श्री गुरु ग्रन्थ साहिबः

पुटः - 1403


ਬੇਵਜੀਰ ਬਡੇ ਧੀਰ ਧਰਮ ਅੰਗ ਅਲਖ ਅਗਮ ਖੇਲੁ ਕੀਆ ਆਪਣੈ ਉਛਾਹਿ ਜੀਉ ॥
बेवजीर बडे धीर धरम अंग अलख अगम खेलु कीआ आपणै उछाहि जीउ ॥

भवतः सल्लाहकाराः नास्ति, भवतः एतावत् अतीव धैर्यः अस्ति; अदृष्टा अगाह्यश्च त्वं धर्माधारिणी | त्वया हर्षेण आनन्देन च विश्वनाटकं मञ्चितम्।

ਅਕਥ ਕਥਾ ਕਥੀ ਨ ਜਾਇ ਤੀਨਿ ਲੋਕ ਰਹਿਆ ਸਮਾਇ ਸੁਤਹ ਸਿਧ ਰੂਪੁ ਧਰਿਓ ਸਾਹਨ ਕੈ ਸਾਹਿ ਜੀਉ ॥
अकथ कथा कथी न जाइ तीनि लोक रहिआ समाइ सुतह सिध रूपु धरिओ साहन कै साहि जीउ ॥

न कश्चित् तव अवाच्यवाक्यं वक्तुं शक्नोति। त्वं त्रैलोक्यं व्याप्यसि। आध्यात्मिकसिद्धिरूपं त्वं नृपराज ।

ਸਤਿ ਸਾਚੁ ਸ੍ਰੀ ਨਿਵਾਸੁ ਆਦਿ ਪੁਰਖੁ ਸਦਾ ਤੁਹੀ ਵਾਹਿਗੁਰੂ ਵਾਹਿਗੁਰੂ ਵਾਹਿਗੁਰੂ ਵਾਹਿ ਜੀਉ ॥੩॥੮॥
सति साचु स्री निवासु आदि पुरखु सदा तुही वाहिगुरू वाहिगुरू वाहिगुरू वाहि जीउ ॥३॥८॥

त्वं सदा सत्यः, उत्कृष्टतायाः गृहं, आदिमः परमः । वाहाय गुरु, वाहाय गुरु, वाहाय गुरु, वाहाय जी-ओ। ||३||८||

ਸਤਿਗੁਰੂ ਸਤਿਗੁਰੂ ਸਤਿਗੁਰੁ ਗੁਬਿੰਦ ਜੀਉ ॥
सतिगुरू सतिगुरू सतिगुरु गुबिंद जीउ ॥

सच्चः गुरुः सच्चः गुरुः सच्चः गुरुः स्वयं जगतः प्रभुः।

ਬਲਿਹਿ ਛਲਨ ਸਬਲ ਮਲਨ ਭਗ੍ਤਿ ਫਲਨ ਕਾਨੑ ਕੁਅਰ ਨਿਹਕਲੰਕ ਬਜੀ ਡੰਕ ਚੜ੍ਹੂ ਦਲ ਰਵਿੰਦ ਜੀਉ ॥
बलिहि छलन सबल मलन भग्ति फलन कान कुअर निहकलंक बजी डंक चढ़ू दल रविंद जीउ ॥

बलिराजस्य प्रलोभनकर्ता, यः महाबलान् दमयति, भक्तान् च पूरयति; राजकुमारः कृष्णः, कल्किः च; तस्य सेनायाः गरजः, तस्य ढोलस्य ताडनं च विश्वे प्रतिध्वनितम् अस्ति।

ਰਾਮ ਰਵਣ ਦੁਰਤ ਦਵਣ ਸਕਲ ਭਵਣ ਕੁਸਲ ਕਰਣ ਸਰਬ ਭੂਤ ਆਪਿ ਹੀ ਦੇਵਾਧਿ ਦੇਵ ਸਹਸ ਮੁਖ ਫਨਿੰਦ ਜੀਉ ॥
राम रवण दुरत दवण सकल भवण कुसल करण सरब भूत आपि ही देवाधि देव सहस मुख फनिंद जीउ ॥

चिन्तनेश्वरः पापनाशकः सर्वक्षेत्रसत्त्वानां भोगप्रदः स्वयं देवदेवः दिव्यस्य दिव्यत्वं सहस्रशिरः राजा कोबरा।

ਜਰਮ ਕਰਮ ਮਛ ਕਛ ਹੁਅ ਬਰਾਹ ਜਮੁਨਾ ਕੈ ਕੂਲਿ ਖੇਲੁ ਖੇਲਿਓ ਜਿਨਿ ਗਿੰਦ ਜੀਉ ॥
जरम करम मछ कछ हुअ बराह जमुना कै कूलि खेलु खेलिओ जिनि गिंद जीउ ॥

