स्वयं सत्यं सत्यं सर्वं यत्प्रतिष्ठितं तत् । सत्यं प्रचलितं सत्येश्वरस्य क्रमः। ||४||
सत्यं सत्येश्वरस्य न्यायः।
तव स्थानं सदा सत्यं देव।
सत्यं भवतः सृजनशक्तिः सत्यं च तव बनिवचनम्। सत्यं या शान्तिं ददासि भगवन् गुरो | ||५||
त्वमेव महान् राजा।
त्वत् आज्ञा हुकमात् सत्य भगवन् अस्माकं कार्याणि सिद्धानि भवन्ति।
अन्तः बहिश्च त्वं सर्वं जानासि; त्वं स्वयमेव प्रसन्नः असि । ||६||
त्वं महान् दलगतः, त्वं महान् भोक्ता।
निर्वाणे विरक्तोऽसि त्वं योगी |
सर्वाणि आकाशीयसुखानि तव गृहे सन्ति; तव प्रसाददृष्टिः अमृतं वर्षयति। ||७||
त्वमेव तव दानानि ददासि।
विश्वस्य सर्वभूतेभ्यः त्वं दानानि प्रयच्छसि।
तव निधयः अतिप्रवाहिताः, कदापि न क्षीणाः; तेषां माध्यमेन वयं सन्तुष्टाः पूर्णाः च तिष्ठामः। ||८||
त्वां याचन्ते सिद्धा साधकाः वनवासिनः |
ब्रह्मचारिणः निवृत्ताः च त्वां याचन्ते शान्तिस्थाः।
त्वमेव महान् दाता; सर्वे भवतः याचकाः सन्ति। त्वं दानैः सर्वं जगत् आशीर्वादं ददासि। ||९||
ते भक्ताः त्वां अनन्तप्रेमेण भजन्ति।
क्षणमात्रेण त्वं स्थापयसि विस्थापयसि च ।
तव भारं तावत् गुरुं मम अनन्त भगवन् गुरो मम | तव आज्ञा हुकम् समर्पयन्ति तव भक्ताः | ||१०||
ते एव त्वां जानन्ति यत् त्वं प्रसादकटाक्षेण आशीर्वादं ददासि ।
गुरुस्य शबादस्य वचनस्य माध्यमेन ते भवतः प्रेमस्य सदा आनन्दं लभन्ते।
ते एव चतुराः सुन्दराः बुद्धिमन्तः तव मनसः प्रियाः । ||११||
यः त्वां चैतन्ये धारयति, सः निश्चिन्तः स्वतन्त्रः भवति ।
यः त्वां चैतन्ये धारयति, सः सच्चः राजा ।
यः त्वां चैतन्ये धारयति - तस्य किं भयं भवेत् । किं च अन्यत् कर्तव्यम् ? ||१२||
तृष्णा च कामा च शम्यते, अन्तःकरणं च शीतलं शान्तं च भवति ।
सच्चे गुरुणा भग्नं संशोधितम्।
मम हृदयस्य अन्तः शबादस्य वचनस्य जागरूकता जागरिता अस्ति। कम्पयन् स्पन्दयन् अम्ब्रोसियलामृते पिबामि। ||१३||
अहं न म्रियमाणः भविष्यामि; अहं नित्यं नित्यं जीविष्यामि।
अहम् अमरः अभवम्; अहं सनातनः अविनाशी च।
अहं न आगच्छामि, न च गच्छामि। गुरुणा मम संशयं निष्कासितम्। ||१४||
सिद्धं सिद्धगुरुवचनम्।
सिद्धेश्वरसक्तः, सिद्धेश्वरे निमग्नः भवति।
तस्य प्रीतिः दिने दिने वर्धते, तौल्यमाणे न न्यूनीभवति । ||१५||
शतप्रतिशतं शुद्धं यदा सुवर्णं क्रियते ।
तस्य वर्णः रत्नकारस्य नेत्रे सत्यः भवति।
परीक्ष्य ईश्वरः आभूषणकारेण कोषे स्थापितः, पुनः न द्रवति। ||१६||
अम्ब्रोसियलामृतं तव नाम भगवन् गुरो च |
नानकः तव दासः सदा यज्ञः भवतः ।
सन्तसङ्घे मया महती शान्तिः प्राप्ता; भगवतः दर्शनस्य भगवन्तं दर्शनं पश्यन् इदं मनः प्रसन्नं तृप्तं च भवति। ||१७||१||३||
मारू, पंचम मेहल, सोल्हस : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गुरुः जगतः स्वामी गुरुः जगतः स्वामी।
गुरुः दयालुः, सदा क्षमाशीलः च।
गुरुः शास्त्राः सिमृतयः षड्विधाः च। गुरुः पवित्रं तीर्थम् अस्ति। ||१||