श्री गुरु ग्रन्थ साहिबः

पुटः - 1380


ਬੁਢਾ ਹੋਆ ਸੇਖ ਫਰੀਦੁ ਕੰਬਣਿ ਲਗੀ ਦੇਹ ॥
बुढा होआ सेख फरीदु कंबणि लगी देह ॥

शेख फरीदः वृद्धः अभवत्, तस्य शरीरं च कम्पितुं आरब्धम् अस्ति।

ਜੇ ਸਉ ਵਰਿੑਆ ਜੀਵਣਾ ਭੀ ਤਨੁ ਹੋਸੀ ਖੇਹ ॥੪੧॥
जे सउ वरिआ जीवणा भी तनु होसी खेह ॥४१॥

वर्षशतानि जीवितुं शक्नोति चेदपि तस्य शरीरं अन्ते रजःरूपेण परिणमति । ||४१||

ਫਰੀਦਾ ਬਾਰਿ ਪਰਾਇਐ ਬੈਸਣਾ ਸਾਂਈ ਮੁਝੈ ਨ ਦੇਹਿ ॥
फरीदा बारि पराइऐ बैसणा सांई मुझै न देहि ॥

फरीदः याचते भगवन् मा मां परद्वारे उपविष्टवान्।

ਜੇ ਤੂ ਏਵੈ ਰਖਸੀ ਜੀਉ ਸਰੀਰਹੁ ਲੇਹਿ ॥੪੨॥
जे तू एवै रखसी जीउ सरीरहु लेहि ॥४२॥

यदि एतत् एव मां धारयिष्यसि तर्हि अग्रे गत्वा मम शरीरात् प्राणं बहिः निष्कासयतु । ||४२||

ਕੰਧਿ ਕੁਹਾੜਾ ਸਿਰਿ ਘੜਾ ਵਣਿ ਕੈ ਸਰੁ ਲੋਹਾਰੁ ॥
कंधि कुहाड़ा सिरि घड़ा वणि कै सरु लोहारु ॥

स्कन्धे परशुं, शिरसि लोटां कृत्वा लोहारः वृक्षं छिन्दितुं सज्जः अस्ति।

ਫਰੀਦਾ ਹਉ ਲੋੜੀ ਸਹੁ ਆਪਣਾ ਤੂ ਲੋੜਹਿ ਅੰਗਿਆਰ ॥੪੩॥
फरीदा हउ लोड़ी सहु आपणा तू लोड़हि अंगिआर ॥४३॥

फरीद, अहं मम प्रभुं स्पृहयामि; त्वं केवलं अङ्गारस्य स्पृहयसि। ||४३||

ਫਰੀਦਾ ਇਕਨਾ ਆਟਾ ਅਗਲਾ ਇਕਨਾ ਨਾਹੀ ਲੋਣੁ ॥
फरीदा इकना आटा अगला इकना नाही लोणु ॥

फरीद, केषुचित् बहु पिष्टं भवति, केषुचित् लवणं अपि नास्ति ।

ਅਗੈ ਗਏ ਸਿੰਞਾਪਸਨਿ ਚੋਟਾਂ ਖਾਸੀ ਕਉਣੁ ॥੪੪॥
अगै गए सिंञापसनि चोटां खासी कउणु ॥४४॥

यदा ते संसारात् परं गच्छन्ति तदा द्रष्टव्यं कः दण्डितः भविष्यति। ||४४||

ਪਾਸਿ ਦਮਾਮੇ ਛਤੁ ਸਿਰਿ ਭੇਰੀ ਸਡੋ ਰਡ ॥
पासि दमामे छतु सिरि भेरी सडो रड ॥

तेषां सम्मानार्थं ढोलः ताडितः, तेषां शिरसा उपरि वितानानि आसन्, तेषां आगमनं च बगलानि घोषितवन्तः ।

