श्री गुरु ग्रन्थ साहिबः

पुटः - 780


ਮਿਟੇ ਅੰਧਾਰੇ ਤਜੇ ਬਿਕਾਰੇ ਠਾਕੁਰ ਸਿਉ ਮਨੁ ਮਾਨਾ ॥
मिटे अंधारे तजे बिकारे ठाकुर सिउ मनु माना ॥

अन्धकारः निवृत्तः, अहं च भ्रष्टाचारं पापं च त्यक्तवान्। मम मनः भगवता गुरुणा सह सम्मिलति।

ਪ੍ਰਭ ਜੀ ਭਾਣੀ ਭਈ ਨਿਕਾਣੀ ਸਫਲ ਜਨਮੁ ਪਰਵਾਨਾ ॥
प्रभ जी भाणी भई निकाणी सफल जनमु परवाना ॥

प्रियेश्वरस्य प्रीतिकरः अभवम्, निश्चिन्ता च अभवम् । मम जीवनं पूर्णं अनुमोदितं च भवति।

ਭਈ ਅਮੋਲੀ ਭਾਰਾ ਤੋਲੀ ਮੁਕਤਿ ਜੁਗਤਿ ਦਰੁ ਖੋਲੑਾ ॥
भई अमोली भारा तोली मुकति जुगति दरु खोला ॥

अहं अमूल्यः अभवम्, प्रचण्डभारस्य मूल्यस्य च। द्वारं, मोक्षमार्गं च मम कृते इदानीं उद्घाटितम् अस्ति।

ਕਹੁ ਨਾਨਕ ਹਉ ਨਿਰਭਉ ਹੋਈ ਸੋ ਪ੍ਰਭੁ ਮੇਰਾ ਓਲੑਾ ॥੪॥੧॥੪॥
कहु नानक हउ निरभउ होई सो प्रभु मेरा ओला ॥४॥१॥४॥

नानकः वदति, अहं निर्भयः; ईश्वरः मम आश्रयः कवचः च अभवत्। ||४||१||४||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸਾਜਨੁ ਪੁਰਖੁ ਸਤਿਗੁਰੁ ਮੇਰਾ ਪੂਰਾ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਣਾ ਰਾਮ ॥
साजनु पुरखु सतिगुरु मेरा पूरा तिसु बिनु अवरु न जाणा राम ॥

मम सिद्धः सच्चः गुरुः मम परममित्रः, आदिभूतः। अस्मात् परं न जानामि भगवन् |

ਮਾਤ ਪਿਤਾ ਭਾਈ ਸੁਤ ਬੰਧਪ ਜੀਅ ਪ੍ਰਾਣ ਮਨਿ ਭਾਣਾ ਰਾਮ ॥
मात पिता भाई सुत बंधप जीअ प्राण मनि भाणा राम ॥

सः मम माता पिता, भ्राता, बालकः, बन्धुः, आत्मा, प्राणः च अस्ति। सः मम मनसि एवम् प्रियः भगवन् |

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਿਸ ਕਾ ਦੀਆ ਸਰਬ ਗੁਣਾ ਭਰਪੂਰੇ ॥
जीउ पिंडु सभु तिस का दीआ सरब गुणा भरपूरे ॥

मम शरीरात्मा च सर्वे तस्य आशीर्वादः। सः प्रत्येकं गुणगुणैः अतिप्रवाहितः अस्ति।

ਅੰਤਰਜਾਮੀ ਸੋ ਪ੍ਰਭੁ ਮੇਰਾ ਸਰਬ ਰਹਿਆ ਭਰਪੂਰੇ ॥
अंतरजामी सो प्रभु मेरा सरब रहिआ भरपूरे ॥

मम देवः अन्तःज्ञः, हृदयानाम् अन्वेषकः अस्ति। सः सर्वत्र सर्वथा व्याप्तः व्याप्तः च अस्ति।

