श्री गुरु ग्रन्थ साहिबः

पुटः - 50


ਸਤਿਗੁਰੁ ਗਹਿਰ ਗਭੀਰੁ ਹੈ ਸੁਖ ਸਾਗਰੁ ਅਘਖੰਡੁ ॥
सतिगुरु गहिर गभीरु है सुख सागरु अघखंडु ॥

सच्चो गुरुः शान्तिसागरः गहनः गहनः पापनाशकः।

ਜਿਨਿ ਗੁਰੁ ਸੇਵਿਆ ਆਪਣਾ ਜਮਦੂਤ ਨ ਲਾਗੈ ਡੰਡੁ ॥
जिनि गुरु सेविआ आपणा जमदूत न लागै डंडु ॥

गुरुसेवकानां कृते मृत्युदूतहस्तेन दण्डः नास्ति।

ਗੁਰ ਨਾਲਿ ਤੁਲਿ ਨ ਲਗਈ ਖੋਜਿ ਡਿਠਾ ਬ੍ਰਹਮੰਡੁ ॥
गुर नालि तुलि न लगई खोजि डिठा ब्रहमंडु ॥

गुरुणा तुल्यः कश्चित् नास्ति; मया सम्पूर्णं जगत् अन्वेषितं पश्यितं च।

ਨਾਮੁ ਨਿਧਾਨੁ ਸਤਿਗੁਰਿ ਦੀਆ ਸੁਖੁ ਨਾਨਕ ਮਨ ਮਹਿ ਮੰਡੁ ॥੪॥੨੦॥੯੦॥
नामु निधानु सतिगुरि दीआ सुखु नानक मन महि मंडु ॥४॥२०॥९०॥

सच्चे गुरुणा नाम निधिं भगवतः नाम प्रदत्तम्। हे नानक, मनः शान्तिपूर्णं भवति। ||४||२०||९०||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਮਿਠਾ ਕਰਿ ਕੈ ਖਾਇਆ ਕਉੜਾ ਉਪਜਿਆ ਸਾਦੁ ॥
मिठा करि कै खाइआ कउड़ा उपजिआ सादु ॥

जनाः यत् मधुरं मन्यन्ते तत् खादन्ति, परन्तु तत् कटुरसं भवति ।

ਭਾਈ ਮੀਤ ਸੁਰਿਦ ਕੀਏ ਬਿਖਿਆ ਰਚਿਆ ਬਾਦੁ ॥
भाई मीत सुरिद कीए बिखिआ रचिआ बादु ॥

भ्रातृमित्रेषु स्नेहं प्रसज्यन्ते भ्रष्टाचारे निरर्थकाः ।

ਜਾਂਦੇ ਬਿਲਮ ਨ ਹੋਵਈ ਵਿਣੁ ਨਾਵੈ ਬਿਸਮਾਦੁ ॥੧॥
जांदे बिलम न होवई विणु नावै बिसमादु ॥१॥

ते क्षणविलम्बं विना विलुप्ताः भवन्ति; ईश्वरस्य नाम विना ते स्तब्धाः विस्मिताः च भवन्ति। ||१||

ਮੇਰੇ ਮਨ ਸਤਗੁਰ ਕੀ ਸੇਵਾ ਲਾਗੁ ॥
मेरे मन सतगुर की सेवा लागु ॥

सच्चिगुरुसेवायां सङ्गं कुरु मे मनः |

ਜੋ ਦੀਸੈ ਸੋ ਵਿਣਸਣਾ ਮਨ ਕੀ ਮਤਿ ਤਿਆਗੁ ॥੧॥ ਰਹਾਉ ॥
जो दीसै सो विणसणा मन की मति तिआगु ॥१॥ रहाउ ॥