मत्स्यकूर्मवन्यवराहावतारयोः जन्म प्राप्य स्वभागं निर्वहति स्म । सः जमुनानद्याः तटे क्रीडां क्रीडति स्म ।

ਨਾਮੁ ਸਾਰੁ ਹੀਏ ਧਾਰੁ ਤਜੁ ਬਿਕਾਰੁ ਮਨ ਗਯੰਦ ਸਤਿਗੁਰੂ ਸਤਿਗੁਰੂ ਸਤਿਗੁਰ ਗੁਬਿੰਦ ਜੀਉ ॥੪॥੯॥
नामु सारु हीए धारु तजु बिकारु मन गयंद सतिगुरू सतिगुरू सतिगुर गुबिंद जीउ ॥४॥९॥

एतत् परमं नाम हृदि निषेधय, मनसः दुष्टतां त्यागय, हे गायंद सच्चे गुरुः, सच्चे गुरुः, सच्चे गुरुः स्वयं जगतः स्वामी। ||४||९||

ਸਿਰੀ ਗੁਰੂ ਸਿਰੀ ਗੁਰੂ ਸਿਰੀ ਗੁਰੂ ਸਤਿ ਜੀਉ ॥
सिरी गुरू सिरी गुरू सिरी गुरू सति जीउ ॥

परम गुरुः परमगुरुः परमगुरुः सत्यः प्रियेश्वरः।

ਗੁਰ ਕਹਿਆ ਮਾਨੁ ਨਿਜ ਨਿਧਾਨੁ ਸਚੁ ਜਾਨੁ ਮੰਤ੍ਰੁ ਇਹੈ ਨਿਸਿ ਬਾਸੁਰ ਹੋਇ ਕਲੵਾਨੁ ਲਹਹਿ ਪਰਮ ਗਤਿ ਜੀਉ ॥
गुर कहिआ मानु निज निधानु सचु जानु मंत्रु इहै निसि बासुर होइ कल्यानु लहहि परम गति जीउ ॥

गुरुवचनस्य आदरं कुरुत, पालनं च कुर्वन्तु; एषः भवतः स्वस्य व्यक्तिगतः निधिः - एतत् मन्त्रं सत्यं ज्ञातव्यम्। रात्रौ दिवा च त्वं तारिता भविष्यसि, परमपदवीं च धन्यः।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਜਣ ਜਣ ਸਿਉ ਛਾਡੁ ਧੋਹੁ ਹਉਮੈ ਕਾ ਫੰਧੁ ਕਾਟੁ ਸਾਧਸੰਗਿ ਰਤਿ ਜੀਉ ॥
कामु क्रोधु लोभु मोहु जण जण सिउ छाडु धोहु हउमै का फंधु काटु साधसंगि रति जीउ ॥

कामं, क्रोधं, लोभं, आसक्तिं च परित्यजन्तु; वञ्चनक्रीडां त्यजतु। अहङ्कारस्य पाशं स्नैप कुर्वन्तु, पवित्रस्य सङ्घस्य साधसंगते गृहे एव भवन्तु।

ਦੇਹ ਗੇਹੁ ਤ੍ਰਿਅ ਸਨੇਹੁ ਚਿਤ ਬਿਲਾਸੁ ਜਗਤ ਏਹੁ ਚਰਨ ਕਮਲ ਸਦਾ ਸੇਉ ਦ੍ਰਿੜਤਾ ਕਰੁ ਮਤਿ ਜੀਉ ॥
देह गेहु त्रिअ सनेहु चित बिलासु जगत एहु चरन कमल सदा सेउ द्रिड़ता करु मति जीउ ॥

शरीरे गृहे पतिपत्नीसंसारभोगेषु च आसक्तिचेतनां मुक्तं कुरु । तस्य पादकमलेषु सदा सेवां कुरुत, एताः शिक्षाः अन्तः दृढतया रोपयन्तु।

ਨਾਮੁ ਸਾਰੁ ਹੀਏ ਧਾਰੁ ਤਜੁ ਬਿਕਾਰੁ ਮਨ ਗਯੰਦ ਸਿਰੀ ਗੁਰੂ ਸਿਰੀ ਗੁਰੂ ਸਿਰੀ ਗੁਰੂ ਸਤਿ ਜੀਉ ॥੫॥੧੦॥
नामु सारु हीए धारु तजु बिकारु मन गयंद सिरी गुरू सिरी गुरू सिरी गुरू सति जीउ ॥५॥१०॥

