शेख फरीदः वृद्धः अभवत्, तस्य शरीरं च कम्पितुं आरब्धम् अस्ति।
वर्षशतानि जीवितुं शक्नोति चेदपि तस्य शरीरं अन्ते रजःरूपेण परिणमति । ||४१||
फरीदः याचते भगवन् मा मां परद्वारे उपविष्टवान्।
यदि एतत् एव मां धारयिष्यसि तर्हि अग्रे गत्वा मम शरीरात् प्राणं बहिः निष्कासयतु । ||४२||
स्कन्धे परशुं, शिरसि लोटां कृत्वा लोहारः वृक्षं छिन्दितुं सज्जः अस्ति।
फरीद, अहं मम प्रभुं स्पृहयामि; त्वं केवलं अङ्गारस्य स्पृहयसि। ||४३||
फरीद, केषुचित् बहु पिष्टं भवति, केषुचित् लवणं अपि नास्ति ।
यदा ते संसारात् परं गच्छन्ति तदा द्रष्टव्यं कः दण्डितः भविष्यति। ||४४||
तेषां सम्मानार्थं ढोलः ताडितः, तेषां शिरसा उपरि वितानानि आसन्, तेषां आगमनं च बगलानि घोषितवन्तः ।
ते श्मशाने निद्रां गताः, दरिद्राणानाथाः इव निहिताः। ||४५||
फरीदः, ये गृहाणि, भवनानि, उच्छ्रितानि भवनानि च निर्मान्ति स्म, ते अपि गता: सन्ति।
ते मिथ्या सौदान् कृतवन्तः, तेषां चितासु पातिताः च। ||४६||
फरीद, पटलकोटस्य अनेकाः सीमकाः सन्ति, परन्तु आत्मायां सीमकाः न सन्ति।
शेखाः शिष्याः च सर्वे प्रस्थिताः, प्रत्येकं स्वस्य क्रमेण। ||४७||
फरीद, दीपद्वयं प्रज्वलितं, परन्तु तथापि मृत्युः आगतः।
शरीरदुर्गं गृहीत्वा हृदयस्य गृहं लुण्ठितवान्; दीपान् निर्वाप्य गच्छति। ||४८||
फरीद पश्य कपासस्य तिलस्य च किं जातम्,
इक्षुकागदं मृत्तिकां च अङ्गारं च |
एषः दुष्कृतानां दण्डः । ||४९||
फरीद, त्वं स्कन्धेषु प्रार्थनाशालं धारयसि, सूफीयाः वस्त्राणि च धारयसि; तव वचनं मधुरं, किन्तु तव हृदये खड्गः अस्ति।
बहिः त्वं उज्ज्वलं दृश्यसे, परन्तु तव हृदयं रात्रौ इव कृष्णम् अस्ति। ||५०||
फरीद, न रक्तबिन्दुः अपि न निर्गच्छति स्म, यदि कोऽपि मम शरीरं छिनत्ति।
ये देहाः भगवता ओतप्रोताः - तेषु शरीरेषु रक्तं नास्ति। ||५१||
तृतीय मेहलः १.
इदं शरीरं सर्वं रक्तम् अस्ति; रक्तं विना एतत् शरीरं अस्तित्वं न शक्तवान् ।
ये भगवता ओतप्रोताः, तेषां शरीरेषु लोभस्य रक्तं न भवति।
यदा ईश्वरभयं शरीरं पूरयति तदा तत् कृशं भवति; लोभस्य रक्तं अन्तः प्रस्थायति।
यथा धातुः अग्निना शुद्धः भवति तथा ईश्वरभयः दुष्टचित्तस्य मलिनावशेषान् अपसारयति।
हे नानक, ते विनयशीलाः भूताः सुन्दराः, ये भगवतः प्रेम्णा ओतप्रोताः। ||५२||
फरीद, तत् पवित्रं कुण्डं अन्वेष्यताम्, यस्मिन् वास्तविकः लेखः लभ्यते।
किमर्थं तडागे अन्वेषणं कर्तुं कष्टं करोषि ? तव हस्तः केवलं पङ्के एव मज्जति। ||५३||
फरीद, यदा सा तरुणी अस्ति, तदा सा भर्तारं न भुङ्क्ते। यदा सा वर्धते तदा सा म्रियते।
चितायां शयिता आत्मावधूः त्वां न मिलितवान् भगवन् इति रोदिति। ||५४||
फरीद, तव केशाः धूसराः, तव दाढ्याः धूसराः, तव श्मश्रुः धूसरः च अभवत् ।
अविचारित उन्मत्तचित्ते कस्मात् त्वं भोगेषु रमसे । ||५५||
फरीद, कियत्कालं यावत् त्वं छतौ धावितुं शक्नोषि ? त्वं भर्तुः कृते सुप्तः असि भगवन् - तत् त्यजतु!
ये दिवसाः युष्माकं कृते आवंटिताः आसन्, ते गण्यन्ते, ते च गच्छन्ति, गच्छन्ति। ||५६||
फरीदः, गृहाणि, भवनानि, बालकनी च - एतेषु स्वस्य चेतनां न संलग्नं कुर्वन्तु।
यदा एते रजःराशिषु पतन्ति तदा तेषु कश्चन अपि भवतः मित्रं न भविष्यति । ||५७||
फरीद, भवनेषु धनेषु च ध्यानं न ददातु; केन्द्रीकृत्य चैतन्यं मृत्युं, तव शक्तिशालिनः शत्रुः।