श्री गुरु ग्रन्थ साहिबः

पुटः - 1074


ਆਪੇ ਸਚੁ ਧਾਰਿਓ ਸਭੁ ਸਾਚਾ ਸਚੇ ਸਚਿ ਵਰਤੀਜਾ ਹੇ ॥੪॥
आपे सचु धारिओ सभु साचा सचे सचि वरतीजा हे ॥४॥

स्वयं सत्यं सत्यं सर्वं यत्प्रतिष्ठितं तत् । सत्यं प्रचलितं सत्येश्वरस्य क्रमः। ||४||

ਸਚੁ ਤਪਾਵਸੁ ਸਚੇ ਕੇਰਾ ॥
सचु तपावसु सचे केरा ॥

सत्यं सत्येश्वरस्य न्यायः।

ਸਾਚਾ ਥਾਨੁ ਸਦਾ ਪ੍ਰਭ ਤੇਰਾ ॥
साचा थानु सदा प्रभ तेरा ॥

तव स्थानं सदा सत्यं देव।

ਸਚੀ ਕੁਦਰਤਿ ਸਚੀ ਬਾਣੀ ਸਚੁ ਸਾਹਿਬ ਸੁਖੁ ਕੀਜਾ ਹੇ ॥੫॥
सची कुदरति सची बाणी सचु साहिब सुखु कीजा हे ॥५॥

सत्यं भवतः सृजनशक्तिः सत्यं च तव बनिवचनम्। सत्यं या शान्तिं ददासि भगवन् गुरो | ||५||

ਏਕੋ ਆਪਿ ਤੂਹੈ ਵਡ ਰਾਜਾ ॥
एको आपि तूहै वड राजा ॥

त्वमेव महान् राजा।

ਹੁਕਮਿ ਸਚੇ ਕੈ ਪੂਰੇ ਕਾਜਾ ॥
हुकमि सचे कै पूरे काजा ॥

त्वत् आज्ञा हुकमात् सत्य भगवन् अस्माकं कार्याणि सिद्धानि भवन्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਸਭੁ ਕਿਛੁ ਜਾਣੈ ਆਪੇ ਹੀ ਆਪਿ ਪਤੀਜਾ ਹੇ ॥੬॥
अंतरि बाहरि सभु किछु जाणै आपे ही आपि पतीजा हे ॥६॥

अन्तः बहिश्च त्वं सर्वं जानासि; त्वं स्वयमेव प्रसन्नः असि । ||६||

ਤੂ ਵਡ ਰਸੀਆ ਤੂ ਵਡ ਭੋਗੀ ॥
तू वड रसीआ तू वड भोगी ॥

त्वं महान् दलगतः, त्वं महान् भोक्ता।

ਤੂ ਨਿਰਬਾਣੁ ਤੂਹੈ ਹੀ ਜੋਗੀ ॥
तू निरबाणु तूहै ही जोगी ॥

निर्वाणे विरक्तोऽसि त्वं योगी |

ਸਰਬ ਸੂਖ ਸਹਜ ਘਰਿ ਤੇਰੈ ਅਮਿਉ ਤੇਰੀ ਦ੍ਰਿਸਟੀਜਾ ਹੇ ॥੭॥
सरब सूख सहज घरि तेरै अमिउ तेरी द्रिसटीजा हे ॥७॥

सर्वाणि आकाशीयसुखानि तव गृहे सन्ति; तव प्रसाददृष्टिः अमृतं वर्षयति। ||७||

ਤੇਰੀ ਦਾਤਿ ਤੁਝੈ ਤੇ ਹੋਵੈ ॥
तेरी दाति तुझै ते होवै ॥

त्वमेव तव दानानि ददासि।

ਦੇਹਿ ਦਾਨੁ ਸਭਸੈ ਜੰਤ ਲੋਐ ॥
देहि दानु सभसै जंत लोऐ ॥

विश्वस्य सर्वभूतेभ्यः त्वं दानानि प्रयच्छसि।

ਤੋਟਿ ਨ ਆਵੈ ਪੂਰ ਭੰਡਾਰੈ ਤ੍ਰਿਪਤਿ ਰਹੇ ਆਘੀਜਾ ਹੇ ॥੮॥
तोटि न आवै पूर भंडारै त्रिपति रहे आघीजा हे ॥८॥

तव निधयः अतिप्रवाहिताः, कदापि न क्षीणाः; तेषां माध्यमेन वयं सन्तुष्टाः पूर्णाः च तिष्ठामः। ||८||

ਜਾਚਹਿ ਸਿਧ ਸਾਧਿਕ ਬਨਵਾਸੀ ॥
जाचहि सिध साधिक बनवासी ॥

त्वां याचन्ते सिद्धा साधकाः वनवासिनः |

ਜਾਚਹਿ ਜਤੀ ਸਤੀ ਸੁਖਵਾਸੀ ॥
जाचहि जती सती सुखवासी ॥

ब्रह्मचारिणः निवृत्ताः च त्वां याचन्ते शान्तिस्थाः।

ਇਕੁ ਦਾਤਾਰੁ ਸਗਲ ਹੈ ਜਾਚਿਕ ਦੇਹਿ ਦਾਨੁ ਸ੍ਰਿਸਟੀਜਾ ਹੇ ॥੯॥
इकु दातारु सगल है जाचिक देहि दानु स्रिसटीजा हे ॥९॥