ਤਾ ਕੀ ਸਰਣਿ ਸਰਬ ਸੁਖ ਪਾਏ ਹੋਏ ਸਰਬ ਕਲਿਆਣਾ ॥
ता की सरणि सरब सुख पाए होए सरब कलिआणा ॥

तस्य अभयारण्ये अहं प्रत्येकं आरामं, सुखं च प्राप्नोमि। अहं सर्वथा, सम्पूर्णतया प्रसन्नः अस्मि।

ਸਦਾ ਸਦਾ ਪ੍ਰਭ ਕਉ ਬਲਿਹਾਰੈ ਨਾਨਕ ਸਦ ਕੁਰਬਾਣਾ ॥੧॥
सदा सदा प्रभ कउ बलिहारै नानक सद कुरबाणा ॥१॥

सदा सदा, नानकः ईश्वरस्य यज्ञः, सदा, भक्तः यज्ञः। ||१||

ਐਸਾ ਗੁਰੁ ਵਡਭਾਗੀ ਪਾਈਐ ਜਿਤੁ ਮਿਲਿਐ ਪ੍ਰਭੁ ਜਾਪੈ ਰਾਮ ॥
ऐसा गुरु वडभागी पाईऐ जितु मिलिऐ प्रभु जापै राम ॥

महता सौभाग्येन तादृशं गुरुं लभते, यं मिलित्वा, भगवान् ईश्वरः ज्ञायते।

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਉਤਰਹਿ ਹਰਿ ਸੰਤ ਧੂੜੀ ਨਿਤ ਨਾਪੈ ਰਾਮ ॥
जनम जनम के किलविख उतरहि हरि संत धूड़ी नित नापै राम ॥

असंख्यजीवनस्य पापाः मेटिताः भवन्ति, ईश्वरस्य सन्तानाम् पादधूले निरन्तरं स्नानं कुर्वन्ति।

ਹਰਿ ਧੂੜੀ ਨਾਈਐ ਪ੍ਰਭੂ ਧਿਆਈਐ ਬਾਹੁੜਿ ਜੋਨਿ ਨ ਆਈਐ ॥
हरि धूड़ी नाईऐ प्रभू धिआईऐ बाहुड़ि जोनि न आईऐ ॥

भगवतः पादरजसा स्नानं कृत्वा ईश्वरं ध्यायन् पुनर्जन्मगर्भं न प्रविशति।

ਗੁਰ ਚਰਣੀ ਲਾਗੇ ਭ੍ਰਮ ਭਉ ਭਾਗੇ ਮਨਿ ਚਿੰਦਿਆ ਫਲੁ ਪਾਈਐ ॥
गुर चरणी लागे भ्रम भउ भागे मनि चिंदिआ फलु पाईऐ ॥

गुरुचरणग्रहणं संशयः भयं च निवर्तते, त्वं च मनःकामफलं प्राप्नोषि।

ਹਰਿ ਗੁਣ ਨਿਤ ਗਾਏ ਨਾਮੁ ਧਿਆਏ ਫਿਰਿ ਸੋਗੁ ਨਾਹੀ ਸੰਤਾਪੈ ॥
हरि गुण नित गाए नामु धिआए फिरि सोगु नाही संतापै ॥

सततं भगवतः महिमा स्तुतिं गायन्, भगवतः नाम नाम ध्यायन् त्वं पुनः दुःखं दुःखं च न प्राप्स्यसि।

ਨਾਨਕ ਸੋ ਪ੍ਰਭੁ ਜੀਅ ਕਾ ਦਾਤਾ ਪੂਰਾ ਜਿਸੁ ਪਰਤਾਪੈ ॥੨॥
नानक सो प्रभु जीअ का दाता पूरा जिसु परतापै ॥२॥

हे नानक, ईश्वरः सर्वात्मनः दाता अस्ति; तस्य दीप्तिमत् महिमा सिद्धम् अस्ति! ||२||

ਹਰਿ ਹਰੇ ਹਰਿ ਗੁਣ ਨਿਧੇ ਹਰਿ ਸੰਤਨ ਕੈ ਵਸਿ ਆਏ ਰਾਮ ॥
हरि हरे हरि गुण निधे हरि संतन कै वसि आए राम ॥

