श्री गुरु ग्रन्थ साहिबः

पुटः - 468


ਸਤਿਗੁਰੁ ਭੇਟੇ ਸੋ ਸੁਖੁ ਪਾਏ ॥
सतिगुरु भेटे सो सुखु पाए ॥

सत्यगुरुं मिलित्वा शान्तिं लभते।

ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ॥
हरि का नामु मंनि वसाए ॥

सः भगवतः नाम मनसि निषेधयति।

ਨਾਨਕ ਨਦਰਿ ਕਰੇ ਸੋ ਪਾਏ ॥
नानक नदरि करे सो पाए ॥

प्रसादं प्रयच्छति नानक लभ्यते ।

ਆਸ ਅੰਦੇਸੇ ਤੇ ਨਿਹਕੇਵਲੁ ਹਉਮੈ ਸਬਦਿ ਜਲਾਏ ॥੨॥
आस अंदेसे ते निहकेवलु हउमै सबदि जलाए ॥२॥

आशा-भय-रहितः भूत्वा शबद-वचनेन स्वस्य अहङ्कारं दहति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਭਗਤ ਤੇਰੈ ਮਨਿ ਭਾਵਦੇ ਦਰਿ ਸੋਹਨਿ ਕੀਰਤਿ ਗਾਵਦੇ ॥
भगत तेरै मनि भावदे दरि सोहनि कीरति गावदे ॥

तव भक्ताः तव मनः प्रियाः भगवन् | तव द्वारे तव स्तुतिं गायन्तः सुन्दराः दृश्यन्ते।

ਨਾਨਕ ਕਰਮਾ ਬਾਹਰੇ ਦਰਿ ਢੋਅ ਨ ਲਹਨੑੀ ਧਾਵਦੇ ॥
नानक करमा बाहरे दरि ढोअ न लहनी धावदे ॥

हे नानक, ये तव प्रसादं निराकृताः, ते तव द्वारे आश्रयं न प्राप्नुयुः; ते भ्रमन्ति एव।

ਇਕਿ ਮੂਲੁ ਨ ਬੁਝਨਿੑ ਆਪਣਾ ਅਣਹੋਦਾ ਆਪੁ ਗਣਾਇਦੇ ॥
इकि मूलु न बुझनि आपणा अणहोदा आपु गणाइदे ॥

केचिदुत्पत्तिं न विज्ञाय निमित्तं स्वाभिमानं प्रदर्शयन्ति ।

ਹਉ ਢਾਢੀ ਕਾ ਨੀਚ ਜਾਤਿ ਹੋਰਿ ਉਤਮ ਜਾਤਿ ਸਦਾਇਦੇ ॥
हउ ढाढी का नीच जाति होरि उतम जाति सदाइदे ॥

अहं भगवतः वादकः, निम्नसामाजिकपदवी; अन्ये उच्चजातीयाः इति वदन्ति।

ਤਿਨੑ ਮੰਗਾ ਜਿ ਤੁਝੈ ਧਿਆਇਦੇ ॥੯॥
तिन मंगा जि तुझै धिआइदे ॥९॥

ये त्वां ध्यायन्ति तान् अन्वेषयामि। ||९||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਕੂੜੁ ਰਾਜਾ ਕੂੜੁ ਪਰਜਾ ਕੂੜੁ ਸਭੁ ਸੰਸਾਰੁ ॥
कूड़ु राजा कूड़ु परजा कूड़ु सभु संसारु ॥

