श्री गुरु ग्रन्थ साहिबः

पुटः - 457


ਚਮਤਕਾਰ ਪ੍ਰਗਾਸੁ ਦਹ ਦਿਸ ਏਕੁ ਤਹ ਦ੍ਰਿਸਟਾਇਆ ॥
चमतकार प्रगासु दह दिस एकु तह द्रिसटाइआ ॥

एकेश्वरस्य तेजस्वी ज्वाला तेभ्यः प्रकाश्यते - ते तं दशदिशि पश्यन्ति।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਚਰਣ ਜੰਪੈ ਭਗਤਿ ਵਛਲੁ ਹਰਿ ਬਿਰਦੁ ਆਪਿ ਬਨਾਇਆ ॥੪॥੩॥੬॥
नानकु पइअंपै चरण जंपै भगति वछलु हरि बिरदु आपि बनाइआ ॥४॥३॥६॥

प्रार्थयति नानक, अहं भगवतः चरणकमलं ध्यायामि; भगवान् स्वभक्तानाम् प्रेमी अस्ति; एषः तस्य स्वाभाविकः मार्गः अस्ति। ||४||३||६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਥਿਰੁ ਸੰਤਨ ਸੋਹਾਗੁ ਮਰੈ ਨ ਜਾਵਏ ॥
थिरु संतन सोहागु मरै न जावए ॥

पतिः सन्तेश्वरः शाश्वतः; न म्रियते न गच्छति।

ਜਾ ਕੈ ਗ੍ਰਿਹਿ ਹਰਿ ਨਾਹੁ ਸੁ ਸਦ ਹੀ ਰਾਵਏ ॥
जा कै ग्रिहि हरि नाहु सु सद ही रावए ॥

भर्त्रा भगवता धन्यं गृहं रमते सदा ।

ਅਵਿਨਾਸੀ ਅਵਿਗਤੁ ਸੋ ਪ੍ਰਭੁ ਸਦਾ ਨਵਤਨੁ ਨਿਰਮਲਾ ॥
अविनासी अविगतु सो प्रभु सदा नवतनु निरमला ॥

ईश्वरः शाश्वतः अमरः, सदा युवा, निर्मलः शुद्धः च अस्ति।

ਨਹ ਦੂਰਿ ਸਦਾ ਹਦੂਰਿ ਠਾਕੁਰੁ ਦਹ ਦਿਸ ਪੂਰਨੁ ਸਦ ਸਦਾ ॥
नह दूरि सदा हदूरि ठाकुरु दह दिस पूरनु सद सदा ॥

सः न दूरं, सः नित्यं वर्तते; प्रभुः गुरुः च दश दिक् पूरयति, नित्यं नित्यम्।

ਪ੍ਰਾਨਪਤਿ ਗਤਿ ਮਤਿ ਜਾ ਤੇ ਪ੍ਰਿਅ ਪ੍ਰੀਤਿ ਪ੍ਰੀਤਮੁ ਭਾਵਏ ॥
प्रानपति गति मति जा ते प्रिअ प्रीति प्रीतमु भावए ॥

स आत्मानां स्वामी मोक्षस्य प्रज्ञास्य च। मम प्रियस्य प्रेम्णः मम प्रियः अस्ति।

ਨਾਨਕੁ ਵਖਾਣੈ ਗੁਰ ਬਚਨਿ ਜਾਣੈ ਥਿਰੁ ਸੰਤਨ ਸੋਹਾਗੁ ਮਰੈ ਨ ਜਾਵਏ ॥੧॥
नानकु वखाणै गुर बचनि जाणै थिरु संतन सोहागु मरै न जावए ॥१॥

गुरुशिक्षाभिः यत् ज्ञातं तत् नानकः वदति। पतिः सन्तेश्वरः शाश्वतः; न म्रियते न गच्छति। ||१||

