।
सः प्रियेश्वरेण सह मिलति, यदा गुरमुखत्वेन सः अवगच्छति; सः अमरस्य शाश्वतस्य भगवतः ईश्वरस्य वचनं शब्दं स्मरति। ||८||
अहं पापः मैथुनकामक्रोधप्रवाहितः।
केन मुखेन अहं वक्तव्यः ? न मे गुणः, न च मे सेवा कृता ।
अहं मग्नशिला अस्मि; कृपया भगवन् मां स्वेन सह संयोजय । तव नाम नित्यमक्षरम् | ||९||
न कश्चित् किमपि करोति; न कश्चित् किमपि कर्तुं समर्थः भवति।
तदेव भवति, यत् भगवता स्वयं करोति, करणं च करोति।
येषां सः स्वयं क्षमति, ते शान्तिं लभन्ते; ते नाम भगवतः नाम सदा निवसन्ति। ||१०||
इदं शरीरं पृथिवी, अनन्तं शबदं बीजम्।
केवलं सत्यनामेन सह व्यवहारं व्यापारं च कुर्वन्तु।
सत्यं धनं वर्धते; कदापि न क्षीयते, यदा नाम गहने निवसति। ||११||
वृथा पापं मां प्रभो गुणेन प्रयच्छ ।
क्षमस्व, नाम्ना च मां आशीर्वादं ददातु।
यः गुरमुखः भवति, सः सम्मानितः भवति; एकस्य भगवतः नाम्ना एव वसति। ||१२||
भगवतः धनं गभीरं भवति, किन्तु सः तत् न अवगच्छति।
गुरुप्रसादेन अवगन्तुं आगच्छति।
गुरमुखः भवति सः अनेन धनेन धन्यः भवति; सः नाम सदा वसति। ||१३||
अग्निः वायुश्च तं संशयमोहान् नयन्ति।