मिथ्या राजा, मिथ्या प्रजा; मिथ्या इति सर्वं जगत्।

ਕੂੜੁ ਮੰਡਪ ਕੂੜੁ ਮਾੜੀ ਕੂੜੁ ਬੈਸਣਹਾਰੁ ॥
कूड़ु मंडप कूड़ु माड़ी कूड़ु बैसणहारु ॥

मिथ्या भवनं, मिथ्या गगनचुंबीभवनानि; मिथ्या ते तेषु निवसन्ति।

ਕੂੜੁ ਸੁਇਨਾ ਕੂੜੁ ਰੁਪਾ ਕੂੜੁ ਪੈਨੑਣਹਾਰੁ ॥
कूड़ु सुइना कूड़ु रुपा कूड़ु पैनणहारु ॥

असत्यं सुवर्णं, मिथ्या च रजतम्; मिथ्या भवन्ति ये तानि धारयन्ति।

ਕੂੜੁ ਕਾਇਆ ਕੂੜੁ ਕਪੜੁ ਕੂੜੁ ਰੂਪੁ ਅਪਾਰੁ ॥
कूड़ु काइआ कूड़ु कपड़ु कूड़ु रूपु अपारु ॥

मिथ्या शरीरं, मिथ्या वस्त्रं; मिथ्या अतुलं सौन्दर्यम्।

ਕੂੜੁ ਮੀਆ ਕੂੜੁ ਬੀਬੀ ਖਪਿ ਹੋਏ ਖਾਰੁ ॥
कूड़ु मीआ कूड़ु बीबी खपि होए खारु ॥

मिथ्या पतिः, मिथ्या भार्या; शोचन्ति अपव्यययन्ति च।

ਕੂੜਿ ਕੂੜੈ ਨੇਹੁ ਲਗਾ ਵਿਸਰਿਆ ਕਰਤਾਰੁ ॥
कूड़ि कूड़ै नेहु लगा विसरिआ करतारु ॥

मिथ्याजनाः असत्यं प्रेम्णा, स्वप्रजापतिं च विस्मरन्ति।

ਕਿਸੁ ਨਾਲਿ ਕੀਚੈ ਦੋਸਤੀ ਸਭੁ ਜਗੁ ਚਲਣਹਾਰੁ ॥
किसु नालि कीचै दोसती सभु जगु चलणहारु ॥

केन सह मित्रं भवेयम्, यदि सर्वं जगत् गमिष्यति।

ਕੂੜੁ ਮਿਠਾ ਕੂੜੁ ਮਾਖਿਉ ਕੂੜੁ ਡੋਬੇ ਪੂਰੁ ॥
कूड़ु मिठा कूड़ु माखिउ कूड़ु डोबे पूरु ॥

मिथ्या माधुर्यं मिथ्या मधु; मिथ्याद्वारा नौकाभाराः मनुष्याणां मग्नाः।

ਨਾਨਕੁ ਵਖਾਣੈ ਬੇਨਤੀ ਤੁਧੁ ਬਾਝੁ ਕੂੜੋ ਕੂੜੁ ॥੧॥
नानकु वखाणै बेनती तुधु बाझु कूड़ो कूड़ु ॥१॥

नानकः एतां प्रार्थनां वदति- त्वां विना भगवन् सर्वं सर्वथा मिथ्या अस्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਚੁ ਤਾ ਪਰੁ ਜਾਣੀਐ ਜਾ ਰਿਦੈ ਸਚਾ ਹੋਇ ॥
सचु ता परु जाणीऐ जा रिदै सचा होइ ॥