ਜਾ ਕਉ ਰਾਮ ਭਤਾਰੁ ਤਾ ਕੈ ਅਨਦੁ ਘਣਾ ॥
जा कउ राम भतारु ता कै अनदु घणा ॥

भगवतः पतित्वेन यस्या महदं आनन्दं लभते ।

ਸੁਖਵੰਤੀ ਸਾ ਨਾਰਿ ਸੋਭਾ ਪੂਰਿ ਬਣਾ ॥
सुखवंती सा नारि सोभा पूरि बणा ॥

सा आत्मा वधूः सुखी, तस्याः महिमा सिद्धः।

ਮਾਣੁ ਮਹਤੁ ਕਲਿਆਣੁ ਹਰਿ ਜਸੁ ਸੰਗਿ ਸੁਰਜਨੁ ਸੋ ਪ੍ਰਭੂ ॥
माणु महतु कलिआणु हरि जसु संगि सुरजनु सो प्रभू ॥

मानं महत्त्वं सुखं च लभते भगवतः स्तुतिं गायन्ती। ईश्वरः महाभूतः सदा तया सह वर्तते।

ਸਰਬ ਸਿਧਿ ਨਵ ਨਿਧਿ ਤਿਤੁ ਗ੍ਰਿਹਿ ਨਹੀ ਊਨਾ ਸਭੁ ਕਛੂ ॥
सरब सिधि नव निधि तितु ग्रिहि नही ऊना सभु कछू ॥

सा सर्वथा सिद्धिं नवनिधिं च प्राप्नोति; तस्याः गृहे किमपि अभावः नास्ति। - सर्वं तत्रैव अस्ति।

ਮਧੁਰ ਬਾਨੀ ਪਿਰਹਿ ਮਾਨੀ ਥਿਰੁ ਸੋਹਾਗੁ ਤਾ ਕਾ ਬਣਾ ॥
मधुर बानी पिरहि मानी थिरु सोहागु ता का बणा ॥

तस्याः वाक् एतावत् मधुरम् अस्ति; सा स्वस्य प्रियेश्वरस्य आज्ञापालनं करोति; तस्याः विवाहः स्थायिनित्यः च अस्ति।

ਨਾਨਕੁ ਵਖਾਣੈ ਗੁਰ ਬਚਨਿ ਜਾਣੈ ਜਾ ਕੋ ਰਾਮੁ ਭਤਾਰੁ ਤਾ ਕੈ ਅਨਦੁ ਘਣਾ ॥੨॥
नानकु वखाणै गुर बचनि जाणै जा को रामु भतारु ता कै अनदु घणा ॥२॥

नानकः गुरुशिक्षाद्वारा यत् जानाति तत् जपति- यस्य भगवतः पतिः भवति सः महता आनन्दं लभते। ||२||

ਆਉ ਸਖੀ ਸੰਤ ਪਾਸਿ ਸੇਵਾ ਲਾਗੀਐ ॥
आउ सखी संत पासि सेवा लागीऐ ॥

आगच्छन्तु, हे मम सहचराः, वयं सन्तसेवायां समर्पयामः।

ਪੀਸਉ ਚਰਣ ਪਖਾਰਿ ਆਪੁ ਤਿਆਗੀਐ ॥
पीसउ चरण पखारि आपु तिआगीऐ ॥

तेषां कुक्कुटं पिष्टामः, तेषां पादौ प्रक्षालयामः तथा च स्वाभिमानस्य त्यागं कुर्मः।

ਤਜਿ ਆਪੁ ਮਿਟੈ ਸੰਤਾਪੁ ਆਪੁ ਨਹ ਜਾਣਾਈਐ ॥
तजि आपु मिटै संतापु आपु नह जाणाईऐ ॥

अहङ्कारं पातयामः, अस्माकं क्लेशाः अपि दूरीकृताः भविष्यन्ति; न प्रदर्शयामः।

ਸਰਣਿ ਗਹੀਜੈ ਮਾਨਿ ਲੀਜੈ ਕਰੇ ਸੋ ਸੁਖੁ ਪਾਈਐ ॥
सरणि गहीजै मानि लीजै करे सो सुखु पाईऐ ॥

तस्य अभयारण्यम् आदाय तस्य आज्ञापालनं कुर्मः, तस्य यत् किमपि करोति तत् सुखिनः भवामः।