यद् दृश्यते, तद् गमिष्यति। मनसः बौद्धिकीकरणानि परित्यजतु। ||१||विराम||

ਜਿਉ ਕੂਕਰੁ ਹਰਕਾਇਆ ਧਾਵੈ ਦਹ ਦਿਸ ਜਾਇ ॥
जिउ कूकरु हरकाइआ धावै दह दिस जाइ ॥

यथा उन्मत्तः श्वः सर्वदिशः परितः धावति।

ਲੋਭੀ ਜੰਤੁ ਨ ਜਾਣਈ ਭਖੁ ਅਭਖੁ ਸਭ ਖਾਇ ॥
लोभी जंतु न जाणई भखु अभखु सभ खाइ ॥

लोभी अनभिज्ञः सर्वं भक्ष्यं अभक्ष्यं च समानरूपेण सेवते।

ਕਾਮ ਕ੍ਰੋਧ ਮਦਿ ਬਿਆਪਿਆ ਫਿਰਿ ਫਿਰਿ ਜੋਨੀ ਪਾਇ ॥੨॥
काम क्रोध मदि बिआपिआ फिरि फिरि जोनी पाइ ॥२॥

यौनकामक्रोधमदने मग्नाः जनाः पुनर्जन्मं पुनः पुनः भ्रमन्ति । ||२||

ਮਾਇਆ ਜਾਲੁ ਪਸਾਰਿਆ ਭੀਤਰਿ ਚੋਗ ਬਣਾਇ ॥
माइआ जालु पसारिआ भीतरि चोग बणाइ ॥

माया जालं प्रसारितवती, तस्मिन् च प्रलोभनं स्थापितवती।

ਤ੍ਰਿਸਨਾ ਪੰਖੀ ਫਾਸਿਆ ਨਿਕਸੁ ਨ ਪਾਏ ਮਾਇ ॥
त्रिसना पंखी फासिआ निकसु न पाए माइ ॥

हृतः कामपक्षी, न लभते पलायनं मातः |

ਜਿਨਿ ਕੀਤਾ ਤਿਸਹਿ ਨ ਜਾਣਈ ਫਿਰਿ ਫਿਰਿ ਆਵੈ ਜਾਇ ॥੩॥
जिनि कीता तिसहि न जाणई फिरि फिरि आवै जाइ ॥३॥

सृष्टिं भगवन्तं यो न जानाति पुनर्जन्ममायाति गच्छति पुनः पुनः । ||३||

ਅਨਿਕ ਪ੍ਰਕਾਰੀ ਮੋਹਿਆ ਬਹੁ ਬਿਧਿ ਇਹੁ ਸੰਸਾਰੁ ॥
अनिक प्रकारी मोहिआ बहु बिधि इहु संसारु ॥

नानाविधैः यन्त्रैः एतावता प्रकारेण च लोकोऽयं प्रलोभ्यते।

ਜਿਸ ਨੋ ਰਖੈ ਸੋ ਰਹੈ ਸੰਮ੍ਰਿਥੁ ਪੁਰਖੁ ਅਪਾਰੁ ॥
जिस नो रखै सो रहै संम्रिथु पुरखु अपारु ॥

ते एव त्राता भवन्ति, येषां रक्षणं करोति सर्वशक्तिमान् अनन्तेश्वरः।

ਹਰਿ ਜਨ ਹਰਿ ਲਿਵ ਉਧਰੇ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰੁ ॥੪॥੨੧॥੯੧॥
हरि जन हरि लिव उधरे नानक सद बलिहारु ॥४॥२१॥९१॥

भगवतः सेवकाः भगवतः प्रेम्णा तारिताः भवन्ति। तेषां सदा यज्ञोऽस्मि नानक । ||४||२१||९१||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
सिरीरागु महला ५ घरु २ ॥

सिरी राग, पञ्चम मेहल, द्वितीय सदन : १.

