सच्चो गुरुः शान्तिसागरः गहनः गहनः पापनाशकः।
गुरुसेवकानां कृते मृत्युदूतहस्तेन दण्डः नास्ति।
गुरुणा तुल्यः कश्चित् नास्ति; मया सम्पूर्णं जगत् अन्वेषितं पश्यितं च।
सच्चे गुरुणा नाम निधिं भगवतः नाम प्रदत्तम्। हे नानक, मनः शान्तिपूर्णं भवति। ||४||२०||९०||
सिरी राग, पञ्चम मेहल : १.
जनाः यत् मधुरं मन्यन्ते तत् खादन्ति, परन्तु तत् कटुरसं भवति ।
भ्रातृमित्रेषु स्नेहं प्रसज्यन्ते भ्रष्टाचारे निरर्थकाः ।
ते क्षणविलम्बं विना विलुप्ताः भवन्ति; ईश्वरस्य नाम विना ते स्तब्धाः विस्मिताः च भवन्ति। ||१||
सच्चिगुरुसेवायां सङ्गं कुरु मे मनः |
यद् दृश्यते, तद् गमिष्यति। मनसः बौद्धिकीकरणानि परित्यजतु। ||१||विराम||
यथा उन्मत्तः श्वः सर्वदिशः परितः धावति।
लोभी अनभिज्ञः सर्वं भक्ष्यं अभक्ष्यं च समानरूपेण सेवते।
यौनकामक्रोधमदने मग्नाः जनाः पुनर्जन्मं पुनः पुनः भ्रमन्ति । ||२||
माया जालं प्रसारितवती, तस्मिन् च प्रलोभनं स्थापितवती।
हृतः कामपक्षी, न लभते पलायनं मातः |
सृष्टिं भगवन्तं यो न जानाति पुनर्जन्ममायाति गच्छति पुनः पुनः । ||३||
नानाविधैः यन्त्रैः एतावता प्रकारेण च लोकोऽयं प्रलोभ्यते।
ते एव त्राता भवन्ति, येषां रक्षणं करोति सर्वशक्तिमान् अनन्तेश्वरः।
भगवतः सेवकाः भगवतः प्रेम्णा तारिताः भवन्ति। तेषां सदा यज्ञोऽस्मि नानक । ||४||२१||९१||
सिरी राग, पञ्चम मेहल, द्वितीय सदन : १.
गोपालकः चरागाहभूमिषु आगच्छति-अत्र तस्य आडम्बरपूर्णाः प्रदर्शनाः किं हितकराः?
यदा भवतः निर्धारितः समयः समाप्तः भवति तदा भवतः गन्तव्यम्। स्वस्य वास्तविकस्य अग्निकुण्डस्य गृहस्य च पालनं कुरुत। ||१||
हे मनसि भगवतः महिमा स्तुतिं गाय सच्चिगुरुं प्रेम्णा सेवस्व।
किमर्थं त्वं तुच्छविषयेषु गर्वं करोषि ? ||१||विराम||
प्रभाते उत्थाय प्रयास्यसि निशातिथिवत् ।
किमर्थं त्वं गृहे एवम् आसक्तः असि ? सर्वं उद्याने पुष्पाणि इव अस्ति। ||२||
किमर्थं मम, मम" इति वदसि ? ईश्वरं पश्यतु, यः त्वां दत्तवान्।
उत्थाय गन्तव्यं, शतसहस्राणि कोटिनि च त्यक्तव्या इति निश्चितम् । ||३||
८४ लक्षं अवतारैः भवन्तः भ्रमिताः, एतत् दुर्लभं बहुमूल्यं च मानवजीवनं प्राप्तुं ।
हे नानक स्मर नाम भगवतः नाम; प्रस्थानदिवसः समीपं गच्छति! ||४||२२||९२||
सिरी राग, पञ्चम मेहल : १.
यावात्मा-सहचरः देहेन सह सुखे वसति।
यदा तु सहचर उत्थाय गच्छति तदा देहवधूः रजसा सह मिश्रयति। ||१||
मम मनः संसारात् विरक्तं जातम्; ईश्वरस्य दर्शनस्य दर्शनं द्रष्टुं आकांक्षति।
धन्यं भवतः स्थानम्। ||१||विराम||
यावद् आत्मा पतिः शरीरगृहे वसति तावत् सर्वे भवन्तं सादरं अभिवादयन्ति।
यदा तु आत्मापतिः उत्थाय गच्छति तदा भवतः किमपि चिन्तां न करोति। ||२||
मातापितृगृहस्य अस्मिन् जगति भर्तारं भगवतः सेवां कुरु; परे लोके श्वशुरगृहे शान्तिं वसिष्यसि।
गुरुणा सह मिलित्वा सम्यक् आचरणस्य निष्कपटः छात्रः भव, दुःखं च भवन्तं कदापि न स्पृशति। ||३||
सर्वे पतिं भगवन्तं गमिष्यन्ति। विवाहानन्तरं सर्वेषां कृते विधिपूर्वकं प्रेषणं दातव्यम्।