त्वमेव महान् दाता; सर्वे भवतः याचकाः सन्ति। त्वं दानैः सर्वं जगत् आशीर्वादं ददासि। ||९||

ਕਰਹਿ ਭਗਤਿ ਅਰੁ ਰੰਗ ਅਪਾਰਾ ॥
करहि भगति अरु रंग अपारा ॥

ते भक्ताः त्वां अनन्तप्रेमेण भजन्ति।

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਨਹਾਰਾ ॥
खिन महि थापि उथापनहारा ॥

क्षणमात्रेण त्वं स्थापयसि विस्थापयसि च ।

ਭਾਰੋ ਤੋਲੁ ਬੇਅੰਤ ਸੁਆਮੀ ਹੁਕਮੁ ਮੰਨਿ ਭਗਤੀਜਾ ਹੇ ॥੧੦॥
भारो तोलु बेअंत सुआमी हुकमु मंनि भगतीजा हे ॥१०॥

तव भारं तावत् गुरुं मम अनन्त भगवन् गुरो मम | तव आज्ञा हुकम् समर्पयन्ति तव भक्ताः | ||१०||

ਜਿਸੁ ਦੇਹਿ ਦਰਸੁ ਸੋਈ ਤੁਧੁ ਜਾਣੈ ॥
जिसु देहि दरसु सोई तुधु जाणै ॥

ते एव त्वां जानन्ति यत् त्वं प्रसादकटाक्षेण आशीर्वादं ददासि ।

ਓਹੁ ਗੁਰ ਕੈ ਸਬਦਿ ਸਦਾ ਰੰਗ ਮਾਣੈ ॥
ओहु गुर कै सबदि सदा रंग माणै ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन ते भवतः प्रेमस्य सदा आनन्दं लभन्ते।

ਚਤੁਰੁ ਸਰੂਪੁ ਸਿਆਣਾ ਸੋਈ ਜੋ ਮਨਿ ਤੇਰੈ ਭਾਵੀਜਾ ਹੇ ॥੧੧॥
चतुरु सरूपु सिआणा सोई जो मनि तेरै भावीजा हे ॥११॥

ते एव चतुराः सुन्दराः बुद्धिमन्तः तव मनसः प्रियाः । ||११||

ਜਿਸੁ ਚੀਤਿ ਆਵਹਿ ਸੋ ਵੇਪਰਵਾਹਾ ॥
जिसु चीति आवहि सो वेपरवाहा ॥

यः त्वां चैतन्ये धारयति, सः निश्चिन्तः स्वतन्त्रः भवति ।

ਜਿਸੁ ਚੀਤਿ ਆਵਹਿ ਸੋ ਸਾਚਾ ਸਾਹਾ ॥
जिसु चीति आवहि सो साचा साहा ॥

यः त्वां चैतन्ये धारयति, सः सच्चः राजा ।

ਜਿਸੁ ਚੀਤਿ ਆਵਹਿ ਤਿਸੁ ਭਉ ਕੇਹਾ ਅਵਰੁ ਕਹਾ ਕਿਛੁ ਕੀਜਾ ਹੇ ॥੧੨॥
जिसु चीति आवहि तिसु भउ केहा अवरु कहा किछु कीजा हे ॥१२॥

यः त्वां चैतन्ये धारयति - तस्य किं भयं भवेत् । किं च अन्यत् कर्तव्यम् ? ||१२||

ਤ੍ਰਿਸਨਾ ਬੂਝੀ ਅੰਤਰੁ ਠੰਢਾ ॥
त्रिसना बूझी अंतरु ठंढा ॥

तृष्णा च कामा च शम्यते, अन्तःकरणं च शीतलं शान्तं च भवति ।

ਗੁਰਿ ਪੂਰੈ ਲੈ ਤੂਟਾ ਗੰਢਾ ॥
गुरि पूरै लै तूटा गंढा ॥

सच्चे गुरुणा भग्नं संशोधितम्।

ਸੁਰਤਿ ਸਬਦੁ ਰਿਦ ਅੰਤਰਿ ਜਾਗੀ ਅਮਿਉ ਝੋਲਿ ਝੋਲਿ ਪੀਜਾ ਹੇ ॥੧੩॥
सुरति सबदु रिद अंतरि जागी अमिउ झोलि झोलि पीजा हे ॥१३॥

मम हृदयस्य अन्तः शबादस्य वचनस्य जागरूकता जागरिता अस्ति। कम्पयन् स्पन्दयन् अम्ब्रोसियलामृते पिबामि। ||१३||

