श्री गुरु ग्रन्थ साहिबः

पुटः - 27


ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
सिरीरागु महला ३ घरु १ ॥

सिरी राग, तृतीय मेहल, प्रथम सदन : १.

ਜਿਸ ਹੀ ਕੀ ਸਿਰਕਾਰ ਹੈ ਤਿਸ ਹੀ ਕਾ ਸਭੁ ਕੋਇ ॥
जिस ही की सिरकार है तिस ही का सभु कोइ ॥

सर्वे विश्वं शासन्ति तस्य एव ।

ਗੁਰਮੁਖਿ ਕਾਰ ਕਮਾਵਣੀ ਸਚੁ ਘਟਿ ਪਰਗਟੁ ਹੋਇ ॥
गुरमुखि कार कमावणी सचु घटि परगटु होइ ॥

गुरमुखः सत्कर्म आचरति, हृदि सत्यं प्रकाशते।

ਅੰਤਰਿ ਜਿਸ ਕੈ ਸਚੁ ਵਸੈ ਸਚੇ ਸਚੀ ਸੋਇ ॥
अंतरि जिस कै सचु वसै सचे सची सोइ ॥

सत्यं सत्यस्य कीर्तिः यस्य अन्तः सत्यं तिष्ठति।

ਸਚਿ ਮਿਲੇ ਸੇ ਨ ਵਿਛੁੜਹਿ ਤਿਨ ਨਿਜ ਘਰਿ ਵਾਸਾ ਹੋਇ ॥੧॥
सचि मिले से न विछुड़हि तिन निज घरि वासा होइ ॥१॥

ये सत्येश्वरं मिलन्ति ते पुनः न विरहन्ति; ते अन्तः गहने आत्मनः गृहे निवासं कर्तुं आगच्छन्ति। ||१||

ਮੇਰੇ ਰਾਮ ਮੈ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
मेरे राम मै हरि बिनु अवरु न कोइ ॥

हे भगवन् ! भगवन्तं विना मम अन्यः सर्वथा नास्ति।

ਸਤਗੁਰੁ ਸਚੁ ਪ੍ਰਭੁ ਨਿਰਮਲਾ ਸਬਦਿ ਮਿਲਾਵਾ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
सतगुरु सचु प्रभु निरमला सबदि मिलावा होइ ॥१॥ रहाउ ॥

सच्चा गुरुः अस्मान् स्वस्य शब्दस्य वचनेन निर्मलसत्येश्वरं मिलितुं नेति। ||१||विराम||

ਸਬਦਿ ਮਿਲੈ ਸੋ ਮਿਲਿ ਰਹੈ ਜਿਸ ਨਉ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥
सबदि मिलै सो मिलि रहै जिस नउ आपे लए मिलाइ ॥

यं भगवान् आत्मनि विलीयते सः शब्दे प्रलीयते, तथा च विलीनः तिष्ठति।

ਦੂਜੈ ਭਾਇ ਕੋ ਨਾ ਮਿਲੈ ਫਿਰਿ ਫਿਰਿ ਆਵੈ ਜਾਇ ॥
दूजै भाइ को ना मिलै फिरि फिरि आवै जाइ ॥

न कश्चित् द्वन्द्वप्रेमद्वारा तस्य सह विलीयते; पुनः पुनः पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।

ਸਭ ਮਹਿ ਇਕੁ ਵਰਤਦਾ ਏਕੋ ਰਹਿਆ ਸਮਾਇ ॥
सभ महि इकु वरतदा एको रहिआ समाइ ॥

एकः प्रभुः सर्वान् व्याप्नोति। एकेश्वरः सर्वत्र व्याप्तः अस्ति।

ਜਿਸ ਨਉ ਆਪਿ ਦਇਆਲੁ ਹੋਇ ਸੋ ਗੁਰਮੁਖਿ ਨਾਮਿ ਸਮਾਇ ॥੨॥
जिस नउ आपि दइआलु होइ सो गुरमुखि नामि समाइ ॥२॥

स गुरमुखः यस्य प्रति भगवान् कृपां करोति सः नाम भगवतः नाम्नि लीनः भवति। ||२||

ਪੜਿ ਪੜਿ ਪੰਡਿਤ ਜੋਤਕੀ ਵਾਦ ਕਰਹਿ ਬੀਚਾਰੁ ॥
पड़ि पड़ि पंडित जोतकी वाद करहि बीचारु ॥

सर्वपठनानन्तरं पण्डिताः, धर्मविदः, ज्योतिषिणः च विवादं कुर्वन्ति, विवादं च कुर्वन्ति।

ਮਤਿ ਬੁਧਿ ਭਵੀ ਨ ਬੁਝਈ ਅੰਤਰਿ ਲੋਭ ਵਿਕਾਰੁ ॥
मति बुधि भवी न बुझई अंतरि लोभ विकारु ॥

तेषां बुद्धिः अवगमनं च विकृतं भवति; ते केवलं न अवगच्छन्ति। लोभेन भ्रष्टाचारेण च पूर्णाः भवन्ति।