ਜਾਇ ਸੁਤੇ ਜੀਰਾਣ ਮਹਿ ਥੀਏ ਅਤੀਮਾ ਗਡ ॥੪੫॥
जाइ सुते जीराण महि थीए अतीमा गड ॥४५॥

ते श्मशाने निद्रां गताः, दरिद्राणानाथाः इव निहिताः। ||४५||

ਫਰੀਦਾ ਕੋਠੇ ਮੰਡਪ ਮਾੜੀਆ ਉਸਾਰੇਦੇ ਭੀ ਗਏ ॥
फरीदा कोठे मंडप माड़ीआ उसारेदे भी गए ॥

फरीदः, ये गृहाणि, भवनानि, उच्छ्रितानि भवनानि च निर्मान्ति स्म, ते अपि गता: सन्ति।

ਕੂੜਾ ਸਉਦਾ ਕਰਿ ਗਏ ਗੋਰੀ ਆਇ ਪਏ ॥੪੬॥
कूड़ा सउदा करि गए गोरी आइ पए ॥४६॥

ते मिथ्या सौदान् कृतवन्तः, तेषां चितासु पातिताः च। ||४६||

ਫਰੀਦਾ ਖਿੰਥੜਿ ਮੇਖਾ ਅਗਲੀਆ ਜਿੰਦੁ ਨ ਕਾਈ ਮੇਖ ॥
फरीदा खिंथड़ि मेखा अगलीआ जिंदु न काई मेख ॥

फरीद, पटलकोटस्य अनेकाः सीमकाः सन्ति, परन्तु आत्मायां सीमकाः न सन्ति।

ਵਾਰੀ ਆਪੋ ਆਪਣੀ ਚਲੇ ਮਸਾਇਕ ਸੇਖ ॥੪੭॥
वारी आपो आपणी चले मसाइक सेख ॥४७॥

शेखाः शिष्याः च सर्वे प्रस्थिताः, प्रत्येकं स्वस्य क्रमेण। ||४७||

ਫਰੀਦਾ ਦੁਹੁ ਦੀਵੀ ਬਲੰਦਿਆ ਮਲਕੁ ਬਹਿਠਾ ਆਇ ॥
फरीदा दुहु दीवी बलंदिआ मलकु बहिठा आइ ॥

फरीद, दीपद्वयं प्रज्वलितं, परन्तु तथापि मृत्युः आगतः।

ਗੜੁ ਲੀਤਾ ਘਟੁ ਲੁਟਿਆ ਦੀਵੜੇ ਗਇਆ ਬੁਝਾਇ ॥੪੮॥
गड़ु लीता घटु लुटिआ दीवड़े गइआ बुझाइ ॥४८॥

शरीरदुर्गं गृहीत्वा हृदयस्य गृहं लुण्ठितवान्; दीपान् निर्वाप्य गच्छति। ||४८||

ਫਰੀਦਾ ਵੇਖੁ ਕਪਾਹੈ ਜਿ ਥੀਆ ਜਿ ਸਿਰਿ ਥੀਆ ਤਿਲਾਹ ॥
फरीदा वेखु कपाहै जि थीआ जि सिरि थीआ तिलाह ॥

फरीद पश्य कपासस्य तिलस्य च किं जातम्,

ਕਮਾਦੈ ਅਰੁ ਕਾਗਦੈ ਕੁੰਨੇ ਕੋਇਲਿਆਹ ॥
कमादै अरु कागदै कुंने कोइलिआह ॥

इक्षुकागदं मृत्तिकां च अङ्गारं च |

ਮੰਦੇ ਅਮਲ ਕਰੇਦਿਆ ਏਹ ਸਜਾਇ ਤਿਨਾਹ ॥੪੯॥
मंदे अमल करेदिआ एह सजाइ तिनाह ॥४९॥

एषः दुष्कृतानां दण्डः । ||४९||

ਫਰੀਦਾ ਕੰਨਿ ਮੁਸਲਾ ਸੂਫੁ ਗਲਿ ਦਿਲਿ ਕਾਤੀ ਗੁੜੁ ਵਾਤਿ ॥
फरीदा कंनि मुसला सूफु गलि दिलि काती गुड़ु वाति ॥

फरीद, त्वं स्कन्धेषु प्रार्थनाशालं धारयसि, सूफीयाः वस्त्राणि च धारयसि; तव वचनं मधुरं, किन्तु तव हृदये खड्गः अस्ति।