ਕਰਿ ਦਾਸ ਦਾਸੀ ਤਜਿ ਉਦਾਸੀ ਕਰ ਜੋੜਿ ਦਿਨੁ ਰੈਣਿ ਜਾਗੀਐ ॥
करि दास दासी तजि उदासी कर जोड़ि दिनु रैणि जागीऐ ॥

तस्य दासदासाः भूत्वा दुःखं पातयामः, तालयोः संपीड्य दिवारात्रौ जागरिताः भवामः।

ਨਾਨਕੁ ਵਖਾਣੈ ਗੁਰ ਬਚਨਿ ਜਾਣੈ ਆਉ ਸਖੀ ਸੰਤ ਪਾਸਿ ਸੇਵਾ ਲਾਗੀਐ ॥੩॥
नानकु वखाणै गुर बचनि जाणै आउ सखी संत पासि सेवा लागीऐ ॥३॥

नानकः गुरुशिक्षाद्वारा यत् जानाति तत् जपति; आगच्छन्तु, हे मम सहचराः, वयं सन्तसेवायां समर्पयामः। ||३||

ਜਾ ਕੈ ਮਸਤਕਿ ਭਾਗ ਸਿ ਸੇਵਾ ਲਾਇਆ ॥
जा कै मसतकि भाग सि सेवा लाइआ ॥

यस्य ललाटे एतादृशं शुभं दैवं लिखितं भवति, सः स्वसेवायां समर्पयति।

ਤਾ ਕੀ ਪੂਰਨ ਆਸ ਜਿਨੑ ਸਾਧਸੰਗੁ ਪਾਇਆ ॥
ता की पूरन आस जिन साधसंगु पाइआ ॥

पवित्रसङ्गं साधसंगतमाप्नोति तस्य मनोरथाः सिद्धाः भवन्ति।

ਸਾਧਸੰਗਿ ਹਰਿ ਕੈ ਰੰਗਿ ਗੋਬਿੰਦ ਸਿਮਰਣ ਲਾਗਿਆ ॥
साधसंगि हरि कै रंगि गोबिंद सिमरण लागिआ ॥

साधसंगते भगवतः प्रेम्णि निमज्जतु; ध्याने विश्वेश्वरं स्मर्यताम्।

ਭਰਮੁ ਮੋਹੁ ਵਿਕਾਰੁ ਦੂਜਾ ਸਗਲ ਤਿਨਹਿ ਤਿਆਗਿਆ ॥
भरमु मोहु विकारु दूजा सगल तिनहि तिआगिआ ॥

संशयः, भावात्मकः आसक्तिः, पापं, द्वैतं च - सर्वान् परित्यागं करोति।

ਮਨਿ ਸਾਂਤਿ ਸਹਜੁ ਸੁਭਾਉ ਵੂਠਾ ਅਨਦ ਮੰਗਲ ਗੁਣ ਗਾਇਆ ॥
मनि सांति सहजु सुभाउ वूठा अनद मंगल गुण गाइआ ॥

शान्तिः, शान्तिः, शान्तिः च तस्य मनः पूरयति, सः च आनन्देन, आनन्देन च भगवतः महिमा स्तुतिं गायति।

ਨਾਨਕੁ ਵਖਾਣੈ ਗੁਰ ਬਚਨਿ ਜਾਣੈ ਜਾ ਕੈ ਮਸਤਕਿ ਭਾਗ ਸਿ ਸੇਵਾ ਲਾਇਆ ॥੪॥੪॥੭॥
नानकु वखाणै गुर बचनि जाणै जा कै मसतकि भाग सि सेवा लाइआ ॥४॥४॥७॥

नानकः गुरुशिक्षाद्वारा यत् जानाति तत् जपति- यस्य ललाटे एतादृशं सद्भाग्यं लिखितं भवति, सः स्वसेवायां समर्पयति। ||४||४||७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पंचम मेहल, ९.