ਲਖ ਚਉਰਾਸੀਹ ਭਰਮਦੇ ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਹੋਇ ਖੁਆਰੁ ॥
लख चउरासीह भरमदे भ्रमि भ्रमि होइ खुआरु ॥

८४ लक्षं अवतारैः ते नष्टाः भ्रान्ताः च भ्रमन्ति; तेषां सर्वेषां भ्रमणयात्राणां माध्यमेन ते नष्टाः भवन्ति।

ਪੂਰਬਿ ਲਿਖਿਆ ਕਮਾਵਣਾ ਕੋਇ ਨ ਮੇਟਣਹਾਰੁ ॥੩॥
पूरबि लिखिआ कमावणा कोइ न मेटणहारु ॥३॥

पूर्वनिर्दिष्टं दैवं कुर्वन्ति यत् कोऽपि मेटयितुं न शक्नोति । ||३||

ਸਤਗੁਰ ਕੀ ਸੇਵਾ ਗਾਖੜੀ ਸਿਰੁ ਦੀਜੈ ਆਪੁ ਗਵਾਇ ॥
सतगुर की सेवा गाखड़ी सिरु दीजै आपु गवाइ ॥

सच्चिगुरुसेवा अतीव कठिना भवति। शिरः समर्पयतु; स्वार्थं त्यजतु।

ਸਬਦਿ ਮਿਲਹਿ ਤਾ ਹਰਿ ਮਿਲੈ ਸੇਵਾ ਪਵੈ ਸਭ ਥਾਇ ॥
सबदि मिलहि ता हरि मिलै सेवा पवै सभ थाइ ॥

शाबादं साक्षात्करो भगवता सह मिलति, सर्वा सेवा स्वीक्रियते।

ਪਾਰਸਿ ਪਰਸਿਐ ਪਾਰਸੁ ਹੋਇ ਜੋਤੀ ਜੋਤਿ ਸਮਾਇ ॥
पारसि परसिऐ पारसु होइ जोती जोति समाइ ॥

गुरुव्यक्तित्वस्य व्यक्तिगतानुभवेन स्वस्य व्यक्तित्वं उत्थापितं भवति, प्रकाशः च प्रकाशे विलीयते ।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨ ਸਤਗੁਰੁ ਮਿਲਿਆ ਆਇ ॥੪॥
जिन कउ पूरबि लिखिआ तिन सतगुरु मिलिआ आइ ॥४॥

येषां तादृशं पूर्वनिर्धारितं दैवं सत्गुरुं मिलितुं आगच्छन्ति। ||४||

ਮਨ ਭੁਖਾ ਭੁਖਾ ਮਤ ਕਰਹਿ ਮਤ ਤੂ ਕਰਹਿ ਪੂਕਾਰ ॥
मन भुखा भुखा मत करहि मत तू करहि पूकार ॥

हे मनसि क्षुधार्तोऽसि सदा क्षुधार्त इति मा क्रन्दसि; शिकायतुं त्यजतु।

ਲਖ ਚਉਰਾਸੀਹ ਜਿਨਿ ਸਿਰੀ ਸਭਸੈ ਦੇਇ ਅਧਾਰੁ ॥
लख चउरासीह जिनि सिरी सभसै देइ अधारु ॥

८४ लक्षं भूतानां यः सृजति सः सर्वेभ्यः पोषणं ददाति ।

ਨਿਰਭਉ ਸਦਾ ਦਇਆਲੁ ਹੈ ਸਭਨਾ ਕਰਦਾ ਸਾਰ ॥
निरभउ सदा दइआलु है सभना करदा सार ॥

निर्भयः प्रभुः सदा दयालुः; सः सर्वेषां पालनं करोति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਬੁਝੀਐ ਪਾਈਐ ਮੋਖ ਦੁਆਰੁ ॥੫॥੩॥੩੬॥
नानक गुरमुखि बुझीऐ पाईऐ मोख दुआरु ॥५॥३॥३६॥

हे नानक गुरमुखः अवगच्छति, मुक्तिद्वारं च विन्दति। ||५||३||३६||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਜਿਨੀ ਸੁਣਿ ਕੈ ਮੰਨਿਆ ਤਿਨਾ ਨਿਜ ਘਰਿ ਵਾਸੁ ॥
जिनी सुणि कै मंनिआ तिना निज घरि वासु ॥

ये शृण्वन्ति श्रद्धयन्ति च, ते आत्मनः गृहं गभीरं विन्दन्ति।

ਗੁਰਮਤੀ ਸਾਲਾਹਿ ਸਚੁ ਹਰਿ ਪਾਇਆ ਗੁਣਤਾਸੁ ॥
गुरमती सालाहि सचु हरि पाइआ गुणतासु ॥

गुरुशिक्षाद्वारा ते सत्येश्वरस्य स्तुतिं कुर्वन्ति; ते भगवन्तं, उत्कृष्टतायाः निधिं प्राप्नुवन्ति।