ਗੋਇਲਿ ਆਇਆ ਗੋਇਲੀ ਕਿਆ ਤਿਸੁ ਡੰਫੁ ਪਸਾਰੁ ॥
गोइलि आइआ गोइली किआ तिसु डंफु पसारु ॥

गोपालकः चरागाहभूमिषु आगच्छति-अत्र तस्य आडम्बरपूर्णाः प्रदर्शनाः किं हितकराः?

ਮੁਹਲਤਿ ਪੁੰਨੀ ਚਲਣਾ ਤੂੰ ਸੰਮਲੁ ਘਰ ਬਾਰੁ ॥੧॥
मुहलति पुंनी चलणा तूं संमलु घर बारु ॥१॥

यदा भवतः निर्धारितः समयः समाप्तः भवति तदा भवतः गन्तव्यम्। स्वस्य वास्तविकस्य अग्निकुण्डस्य गृहस्य च पालनं कुरुत। ||१||

ਹਰਿ ਗੁਣ ਗਾਉ ਮਨਾ ਸਤਿਗੁਰੁ ਸੇਵਿ ਪਿਆਰਿ ॥
हरि गुण गाउ मना सतिगुरु सेवि पिआरि ॥

हे मनसि भगवतः महिमा स्तुतिं गाय सच्चिगुरुं प्रेम्णा सेवस्व।

ਕਿਆ ਥੋੜੜੀ ਬਾਤ ਗੁਮਾਨੁ ॥੧॥ ਰਹਾਉ ॥
किआ थोड़ड़ी बात गुमानु ॥१॥ रहाउ ॥

किमर्थं त्वं तुच्छविषयेषु गर्वं करोषि ? ||१||विराम||

ਜੈਸੇ ਰੈਣਿ ਪਰਾਹੁਣੇ ਉਠਿ ਚਲਸਹਿ ਪਰਭਾਤਿ ॥
जैसे रैणि पराहुणे उठि चलसहि परभाति ॥

प्रभाते उत्थाय प्रयास्यसि निशातिथिवत् ।

ਕਿਆ ਤੂੰ ਰਤਾ ਗਿਰਸਤ ਸਿਉ ਸਭ ਫੁਲਾ ਕੀ ਬਾਗਾਤਿ ॥੨॥
किआ तूं रता गिरसत सिउ सभ फुला की बागाति ॥२॥

किमर्थं त्वं गृहे एवम् आसक्तः असि ? सर्वं उद्याने पुष्पाणि इव अस्ति। ||२||

ਮੇਰੀ ਮੇਰੀ ਕਿਆ ਕਰਹਿ ਜਿਨਿ ਦੀਆ ਸੋ ਪ੍ਰਭੁ ਲੋੜਿ ॥
मेरी मेरी किआ करहि जिनि दीआ सो प्रभु लोड़ि ॥

किमर्थं मम, मम" इति वदसि ? ईश्वरं पश्यतु, यः त्वां दत्तवान्।

ਸਰਪਰ ਉਠੀ ਚਲਣਾ ਛਡਿ ਜਾਸੀ ਲਖ ਕਰੋੜਿ ॥੩॥
सरपर उठी चलणा छडि जासी लख करोड़ि ॥३॥

उत्थाय गन्तव्यं, शतसहस्राणि कोटिनि च त्यक्तव्या इति निश्चितम् । ||३||

ਲਖ ਚਉਰਾਸੀਹ ਭ੍ਰਮਤਿਆ ਦੁਲਭ ਜਨਮੁ ਪਾਇਓਇ ॥
लख चउरासीह भ्रमतिआ दुलभ जनमु पाइओइ ॥

८४ लक्षं अवतारैः भवन्तः भ्रमिताः, एतत् दुर्लभं बहुमूल्यं च मानवजीवनं प्राप्तुं ।

ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ਤੂੰ ਸੋ ਦਿਨੁ ਨੇੜਾ ਆਇਓਇ ॥੪॥੨੨॥੯੨॥
नानक नामु समालि तूं सो दिनु नेड़ा आइओइ ॥४॥२२॥९२॥

