एकेश्वरस्य तेजस्वी ज्वाला तेभ्यः प्रकाश्यते - ते तं दशदिशि पश्यन्ति।
प्रार्थयति नानक, अहं भगवतः चरणकमलं ध्यायामि; भगवान् स्वभक्तानाम् प्रेमी अस्ति; एषः तस्य स्वाभाविकः मार्गः अस्ति। ||४||३||६||
आसा, पञ्चम मेहलः १.
पतिः सन्तेश्वरः शाश्वतः; न म्रियते न गच्छति।
भर्त्रा भगवता धन्यं गृहं रमते सदा ।
ईश्वरः शाश्वतः अमरः, सदा युवा, निर्मलः शुद्धः च अस्ति।
सः न दूरं, सः नित्यं वर्तते; प्रभुः गुरुः च दश दिक् पूरयति, नित्यं नित्यम्।
स आत्मानां स्वामी मोक्षस्य प्रज्ञास्य च। मम प्रियस्य प्रेम्णः मम प्रियः अस्ति।
गुरुशिक्षाभिः यत् ज्ञातं तत् नानकः वदति। पतिः सन्तेश्वरः शाश्वतः; न म्रियते न गच्छति। ||१||
भगवतः पतित्वेन यस्या महदं आनन्दं लभते ।
सा आत्मा वधूः सुखी, तस्याः महिमा सिद्धः।
मानं महत्त्वं सुखं च लभते भगवतः स्तुतिं गायन्ती। ईश्वरः महाभूतः सदा तया सह वर्तते।
सा सर्वथा सिद्धिं नवनिधिं च प्राप्नोति; तस्याः गृहे किमपि अभावः नास्ति। - सर्वं तत्रैव अस्ति।
तस्याः वाक् एतावत् मधुरम् अस्ति; सा स्वस्य प्रियेश्वरस्य आज्ञापालनं करोति; तस्याः विवाहः स्थायिनित्यः च अस्ति।
नानकः गुरुशिक्षाद्वारा यत् जानाति तत् जपति- यस्य भगवतः पतिः भवति सः महता आनन्दं लभते। ||२||
आगच्छन्तु, हे मम सहचराः, वयं सन्तसेवायां समर्पयामः।
तेषां कुक्कुटं पिष्टामः, तेषां पादौ प्रक्षालयामः तथा च स्वाभिमानस्य त्यागं कुर्मः।
अहङ्कारं पातयामः, अस्माकं क्लेशाः अपि दूरीकृताः भविष्यन्ति; न प्रदर्शयामः।
तस्य अभयारण्यम् आदाय तस्य आज्ञापालनं कुर्मः, तस्य यत् किमपि करोति तत् सुखिनः भवामः।
तस्य दासदासाः भूत्वा दुःखं पातयामः, तालयोः संपीड्य दिवारात्रौ जागरिताः भवामः।
नानकः गुरुशिक्षाद्वारा यत् जानाति तत् जपति; आगच्छन्तु, हे मम सहचराः, वयं सन्तसेवायां समर्पयामः। ||३||
यस्य ललाटे एतादृशं शुभं दैवं लिखितं भवति, सः स्वसेवायां समर्पयति।
पवित्रसङ्गं साधसंगतमाप्नोति तस्य मनोरथाः सिद्धाः भवन्ति।
साधसंगते भगवतः प्रेम्णि निमज्जतु; ध्याने विश्वेश्वरं स्मर्यताम्।
संशयः, भावात्मकः आसक्तिः, पापं, द्वैतं च - सर्वान् परित्यागं करोति।
शान्तिः, शान्तिः, शान्तिः च तस्य मनः पूरयति, सः च आनन्देन, आनन्देन च भगवतः महिमा स्तुतिं गायति।
नानकः गुरुशिक्षाद्वारा यत् जानाति तत् जपति- यस्य ललाटे एतादृशं सद्भाग्यं लिखितं भवति, सः स्वसेवायां समर्पयति। ||४||४||७||
आसा, पंचम मेहल, ९.
सलोक् : १.
यदि त्वं नाम जपसि भगवतः नाम हर हर, मृत्युदूतस्य किमपि वक्तुं न भविष्यति।
हे नानक, मनः शरीरं च शान्तं भविष्यति, अन्ते त्वं जगत्पतेन सह विलीनः भविष्यसि। ||१||
छन्त: १.
अहं सन्तसङ्घस्य सदस्यतां प्राप्नोमि - मां त्राहि भगवन्!
अञ्जलिं संपीड्य प्रार्थयामि- ते नाम देहि मे भगवन् हर हर।।
भगवतः नाम याचयामि, तस्य पादयोः पतति; आत्मदम्भं परित्यजामि, तव दयालुतया।
न चरिष्यामि कुत्रापि तव अभयारण्यम् । दयामूर्ते देव प्रसादं कुरु मयि।
सर्वशक्तिमनिर्वचनीयमनन्तममलं भगवन्, शृणुत मे प्रार्थना।।
तालयोः संपीडितः नानकः एतत् आशीर्वादं याचते- हे भगवन्, मम जन्म-मरण-चक्रस्य समाप्तिः भवतु । ||१||