ਸਬਦਿ ਰਤੇ ਸੇ ਨਿਰਮਲੇ ਹਉ ਸਦ ਬਲਿਹਾਰੈ ਜਾਸੁ ॥
सबदि रते से निरमले हउ सद बलिहारै जासु ॥

शाबादस्य वचनस्य अनुकूलाः ते निर्मलाः शुद्धाः च सन्ति। अहं तेषां सदा यज्ञः अस्मि।

ਹਿਰਦੈ ਜਿਨ ਕੈ ਹਰਿ ਵਸੈ ਤਿਤੁ ਘਟਿ ਹੈ ਪਰਗਾਸੁ ॥੧॥
हिरदै जिन कै हरि वसै तितु घटि है परगासु ॥१॥

ये जना हृदि वसति ते प्रभा प्रबुद्धाः । ||१||

ਮਨ ਮੇਰੇ ਹਰਿ ਹਰਿ ਨਿਰਮਲੁ ਧਿਆਇ ॥
मन मेरे हरि हरि निरमलु धिआइ ॥

हे मम मनसि निर्मलं भगवन्तं हर हरं ध्याय।

ਧੁਰਿ ਮਸਤਕਿ ਜਿਨ ਕਉ ਲਿਖਿਆ ਸੇ ਗੁਰਮੁਖਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥੧॥ ਰਹਾਉ ॥
धुरि मसतकि जिन कउ लिखिआ से गुरमुखि रहे लिव लाइ ॥१॥ रहाउ ॥

येषां ललाटे एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति-ते गुरमुखाः भगवतः प्रेम्णि लीनाः तिष्ठन्ति। ||१||विराम||

ਹਰਿ ਸੰਤਹੁ ਦੇਖਹੁ ਨਦਰਿ ਕਰਿ ਨਿਕਟਿ ਵਸੈ ਭਰਪੂਰਿ ॥
हरि संतहु देखहु नदरि करि निकटि वसै भरपूरि ॥

हे सन्ताः, भगवता समीपे अस्ति इति स्पष्टतया पश्यन्तु; सः सर्वत्र व्याप्तः अस्ति।

ਗੁਰਮਤਿ ਜਿਨੀ ਪਛਾਣਿਆ ਸੇ ਦੇਖਹਿ ਸਦਾ ਹਦੂਰਿ ॥
गुरमति जिनी पछाणिआ से देखहि सदा हदूरि ॥

गुरुशिक्षानुवर्तकाः तं साक्षात्कुर्वन्ति, नित्यं च पश्यन्ति।

ਜਿਨ ਗੁਣ ਤਿਨ ਸਦ ਮਨਿ ਵਸੈ ਅਉਗੁਣਵੰਤਿਆ ਦੂਰਿ ॥
जिन गुण तिन सद मनि वसै अउगुणवंतिआ दूरि ॥

सतां मनसि सतां सतां वसति। गुणहीनानां तेभ्यः व्यर्थजनेभ्यः सः दूरः अस्ति।

ਮਨਮੁਖ ਗੁਣ ਤੈ ਬਾਹਰੇ ਬਿਨੁ ਨਾਵੈ ਮਰਦੇ ਝੂਰਿ ॥੨॥
मनमुख गुण तै बाहरे बिनु नावै मरदे झूरि ॥२॥

स्वेच्छा मनमुखाः सर्वथा निर्गुणाः सन्ति। नाम विना ते कुण्ठिताः म्रियन्ते। ||२||

ਜਿਨ ਸਬਦਿ ਗੁਰੂ ਸੁਣਿ ਮੰਨਿਆ ਤਿਨ ਮਨਿ ਧਿਆਇਆ ਹਰਿ ਸੋਇ ॥
जिन सबदि गुरू सुणि मंनिआ तिन मनि धिआइआ हरि सोइ ॥

गुरुशब्दस्य वचनं ये शृण्वन्ति विश्वासं च कुर्वन्ति, ते मनसि भगवन्तं ध्यायन्ति।

ਅਨਦਿਨੁ ਭਗਤੀ ਰਤਿਆ ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਹੋਇ ॥
अनदिनु भगती रतिआ मनु तनु निरमलु होइ ॥

रात्रौ दिवा च भक्त्या मग्नाः भवन्ति; तेषां मनः शरीरं च शुद्धं भवति।

ਕੂੜਾ ਰੰਗੁ ਕਸੁੰਭ ਕਾ ਬਿਨਸਿ ਜਾਇ ਦੁਖੁ ਰੋਇ ॥
कूड़ा रंगु कसुंभ का बिनसि जाइ दुखु रोइ ॥

जगतः वर्णः मिथ्या दुर्बलः च; यदा तत् प्रक्षाल्यते तदा जनाः वेदनाया: उद्घोषयन्ति।

ਜਿਸੁ ਅੰਦਰਿ ਨਾਮ ਪ੍ਰਗਾਸੁ ਹੈ ਓਹੁ ਸਦਾ ਸਦਾ ਥਿਰੁ ਹੋਇ ॥੩॥
जिसु अंदरि नाम प्रगासु है ओहु सदा सदा थिरु होइ ॥३॥

येषां अन्तः नामस्य दीप्तिमत् प्रकाशः भवति, ते स्थिराः स्थिराः च भवन्ति, नित्यं नित्यं। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430