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪੰਤਿਆ ਕਛੁ ਨ ਕਹੈ ਜਮਕਾਲੁ ॥
हरि हरि नामु जपंतिआ कछु न कहै जमकालु ॥

यदि त्वं नाम जपसि भगवतः नाम हर हर, मृत्युदूतस्य किमपि वक्तुं न भविष्यति।

ਨਾਨਕ ਮਨੁ ਤਨੁ ਸੁਖੀ ਹੋਇ ਅੰਤੇ ਮਿਲੈ ਗੋਪਾਲੁ ॥੧॥
नानक मनु तनु सुखी होइ अंते मिलै गोपालु ॥१॥

हे नानक, मनः शरीरं च शान्तं भविष्यति, अन्ते त्वं जगत्पतेन सह विलीनः भविष्यसि। ||१||

ਛੰਤ ॥
छंत ॥

छन्त: १.

ਮਿਲਉ ਸੰਤਨ ਕੈ ਸੰਗਿ ਮੋਹਿ ਉਧਾਰਿ ਲੇਹੁ ॥
मिलउ संतन कै संगि मोहि उधारि लेहु ॥

अहं सन्तसङ्घस्य सदस्यतां प्राप्नोमि - मां त्राहि भगवन्!

ਬਿਨਉ ਕਰਉ ਕਰ ਜੋੜਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਦੇਹੁ ॥
बिनउ करउ कर जोड़ि हरि हरि नामु देहु ॥

अञ्जलिं संपीड्य प्रार्थयामि- ते नाम देहि मे भगवन् हर हर।।

ਹਰਿ ਨਾਮੁ ਮਾਗਉ ਚਰਣ ਲਾਗਉ ਮਾਨੁ ਤਿਆਗਉ ਤੁਮੑ ਦਇਆ ॥
हरि नामु मागउ चरण लागउ मानु तिआगउ तुम दइआ ॥

भगवतः नाम याचयामि, तस्य पादयोः पतति; आत्मदम्भं परित्यजामि, तव दयालुतया।

ਕਤਹੂੰ ਨ ਧਾਵਉ ਸਰਣਿ ਪਾਵਉ ਕਰੁਣਾ ਮੈ ਪ੍ਰਭ ਕਰਿ ਮਇਆ ॥
कतहूं न धावउ सरणि पावउ करुणा मै प्रभ करि मइआ ॥

न चरिष्यामि कुत्रापि तव अभयारण्यम् । दयामूर्ते देव प्रसादं कुरु मयि।

ਸਮਰਥ ਅਗਥ ਅਪਾਰ ਨਿਰਮਲ ਸੁਣਹੁ ਸੁਆਮੀ ਬਿਨਉ ਏਹੁ ॥
समरथ अगथ अपार निरमल सुणहु सुआमी बिनउ एहु ॥

सर्वशक्तिमनिर्वचनीयमनन्तममलं भगवन्, शृणुत मे प्रार्थना।।

ਕਰ ਜੋੜਿ ਨਾਨਕ ਦਾਨੁ ਮਾਗੈ ਜਨਮ ਮਰਣ ਨਿਵਾਰਿ ਲੇਹੁ ॥੧॥
कर जोड़ि नानक दानु मागै जनम मरण निवारि लेहु ॥१॥

तालयोः संपीडितः नानकः एतत् आशीर्वादं याचते- हे भगवन्, मम जन्म-मरण-चक्रस्य समाप्तिः भवतु । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430