भगवान् हरः हरः गुणनिधिः; भगवान् स्वसन्तानाम् अधिकारे अस्ति।

ਸੰਤ ਚਰਣ ਗੁਰ ਸੇਵਾ ਲਾਗੇ ਤਿਨੀ ਪਰਮ ਪਦ ਪਾਏ ਰਾਮ ॥
संत चरण गुर सेवा लागे तिनी परम पद पाए राम ॥

ये सन्तचरणपरायणाः, गुरुसेवायां च परमं पदं लभन्ते भगवन्।

ਪਰਮ ਪਦੁ ਪਾਇਆ ਆਪੁ ਮਿਟਾਇਆ ਹਰਿ ਪੂਰਨ ਕਿਰਪਾ ਧਾਰੀ ॥
परम पदु पाइआ आपु मिटाइआ हरि पूरन किरपा धारी ॥

ते परमं पदं प्राप्नुवन्ति, आत्मनः अभिमानं च निर्मूलयन्ति; सिद्धः प्रभुः तेषु स्वस्य अनुग्रहं वर्षयति।

ਸਫਲ ਜਨਮੁ ਹੋਆ ਭਉ ਭਾਗਾ ਹਰਿ ਭੇਟਿਆ ਏਕੁ ਮੁਰਾਰੀ ॥
सफल जनमु होआ भउ भागा हरि भेटिआ एकु मुरारी ॥

तेषां जीवनं फलप्रदं, भयं निवृत्तं, एकेश्वरं अहङ्कारनाशकं च मिलन्ति।

ਜਿਸ ਕਾ ਸਾ ਤਿਨ ਹੀ ਮੇਲਿ ਲੀਆ ਜੋਤੀ ਜੋਤਿ ਸਮਾਇਆ ॥
जिस का सा तिन ही मेलि लीआ जोती जोति समाइआ ॥

सः यस्य सः अस्ति, तस्मिन् सम्मिलितः भवति; तस्य प्रकाशः प्रकाशे विलीयते।

ਨਾਨਕ ਨਾਮੁ ਨਿਰੰਜਨ ਜਪੀਐ ਮਿਲਿ ਸਤਿਗੁਰ ਸੁਖੁ ਪਾਇਆ ॥੩॥
नानक नामु निरंजन जपीऐ मिलि सतिगुर सुखु पाइआ ॥३॥

हे नानक, नाम जप, अमलेश्वरस्य नाम; सत्यगुरुं मिलित्वा शान्तिः प्राप्यते। ||३||

ਗਾਉ ਮੰਗਲੋ ਨਿਤ ਹਰਿ ਜਨਹੁ ਪੁੰਨੀ ਇਛ ਸਬਾਈ ਰਾਮ ॥
गाउ मंगलो नित हरि जनहु पुंनी इछ सबाई राम ॥

आनन्दगीतानि गायन्तु सततं भगवतः विनयशीलाः; ते सर्वे कामाः सिद्धाः भविष्यन्ति।

ਰੰਗਿ ਰਤੇ ਅਪੁਨੇ ਸੁਆਮੀ ਸੇਤੀ ਮਰੈ ਨ ਆਵੈ ਜਾਈ ਰਾਮ ॥
रंगि रते अपुने सुआमी सेती मरै न आवै जाई राम ॥

ये स्वामिनः स्वामिनः प्रेम्णा ओतप्रोताः ते न म्रियन्ते, पुनर्जन्मं वा न आगच्छन्ति, न गच्छन्ति वा।

