सत्यगुरुं मिलित्वा शान्तिं लभते।
सः भगवतः नाम मनसि निषेधयति।
प्रसादं प्रयच्छति नानक लभ्यते ।
आशा-भय-रहितः भूत्वा शबद-वचनेन स्वस्य अहङ्कारं दहति। ||२||
पौरी : १.
तव भक्ताः तव मनः प्रियाः भगवन् | तव द्वारे तव स्तुतिं गायन्तः सुन्दराः दृश्यन्ते।
हे नानक, ये तव प्रसादं निराकृताः, ते तव द्वारे आश्रयं न प्राप्नुयुः; ते भ्रमन्ति एव।
केचिदुत्पत्तिं न विज्ञाय निमित्तं स्वाभिमानं प्रदर्शयन्ति ।
अहं भगवतः वादकः, निम्नसामाजिकपदवी; अन्ये उच्चजातीयाः इति वदन्ति।
ये त्वां ध्यायन्ति तान् अन्वेषयामि। ||९||
सलोक, प्रथम मेहल : १.
मिथ्या राजा, मिथ्या प्रजा; मिथ्या इति सर्वं जगत्।
मिथ्या भवनं, मिथ्या गगनचुंबीभवनानि; मिथ्या ते तेषु निवसन्ति।
असत्यं सुवर्णं, मिथ्या च रजतम्; मिथ्या भवन्ति ये तानि धारयन्ति।
मिथ्या शरीरं, मिथ्या वस्त्रं; मिथ्या अतुलं सौन्दर्यम्।
मिथ्या पतिः, मिथ्या भार्या; शोचन्ति अपव्यययन्ति च।
मिथ्याजनाः असत्यं प्रेम्णा, स्वप्रजापतिं च विस्मरन्ति।
केन सह मित्रं भवेयम्, यदि सर्वं जगत् गमिष्यति।
मिथ्या माधुर्यं मिथ्या मधु; मिथ्याद्वारा नौकाभाराः मनुष्याणां मग्नाः।
नानकः एतां प्रार्थनां वदति- त्वां विना भगवन् सर्वं सर्वथा मिथ्या अस्ति। ||१||
प्रथमः मेहलः : १.
सत्यं तदा एव जानाति यदा सत्यं हृदये भवति।
मिथ्यामलं प्रयाति, शरीरं च प्रक्षालितम्।
सत्यं तदा एव ज्ञायते यदा सः सच्चिदानन्दं प्रेम्णा सहते।
नाम श्रुत्वा मनः मुग्धं भवति; ततः, मोक्षद्वारं प्राप्नोति।
सत्यं तदा एव जानाति यदा सः यथार्थं जीवनपद्धतिं जानाति।
शरीरक्षेत्रं सज्जीकृत्य प्रजापतिबीजं रोपयति।
सत्यं ज्ञायते यदा सः सत्यं उपदेशं प्राप्नोति।
अन्येषु भूतेषु दयां कृत्वा दानं करोति दानं करोति।
स्वात्मनः तीर्थे तीर्थे निवसन् एव सत्यं जानाति ।
सः उपविश्य सत्यगुरुतः उपदेशं प्राप्नोति, तस्य इच्छानुसारं च जीवति।
सत्यं सर्वेषां औषधम्; अस्माकं पापं हरति, प्रक्षालयति च।
येषां अङ्के सत्यं वर्तते तेषां कृते नानकः एतां प्रार्थनां वदति। ||२||
पौरी : १.
अहं यत् दानं अन्विष्यामि तत् सन्तानाम् पादस्य रजः; यदि अहं तत् प्राप्नुयाम् तर्हि अहं तत् मम ललाटे प्रयोजयामि स्म।
मिथ्यालोभं परित्यज्य अदृष्टं भगवन्तं ध्याय एकचित्तम्।
यथा वयं कर्माणि कुर्मः, तथैव फलं प्राप्नुमः।
यदि पूर्वोक्तं तदा सन्तपादरजः लभते ।
परन्तु लघुबुद्ध्या वयं निःस्वार्थसेवायाः पुण्यं नष्टं कुर्मः। ||१०||
सलोक, प्रथम मेहल : १.
तत्र सत्यस्य दुर्भिक्षः अस्ति; मिथ्यात्वं वर्तते, कलियुगस्य कृष्णयुगस्य कृष्णत्वेन च मनुष्याः राक्षसाः कृताः।
ये बीजं रोपितवन्तः ते मानेन प्रस्थिताः; अधुना भग्नबीजं कथं प्ररोहति ?
यदि बीजं समग्रं, समुचितं ऋतुः, तदा बीजं प्ररोहति ।
उपचारं विना नानक कच्चं पटं रञ्जयितुं न शक्यते।
ईश्वरभये प्रक्षालितं श्वेतम्, यदि विनयचिकित्सा शरीरस्य पटले प्रयोज्यते।
नानक भक्तिपूजायुक्तो न मिथ्या यशः । ||१||
प्रथमः मेहलः : १.
लोभं पापं च राजा प्रधानमन्त्री च; मिथ्यात्वं कोषाध्यक्षः।
यौनकामना मुख्यपरामर्शदाता आहूता परामर्शिता च भवति; ते सर्वे एकत्र उपविश्य योजनां चिन्तयन्ति।