अन्धकारः निवृत्तः, अहं च भ्रष्टाचारं पापं च त्यक्तवान्। मम मनः भगवता गुरुणा सह सम्मिलति।
प्रियेश्वरस्य प्रीतिकरः अभवम्, निश्चिन्ता च अभवम् । मम जीवनं पूर्णं अनुमोदितं च भवति।
अहं अमूल्यः अभवम्, प्रचण्डभारस्य मूल्यस्य च। द्वारं, मोक्षमार्गं च मम कृते इदानीं उद्घाटितम् अस्ति।
नानकः वदति, अहं निर्भयः; ईश्वरः मम आश्रयः कवचः च अभवत्। ||४||१||४||
सूही, पञ्चम मेहलः : १.
मम सिद्धः सच्चः गुरुः मम परममित्रः, आदिभूतः। अस्मात् परं न जानामि भगवन् |
सः मम माता पिता, भ्राता, बालकः, बन्धुः, आत्मा, प्राणः च अस्ति। सः मम मनसि एवम् प्रियः भगवन् |
मम शरीरात्मा च सर्वे तस्य आशीर्वादः। सः प्रत्येकं गुणगुणैः अतिप्रवाहितः अस्ति।
मम देवः अन्तःज्ञः, हृदयानाम् अन्वेषकः अस्ति। सः सर्वत्र सर्वथा व्याप्तः व्याप्तः च अस्ति।
तस्य अभयारण्ये अहं प्रत्येकं आरामं, सुखं च प्राप्नोमि। अहं सर्वथा, सम्पूर्णतया प्रसन्नः अस्मि।
सदा सदा, नानकः ईश्वरस्य यज्ञः, सदा, भक्तः यज्ञः। ||१||
महता सौभाग्येन तादृशं गुरुं लभते, यं मिलित्वा, भगवान् ईश्वरः ज्ञायते।
असंख्यजीवनस्य पापाः मेटिताः भवन्ति, ईश्वरस्य सन्तानाम् पादधूले निरन्तरं स्नानं कुर्वन्ति।
भगवतः पादरजसा स्नानं कृत्वा ईश्वरं ध्यायन् पुनर्जन्मगर्भं न प्रविशति।
गुरुचरणग्रहणं संशयः भयं च निवर्तते, त्वं च मनःकामफलं प्राप्नोषि।
सततं भगवतः महिमा स्तुतिं गायन्, भगवतः नाम नाम ध्यायन् त्वं पुनः दुःखं दुःखं च न प्राप्स्यसि।
हे नानक, ईश्वरः सर्वात्मनः दाता अस्ति; तस्य दीप्तिमत् महिमा सिद्धम् अस्ति! ||२||
भगवान् हरः हरः गुणनिधिः; भगवान् स्वसन्तानाम् अधिकारे अस्ति।
ये सन्तचरणपरायणाः, गुरुसेवायां च परमं पदं लभन्ते भगवन्।
ते परमं पदं प्राप्नुवन्ति, आत्मनः अभिमानं च निर्मूलयन्ति; सिद्धः प्रभुः तेषु स्वस्य अनुग्रहं वर्षयति।
तेषां जीवनं फलप्रदं, भयं निवृत्तं, एकेश्वरं अहङ्कारनाशकं च मिलन्ति।
सः यस्य सः अस्ति, तस्मिन् सम्मिलितः भवति; तस्य प्रकाशः प्रकाशे विलीयते।
हे नानक, नाम जप, अमलेश्वरस्य नाम; सत्यगुरुं मिलित्वा शान्तिः प्राप्यते। ||३||
आनन्दगीतानि गायन्तु सततं भगवतः विनयशीलाः; ते सर्वे कामाः सिद्धाः भविष्यन्ति।
ये स्वामिनः स्वामिनः प्रेम्णा ओतप्रोताः ते न म्रियन्ते, पुनर्जन्मं वा न आगच्छन्ति, न गच्छन्ति वा।
अविनाशी भगवान् नाम ध्यात्वा लभ्यते सर्वकामना सिद्ध्यति।
शान्तिः, शान्तिः, सर्वः आनन्दः च प्राप्यते, गुरुचरणयोः मनः संलग्नं कृत्वा।
अक्षयः प्रभुः प्रत्येकं हृदयं व्याप्तः व्याप्तः च अस्ति; सः सर्वेषु स्थानान्तरेषु च अस्ति।
नानकः वदति, गुरुचरणयोः मनः केन्द्रीकृत्य सर्वे कार्याणि सम्यक् समाधानं भवन्ति। ||४||२||५||
सूही, पञ्चम मेहलः : १.
दयालु भव मम प्रियेश्वर गुरो यथा अहं चक्षुषा तव दर्शनस्य भगवन्तं दर्शनं पश्यामि।
सहस्राणि जिह्वाभ्यां मम प्रिये त्वां मुखेन पूजयितुं पूजयितुं च भगवन् ।
आराधनेन भगवन्तं पूजयन् मृत्युमार्गः अभिभूतः, न च भवन्तं दुःखं दुःखं वा पीडयिष्यति।
प्रभुः स्वामी च जलं, भूमिं, आकाशं च व्याप्तं व्याप्तं च अस्ति; यत्र यत्र पश्यामि तत्र सः अस्ति।
संशयः, आसक्तिः, भ्रष्टाचारः च गतः। ईश्वरः समीपस्थः अस्ति।