सत्यं तदा एव जानाति यदा सत्यं हृदये भवति।

ਕੂੜ ਕੀ ਮਲੁ ਉਤਰੈ ਤਨੁ ਕਰੇ ਹਛਾ ਧੋਇ ॥
कूड़ की मलु उतरै तनु करे हछा धोइ ॥

मिथ्यामलं प्रयाति, शरीरं च प्रक्षालितम्।

ਸਚੁ ਤਾ ਪਰੁ ਜਾਣੀਐ ਜਾ ਸਚਿ ਧਰੇ ਪਿਆਰੁ ॥
सचु ता परु जाणीऐ जा सचि धरे पिआरु ॥

सत्यं तदा एव ज्ञायते यदा सः सच्चिदानन्दं प्रेम्णा सहते।

ਨਾਉ ਸੁਣਿ ਮਨੁ ਰਹਸੀਐ ਤਾ ਪਾਏ ਮੋਖ ਦੁਆਰੁ ॥
नाउ सुणि मनु रहसीऐ ता पाए मोख दुआरु ॥

नाम श्रुत्वा मनः मुग्धं भवति; ततः, मोक्षद्वारं प्राप्नोति।

ਸਚੁ ਤਾ ਪਰੁ ਜਾਣੀਐ ਜਾ ਜੁਗਤਿ ਜਾਣੈ ਜੀਉ ॥
सचु ता परु जाणीऐ जा जुगति जाणै जीउ ॥

सत्यं तदा एव जानाति यदा सः यथार्थं जीवनपद्धतिं जानाति।

ਧਰਤਿ ਕਾਇਆ ਸਾਧਿ ਕੈ ਵਿਚਿ ਦੇਇ ਕਰਤਾ ਬੀਉ ॥
धरति काइआ साधि कै विचि देइ करता बीउ ॥

शरीरक्षेत्रं सज्जीकृत्य प्रजापतिबीजं रोपयति।

ਸਚੁ ਤਾ ਪਰੁ ਜਾਣੀਐ ਜਾ ਸਿਖ ਸਚੀ ਲੇਇ ॥
सचु ता परु जाणीऐ जा सिख सची लेइ ॥

सत्यं ज्ञायते यदा सः सत्यं उपदेशं प्राप्नोति।

ਦਇਆ ਜਾਣੈ ਜੀਅ ਕੀ ਕਿਛੁ ਪੁੰਨੁ ਦਾਨੁ ਕਰੇਇ ॥
दइआ जाणै जीअ की किछु पुंनु दानु करेइ ॥

अन्येषु भूतेषु दयां कृत्वा दानं करोति दानं करोति।

ਸਚੁ ਤਾਂ ਪਰੁ ਜਾਣੀਐ ਜਾ ਆਤਮ ਤੀਰਥਿ ਕਰੇ ਨਿਵਾਸੁ ॥
सचु तां परु जाणीऐ जा आतम तीरथि करे निवासु ॥

स्वात्मनः तीर्थे तीर्थे निवसन् एव सत्यं जानाति ।

ਸਤਿਗੁਰੂ ਨੋ ਪੁਛਿ ਕੈ ਬਹਿ ਰਹੈ ਕਰੇ ਨਿਵਾਸੁ ॥
सतिगुरू नो पुछि कै बहि रहै करे निवासु ॥

सः उपविश्य सत्यगुरुतः उपदेशं प्राप्नोति, तस्य इच्छानुसारं च जीवति।

ਸਚੁ ਸਭਨਾ ਹੋਇ ਦਾਰੂ ਪਾਪ ਕਢੈ ਧੋਇ ॥
सचु सभना होइ दारू पाप कढै धोइ ॥

सत्यं सर्वेषां औषधम्; अस्माकं पापं हरति, प्रक्षालयति च।

ਨਾਨਕੁ ਵਖਾਣੈ ਬੇਨਤੀ ਜਿਨ ਸਚੁ ਪਲੈ ਹੋਇ ॥੨॥
नानकु वखाणै बेनती जिन सचु पलै होइ ॥२॥

येषां अङ्के सत्यं वर्तते तेषां कृते नानकः एतां प्रार्थनां वदति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦਾਨੁ ਮਹਿੰਡਾ ਤਲੀ ਖਾਕੁ ਜੇ ਮਿਲੈ ਤ ਮਸਤਕਿ ਲਾਈਐ ॥
दानु महिंडा तली खाकु जे मिलै त मसतकि लाईऐ ॥

अहं यत् दानं अन्विष्यामि तत् सन्तानाम् पादस्य रजः; यदि अहं तत् प्राप्नुयाम् तर्हि अहं तत् मम ललाटे प्रयोजयामि स्म।

ਕੂੜਾ ਲਾਲਚੁ ਛਡੀਐ ਹੋਇ ਇਕ ਮਨਿ ਅਲਖੁ ਧਿਆਈਐ ॥
कूड़ा लालचु छडीऐ होइ इक मनि अलखु धिआईऐ ॥

मिथ्यालोभं परित्यज्य अदृष्टं भगवन्तं ध्याय एकचित्तम्।

ਫਲੁ ਤੇਵੇਹੋ ਪਾਈਐ ਜੇਵੇਹੀ ਕਾਰ ਕਮਾਈਐ ॥
फलु तेवेहो पाईऐ जेवेही कार कमाईऐ ॥

यथा वयं कर्माणि कुर्मः, तथैव फलं प्राप्नुमः।

ਜੇ ਹੋਵੈ ਪੂਰਬਿ ਲਿਖਿਆ ਤਾ ਧੂੜਿ ਤਿਨੑਾ ਦੀ ਪਾਈਐ ॥
जे होवै पूरबि लिखिआ ता धूड़ि तिना दी पाईऐ ॥