ਅਬਿਨਾਸੀ ਪਾਇਆ ਨਾਮੁ ਧਿਆਇਆ ਸਗਲ ਮਨੋਰਥ ਪਾਏ ॥
अबिनासी पाइआ नामु धिआइआ सगल मनोरथ पाए ॥

अविनाशी भगवान् नाम ध्यात्वा लभ्यते सर्वकामना सिद्ध्यति।

ਸਾਂਤਿ ਸਹਜ ਆਨੰਦ ਘਨੇਰੇ ਗੁਰ ਚਰਣੀ ਮਨੁ ਲਾਏ ॥
सांति सहज आनंद घनेरे गुर चरणी मनु लाए ॥

शान्तिः, शान्तिः, सर्वः आनन्दः च प्राप्यते, गुरुचरणयोः मनः संलग्नं कृत्वा।

ਪੂਰਿ ਰਹਿਆ ਘਟਿ ਘਟਿ ਅਬਿਨਾਸੀ ਥਾਨ ਥਨੰਤਰਿ ਸਾਈ ॥
पूरि रहिआ घटि घटि अबिनासी थान थनंतरि साई ॥

अक्षयः प्रभुः प्रत्येकं हृदयं व्याप्तः व्याप्तः च अस्ति; सः सर्वेषु स्थानान्तरेषु च अस्ति।

ਕਹੁ ਨਾਨਕ ਕਾਰਜ ਸਗਲੇ ਪੂਰੇ ਗੁਰ ਚਰਣੀ ਮਨੁ ਲਾਈ ॥੪॥੨॥੫॥
कहु नानक कारज सगले पूरे गुर चरणी मनु लाई ॥४॥२॥५॥

नानकः वदति, गुरुचरणयोः मनः केन्द्रीकृत्य सर्वे कार्याणि सम्यक् समाधानं भवन्ति। ||४||२||५||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਕਰਿ ਕਿਰਪਾ ਮੇਰੇ ਪ੍ਰੀਤਮ ਸੁਆਮੀ ਨੇਤ੍ਰ ਦੇਖਹਿ ਦਰਸੁ ਤੇਰਾ ਰਾਮ ॥
करि किरपा मेरे प्रीतम सुआमी नेत्र देखहि दरसु तेरा राम ॥

दयालु भव मम प्रियेश्वर गुरो यथा अहं चक्षुषा तव दर्शनस्य भगवन्तं दर्शनं पश्यामि।

ਲਾਖ ਜਿਹਵਾ ਦੇਹੁ ਮੇਰੇ ਪਿਆਰੇ ਮੁਖੁ ਹਰਿ ਆਰਾਧੇ ਮੇਰਾ ਰਾਮ ॥
लाख जिहवा देहु मेरे पिआरे मुखु हरि आराधे मेरा राम ॥

सहस्राणि जिह्वाभ्यां मम प्रिये त्वां मुखेन पूजयितुं पूजयितुं च भगवन् ।

ਹਰਿ ਆਰਾਧੇ ਜਮ ਪੰਥੁ ਸਾਧੇ ਦੂਖੁ ਨ ਵਿਆਪੈ ਕੋਈ ॥
हरि आराधे जम पंथु साधे दूखु न विआपै कोई ॥

आराधनेन भगवन्तं पूजयन् मृत्युमार्गः अभिभूतः, न च भवन्तं दुःखं दुःखं वा पीडयिष्यति।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਨ ਸੁਆਮੀ ਜਤ ਦੇਖਾ ਤਤ ਸੋਈ ॥
जलि थलि महीअलि पूरन सुआमी जत देखा तत सोई ॥

प्रभुः स्वामी च जलं, भूमिं, आकाशं च व्याप्तं व्याप्तं च अस्ति; यत्र यत्र पश्यामि तत्र सः अस्ति।

ਭਰਮ ਮੋਹ ਬਿਕਾਰ ਨਾਠੇ ਪ੍ਰਭੁ ਨੇਰ ਹੂ ਤੇ ਨੇਰਾ ॥
भरम मोह बिकार नाठे प्रभु नेर हू ते नेरा ॥

संशयः, आसक्तिः, भ्रष्टाचारः च गतः। ईश्वरः समीपस्थः अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430