ਬਾਹਰਿ ਦਿਸੈ ਚਾਨਣਾ ਦਿਲਿ ਅੰਧਿਆਰੀ ਰਾਤਿ ॥੫੦॥
बाहरि दिसै चानणा दिलि अंधिआरी राति ॥५०॥

बहिः त्वं उज्ज्वलं दृश्यसे, परन्तु तव हृदयं रात्रौ इव कृष्णम् अस्ति। ||५०||

ਫਰੀਦਾ ਰਤੀ ਰਤੁ ਨ ਨਿਕਲੈ ਜੇ ਤਨੁ ਚੀਰੈ ਕੋਇ ॥
फरीदा रती रतु न निकलै जे तनु चीरै कोइ ॥

फरीद, न रक्तबिन्दुः अपि न निर्गच्छति स्म, यदि कोऽपि मम शरीरं छिनत्ति।

ਜੋ ਤਨ ਰਤੇ ਰਬ ਸਿਉ ਤਿਨ ਤਨਿ ਰਤੁ ਨ ਹੋਇ ॥੫੧॥
जो तन रते रब सिउ तिन तनि रतु न होइ ॥५१॥

ये देहाः भगवता ओतप्रोताः - तेषु शरीरेषु रक्तं नास्ति। ||५१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇਹੁ ਤਨੁ ਸਭੋ ਰਤੁ ਹੈ ਰਤੁ ਬਿਨੁ ਤੰਨੁ ਨ ਹੋਇ ॥
इहु तनु सभो रतु है रतु बिनु तंनु न होइ ॥

इदं शरीरं सर्वं रक्तम् अस्ति; रक्तं विना एतत् शरीरं अस्तित्वं न शक्तवान् ।

ਜੋ ਸਹ ਰਤੇ ਆਪਣੇ ਤਿਤੁ ਤਨਿ ਲੋਭੁ ਰਤੁ ਨ ਹੋਇ ॥
जो सह रते आपणे तितु तनि लोभु रतु न होइ ॥

ये भगवता ओतप्रोताः, तेषां शरीरेषु लोभस्य रक्तं न भवति।

ਭੈ ਪਇਐ ਤਨੁ ਖੀਣੁ ਹੋਇ ਲੋਭੁ ਰਤੁ ਵਿਚਹੁ ਜਾਇ ॥
भै पइऐ तनु खीणु होइ लोभु रतु विचहु जाइ ॥

यदा ईश्वरभयं शरीरं पूरयति तदा तत् कृशं भवति; लोभस्य रक्तं अन्तः प्रस्थायति।

ਜਿਉ ਬੈਸੰਤਰਿ ਧਾਤੁ ਸੁਧੁ ਹੋਇ ਤਿਉ ਹਰਿ ਕਾ ਭਉ ਦੁਰਮਤਿ ਮੈਲੁ ਗਵਾਇ ॥
जिउ बैसंतरि धातु सुधु होइ तिउ हरि का भउ दुरमति मैलु गवाइ ॥

यथा धातुः अग्निना शुद्धः भवति तथा ईश्वरभयः दुष्टचित्तस्य मलिनावशेषान् अपसारयति।

ਨਾਨਕ ਤੇ ਜਨ ਸੋਹਣੇ ਜਿ ਰਤੇ ਹਰਿ ਰੰਗੁ ਲਾਇ ॥੫੨॥
नानक ते जन सोहणे जि रते हरि रंगु लाइ ॥५२॥

हे नानक, ते विनयशीलाः भूताः सुन्दराः, ये भगवतः प्रेम्णा ओतप्रोताः। ||५२||

ਫਰੀਦਾ ਸੋਈ ਸਰਵਰੁ ਢੂਢਿ ਲਹੁ ਜਿਥਹੁ ਲਭੀ ਵਥੁ ॥
फरीदा सोई सरवरु ढूढि लहु जिथहु लभी वथु ॥

फरीद, तत् पवित्रं कुण्डं अन्वेष्यताम्, यस्मिन् वास्तविकः लेखः लभ्यते।

ਛਪੜਿ ਢੂਢੈ ਕਿਆ ਹੋਵੈ ਚਿਕੜਿ ਡੁਬੈ ਹਥੁ ॥੫੩॥
छपड़ि ढूढै किआ होवै चिकड़ि डुबै हथु ॥५३॥

किमर्थं तडागे अन्वेषणं कर्तुं कष्टं करोषि ? तव हस्तः केवलं पङ्के एव मज्जति। ||५३||