ਮਰੈ ਨਾਹੀ ਸਦ ਸਦ ਹੀ ਜੀਵੈ ॥
मरै नाही सद सद ही जीवै ॥

अहं न म्रियमाणः भविष्यामि; अहं नित्यं नित्यं जीविष्यामि।

ਅਮਰੁ ਭਇਆ ਅਬਿਨਾਸੀ ਥੀਵੈ ॥
अमरु भइआ अबिनासी थीवै ॥

अहम् अमरः अभवम्; अहं सनातनः अविनाशी च।

ਨਾ ਕੋ ਆਵੈ ਨਾ ਕੋ ਜਾਵੈ ਗੁਰਿ ਦੂਰਿ ਕੀਆ ਭਰਮੀਜਾ ਹੇ ॥੧੪॥
ना को आवै ना को जावै गुरि दूरि कीआ भरमीजा हे ॥१४॥

अहं न आगच्छामि, न च गच्छामि। गुरुणा मम संशयं निष्कासितम्। ||१४||

ਪੂਰੇ ਗੁਰ ਕੀ ਪੂਰੀ ਬਾਣੀ ॥
पूरे गुर की पूरी बाणी ॥

सिद्धं सिद्धगुरुवचनम्।

ਪੂਰੈ ਲਾਗਾ ਪੂਰੇ ਮਾਹਿ ਸਮਾਣੀ ॥
पूरै लागा पूरे माहि समाणी ॥

सिद्धेश्वरसक्तः, सिद्धेश्वरे निमग्नः भवति।

ਚੜੈ ਸਵਾਇਆ ਨਿਤ ਨਿਤ ਰੰਗਾ ਘਟੈ ਨਾਹੀ ਤੋਲੀਜਾ ਹੇ ॥੧੫॥
चड़ै सवाइआ नित नित रंगा घटै नाही तोलीजा हे ॥१५॥

तस्य प्रीतिः दिने दिने वर्धते, तौल्यमाणे न न्यूनीभवति । ||१५||

ਬਾਰਹਾ ਕੰਚਨੁ ਸੁਧੁ ਕਰਾਇਆ ॥
बारहा कंचनु सुधु कराइआ ॥

शतप्रतिशतं शुद्धं यदा सुवर्णं क्रियते ।

ਨਦਰਿ ਸਰਾਫ ਵੰਨੀ ਸਚੜਾਇਆ ॥
नदरि सराफ वंनी सचड़ाइआ ॥

तस्य वर्णः रत्नकारस्य नेत्रे सत्यः भवति।

ਪਰਖਿ ਖਜਾਨੈ ਪਾਇਆ ਸਰਾਫੀ ਫਿਰਿ ਨਾਹੀ ਤਾਈਜਾ ਹੇ ॥੧੬॥
परखि खजानै पाइआ सराफी फिरि नाही ताईजा हे ॥१६॥

परीक्ष्य ईश्वरः आभूषणकारेण कोषे स्थापितः, पुनः न द्रवति। ||१६||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਤੁਮਾਰਾ ਸੁਆਮੀ ॥
अंम्रित नामु तुमारा सुआमी ॥

अम्ब्रोसियलामृतं तव नाम भगवन् गुरो च |

ਨਾਨਕ ਦਾਸ ਸਦਾ ਕੁਰਬਾਨੀ ॥
नानक दास सदा कुरबानी ॥

नानकः तव दासः सदा यज्ञः भवतः ।

ਸੰਤਸੰਗਿ ਮਹਾ ਸੁਖੁ ਪਾਇਆ ਦੇਖਿ ਦਰਸਨੁ ਇਹੁ ਮਨੁ ਭੀਜਾ ਹੇ ॥੧੭॥੧॥੩॥
संतसंगि महा सुखु पाइआ देखि दरसनु इहु मनु भीजा हे ॥१७॥१॥३॥

सन्तसङ्घे मया महती शान्तिः प्राप्ता; भगवतः दर्शनस्य भगवन्तं दर्शनं पश्यन् इदं मनः प्रसन्नं तृप्तं च भवति। ||१७||१||३||

ਮਾਰੂ ਮਹਲਾ ੫ ਸੋਲਹੇ ॥
मारू महला ५ सोलहे ॥

मारू, पंचम मेहल, सोल्हस : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰੁ ਗੋਪਾਲੁ ਗੁਰੁ ਗੋਵਿੰਦਾ ॥
गुरु गोपालु गुरु गोविंदा ॥

गुरुः जगतः स्वामी गुरुः जगतः स्वामी।

ਗੁਰੁ ਦਇਆਲੁ ਸਦਾ ਬਖਸਿੰਦਾ ॥
गुरु दइआलु सदा बखसिंदा ॥

गुरुः दयालुः, सदा क्षमाशीलः च।

ਗੁਰੁ ਸਾਸਤ ਸਿਮ੍ਰਿਤਿ ਖਟੁ ਕਰਮਾ ਗੁਰੁ ਪਵਿਤ੍ਰੁ ਅਸਥਾਨਾ ਹੇ ॥੧॥
गुरु सासत सिम्रिति खटु करमा गुरु पवित्रु असथाना हे ॥१॥

गुरुः शास्त्राः सिमृतयः षड्विधाः च। गुरुः पवित्रं तीर्थम् अस्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430