हे नानक स्मर नाम भगवतः नाम; प्रस्थानदिवसः समीपं गच्छति! ||४||२२||९२||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਤਿਚਰੁ ਵਸਹਿ ਸੁਹੇਲੜੀ ਜਿਚਰੁ ਸਾਥੀ ਨਾਲਿ ॥
तिचरु वसहि सुहेलड़ी जिचरु साथी नालि ॥

यावात्मा-सहचरः देहेन सह सुखे वसति।

ਜਾ ਸਾਥੀ ਉਠੀ ਚਲਿਆ ਤਾ ਧਨ ਖਾਕੂ ਰਾਲਿ ॥੧॥
जा साथी उठी चलिआ ता धन खाकू रालि ॥१॥

यदा तु सहचर उत्थाय गच्छति तदा देहवधूः रजसा सह मिश्रयति। ||१||

ਮਨਿ ਬੈਰਾਗੁ ਭਇਆ ਦਰਸਨੁ ਦੇਖਣੈ ਕਾ ਚਾਉ ॥
मनि बैरागु भइआ दरसनु देखणै का चाउ ॥

मम मनः संसारात् विरक्तं जातम्; ईश्वरस्य दर्शनस्य दर्शनं द्रष्टुं आकांक्षति।

ਧੰਨੁ ਸੁ ਤੇਰਾ ਥਾਨੁ ॥੧॥ ਰਹਾਉ ॥
धंनु सु तेरा थानु ॥१॥ रहाउ ॥

धन्यं भवतः स्थानम्। ||१||विराम||

ਜਿਚਰੁ ਵਸਿਆ ਕੰਤੁ ਘਰਿ ਜੀਉ ਜੀਉ ਸਭਿ ਕਹਾਤਿ ॥
जिचरु वसिआ कंतु घरि जीउ जीउ सभि कहाति ॥

यावद् आत्मा पतिः शरीरगृहे वसति तावत् सर्वे भवन्तं सादरं अभिवादयन्ति।

ਜਾ ਉਠੀ ਚਲਸੀ ਕੰਤੜਾ ਤਾ ਕੋਇ ਨ ਪੁਛੈ ਤੇਰੀ ਬਾਤ ॥੨॥
जा उठी चलसी कंतड़ा ता कोइ न पुछै तेरी बात ॥२॥

यदा तु आत्मापतिः उत्थाय गच्छति तदा भवतः किमपि चिन्तां न करोति। ||२||

ਪੇਈਅੜੈ ਸਹੁ ਸੇਵਿ ਤੂੰ ਸਾਹੁਰੜੈ ਸੁਖਿ ਵਸੁ ॥
पेईअड़ै सहु सेवि तूं साहुरड़ै सुखि वसु ॥

मातापितृगृहस्य अस्मिन् जगति भर्तारं भगवतः सेवां कुरु; परे लोके श्वशुरगृहे शान्तिं वसिष्यसि।

ਗੁਰ ਮਿਲਿ ਚਜੁ ਅਚਾਰੁ ਸਿਖੁ ਤੁਧੁ ਕਦੇ ਨ ਲਗੈ ਦੁਖੁ ॥੩॥
गुर मिलि चजु अचारु सिखु तुधु कदे न लगै दुखु ॥३॥

गुरुणा सह मिलित्वा सम्यक् आचरणस्य निष्कपटः छात्रः भव, दुःखं च भवन्तं कदापि न स्पृशति। ||३||

ਸਭਨਾ ਸਾਹੁਰੈ ਵੰਞਣਾ ਸਭਿ ਮੁਕਲਾਵਣਹਾਰ ॥
सभना साहुरै वंञणा सभि मुकलावणहार ॥

सर्वे पतिं भगवन्तं गमिष्यन्ति। विवाहानन्तरं सर्वेषां कृते विधिपूर्वकं प्रेषणं दातव्यम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430