ਫਰੀਦਾ ਨੰਢੀ ਕੰਤੁ ਨ ਰਾਵਿਓ ਵਡੀ ਥੀ ਮੁਈਆਸੁ ॥
फरीदा नंढी कंतु न राविओ वडी थी मुईआसु ॥

फरीद, यदा सा तरुणी अस्ति, तदा सा भर्तारं न भुङ्क्ते। यदा सा वर्धते तदा सा म्रियते।

ਧਨ ਕੂਕੇਂਦੀ ਗੋਰ ਮੇਂ ਤੈ ਸਹ ਨਾ ਮਿਲੀਆਸੁ ॥੫੪॥
धन कूकेंदी गोर में तै सह ना मिलीआसु ॥५४॥

चितायां शयिता आत्मावधूः त्वां न मिलितवान् भगवन् इति रोदिति। ||५४||

ਫਰੀਦਾ ਸਿਰੁ ਪਲਿਆ ਦਾੜੀ ਪਲੀ ਮੁਛਾਂ ਭੀ ਪਲੀਆਂ ॥
फरीदा सिरु पलिआ दाड़ी पली मुछां भी पलीआं ॥

फरीद, तव केशाः धूसराः, तव दाढ्याः धूसराः, तव श्मश्रुः धूसरः च अभवत् ।

ਰੇ ਮਨ ਗਹਿਲੇ ਬਾਵਲੇ ਮਾਣਹਿ ਕਿਆ ਰਲੀਆਂ ॥੫੫॥
रे मन गहिले बावले माणहि किआ रलीआं ॥५५॥

अविचारित उन्मत्तचित्ते कस्मात् त्वं भोगेषु रमसे । ||५५||

ਫਰੀਦਾ ਕੋਠੇ ਧੁਕਣੁ ਕੇਤੜਾ ਪਿਰ ਨੀਦੜੀ ਨਿਵਾਰਿ ॥
फरीदा कोठे धुकणु केतड़ा पिर नीदड़ी निवारि ॥

फरीद, कियत्कालं यावत् त्वं छतौ धावितुं शक्नोषि ? त्वं भर्तुः कृते सुप्तः असि भगवन् - तत् त्यजतु!

ਜੋ ਦਿਹ ਲਧੇ ਗਾਣਵੇ ਗਏ ਵਿਲਾੜਿ ਵਿਲਾੜਿ ॥੫੬॥
जो दिह लधे गाणवे गए विलाड़ि विलाड़ि ॥५६॥

ये दिवसाः युष्माकं कृते आवंटिताः आसन्, ते गण्यन्ते, ते च गच्छन्ति, गच्छन्ति। ||५६||

ਫਰੀਦਾ ਕੋਠੇ ਮੰਡਪ ਮਾੜੀਆ ਏਤੁ ਨ ਲਾਏ ਚਿਤੁ ॥
फरीदा कोठे मंडप माड़ीआ एतु न लाए चितु ॥

फरीदः, गृहाणि, भवनानि, बालकनी च - एतेषु स्वस्य चेतनां न संलग्नं कुर्वन्तु।

ਮਿਟੀ ਪਈ ਅਤੋਲਵੀ ਕੋਇ ਨ ਹੋਸੀ ਮਿਤੁ ॥੫੭॥
मिटी पई अतोलवी कोइ न होसी मितु ॥५७॥

यदा एते रजःराशिषु पतन्ति तदा तेषु कश्चन अपि भवतः मित्रं न भविष्यति । ||५७||

ਫਰੀਦਾ ਮੰਡਪ ਮਾਲੁ ਨ ਲਾਇ ਮਰਗ ਸਤਾਣੀ ਚਿਤਿ ਧਰਿ ॥
फरीदा मंडप मालु न लाइ मरग सताणी चिति धरि ॥

फरीद, भवनेषु धनेषु च ध्यानं न ददातु; केन्द्रीकृत्य चैतन्यं मृत्युं, तव शक्तिशालिनः शत्रुः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430