यदि पूर्वोक्तं तदा सन्तपादरजः लभते ।

ਮਤਿ ਥੋੜੀ ਸੇਵ ਗਵਾਈਐ ॥੧੦॥
मति थोड़ी सेव गवाईऐ ॥१०॥

परन्तु लघुबुद्ध्या वयं निःस्वार्थसेवायाः पुण्यं नष्टं कुर्मः। ||१०||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਚਿ ਕਾਲੁ ਕੂੜੁ ਵਰਤਿਆ ਕਲਿ ਕਾਲਖ ਬੇਤਾਲ ॥
सचि कालु कूड़ु वरतिआ कलि कालख बेताल ॥

तत्र सत्यस्य दुर्भिक्षः अस्ति; मिथ्यात्वं वर्तते, कलियुगस्य कृष्णयुगस्य कृष्णत्वेन च मनुष्याः राक्षसाः कृताः।

ਬੀਉ ਬੀਜਿ ਪਤਿ ਲੈ ਗਏ ਅਬ ਕਿਉ ਉਗਵੈ ਦਾਲਿ ॥
बीउ बीजि पति लै गए अब किउ उगवै दालि ॥

ये बीजं रोपितवन्तः ते मानेन प्रस्थिताः; अधुना भग्नबीजं कथं प्ररोहति ?

ਜੇ ਇਕੁ ਹੋਇ ਤ ਉਗਵੈ ਰੁਤੀ ਹੂ ਰੁਤਿ ਹੋਇ ॥
जे इकु होइ त उगवै रुती हू रुति होइ ॥

यदि बीजं समग्रं, समुचितं ऋतुः, तदा बीजं प्ररोहति ।

ਨਾਨਕ ਪਾਹੈ ਬਾਹਰਾ ਕੋਰੈ ਰੰਗੁ ਨ ਸੋਇ ॥
नानक पाहै बाहरा कोरै रंगु न सोइ ॥

उपचारं विना नानक कच्चं पटं रञ्जयितुं न शक्यते।

ਭੈ ਵਿਚਿ ਖੁੰਬਿ ਚੜਾਈਐ ਸਰਮੁ ਪਾਹੁ ਤਨਿ ਹੋਇ ॥
भै विचि खुंबि चड़ाईऐ सरमु पाहु तनि होइ ॥

ईश्वरभये प्रक्षालितं श्वेतम्, यदि विनयचिकित्सा शरीरस्य पटले प्रयोज्यते।

ਨਾਨਕ ਭਗਤੀ ਜੇ ਰਪੈ ਕੂੜੈ ਸੋਇ ਨ ਕੋਇ ॥੧॥
नानक भगती जे रपै कूड़ै सोइ न कोइ ॥१॥

नानक भक्तिपूजायुक्तो न मिथ्या यशः । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਬੁ ਪਾਪੁ ਦੁਇ ਰਾਜਾ ਮਹਤਾ ਕੂੜੁ ਹੋਆ ਸਿਕਦਾਰੁ ॥
लबु पापु दुइ राजा महता कूड़ु होआ सिकदारु ॥

लोभं पापं च राजा प्रधानमन्त्री च; मिथ्यात्वं कोषाध्यक्षः।

ਕਾਮੁ ਨੇਬੁ ਸਦਿ ਪੁਛੀਐ ਬਹਿ ਬਹਿ ਕਰੇ ਬੀਚਾਰੁ ॥
कामु नेबु सदि पुछीऐ बहि बहि करे बीचारु ॥

यौनकामना मुख्यपरामर्शदाता आहूता परामर्शिता च भवति; ते सर्वे एकत्र उपविश्य योजनां चिन्तयन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430