इदं नाम श्रेष्ठतमं हृदये निक्षिप्य मनसः दुष्टतां त्यागय गायंद। परम गुरुः परमगुरुः परमगुरुः सत्यः प्रियेश्वरः | ||५||१०||

ਸੇਵਕ ਕੈ ਭਰਪੂਰ ਜੁਗੁ ਜੁਗੁ ਵਾਹਗੁਰੂ ਤੇਰਾ ਸਭੁ ਸਦਕਾ ॥
सेवक कै भरपूर जुगु जुगु वाहगुरू तेरा सभु सदका ॥

भवतः सेवकाः सर्वथा पूर्णाः सन्ति, युगेषु; हे वाहाय गुरु, सर्वं त्वमेव, सदा।

ਨਿਰੰਕਾਰੁ ਪ੍ਰਭੁ ਸਦਾ ਸਲਾਮਤਿ ਕਹਿ ਨ ਸਕੈ ਕੋਊ ਤੂ ਕਦ ਕਾ ॥
निरंकारु प्रभु सदा सलामति कहि न सकै कोऊ तू कद का ॥

हे निराकार भगवन् देव, त्वं नित्यं अक्षुण्णः असि; न कश्चित् वक्तुं शक्नोति यत् त्वं कथं अस्तित्वं प्राप्तवान्।

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਸਿਰੇ ਤੈ ਅਗਨਤ ਤਿਨ ਕਉ ਮੋਹੁ ਭਯਾ ਮਨ ਮਦ ਕਾ ॥
ब्रहमा बिसनु सिरे तै अगनत तिन कउ मोहु भया मन मद का ॥

त्वया असंख्यब्रह्मविष्णुः सृष्टाः; तेषां मनः भावात्मकसङ्गतिः मत्तः आसीत् ।

ਚਵਰਾਸੀਹ ਲਖ ਜੋਨਿ ਉਪਾਈ ਰਿਜਕੁ ਦੀਆ ਸਭ ਹੂ ਕਉ ਤਦ ਕਾ ॥
चवरासीह लख जोनि उपाई रिजकु दीआ सभ हू कउ तद का ॥

त्वया ८४ लक्षं भूतजातयः निर्मिताः, तेषां पोषणं च प्रददति ।

ਸੇਵਕ ਕੈ ਭਰਪੂਰ ਜੁਗੁ ਜੁਗੁ ਵਾਹਗੁਰੂ ਤੇਰਾ ਸਭੁ ਸਦਕਾ ॥੧॥੧੧॥
सेवक कै भरपूर जुगु जुगु वाहगुरू तेरा सभु सदका ॥१॥११॥

भवतः सेवकाः सर्वथा पूर्णाः सन्ति, युगेषु; हे वाहाय गुरु, सर्वं त्वमेव, सदा। ||१||११||

ਵਾਹੁ ਵਾਹੁ ਕਾ ਬਡਾ ਤਮਾਸਾ ॥
वाहु वाहु का बडा तमासा ॥

वाहो ! वाहो ! महान्‌! महान् ईश्वरस्य क्रीडा अस्ति!

ਆਪੇ ਹਸੈ ਆਪਿ ਹੀ ਚਿਤਵੈ ਆਪੇ ਚੰਦੁ ਸੂਰੁ ਪਰਗਾਸਾ ॥
आपे हसै आपि ही चितवै आपे चंदु सूरु परगासा ॥

स्वयं हसति, स्वयं च चिन्तयति; स्वयं सूर्यं चन्द्रं च प्रकाशयति।

ਆਪੇ ਜਲੁ ਆਪੇ ਥਲੁ ਥੰਮੑਨੁ ਆਪੇ ਕੀਆ ਘਟਿ ਘਟਿ ਬਾਸਾ ॥
आपे जलु आपे थलु थंमनु आपे कीआ घटि घटि बासा ॥

स्वयं जलं स एव पृथिवी तस्याः आश्रयः। सः एव एकैकं हृदये तिष्ठति।

ਆਪੇ ਨਰੁ ਆਪੇ ਫੁਨਿ ਨਾਰੀ ਆਪੇ ਸਾਰਿ ਆਪ ਹੀ ਪਾਸਾ ॥
आपे नरु आपे फुनि नारी आपे सारि आप ही पासा ॥

स्वयं पुरुषः, स्वयं च स्त्री; स एव शतरंजः, स्वयं च फलकम् ।

ਗੁਰਮੁਖਿ ਸੰਗਤਿ ਸਭੈ ਬਿਚਾਰਹੁ ਵਾਹੁ ਵਾਹੁ ਕਾ ਬਡਾ ਤਮਾਸਾ ॥੨॥੧੨॥
गुरमुखि संगति सभै बिचारहु वाहु वाहु का बडा तमासा ॥२॥१२॥

गुरमुख इति नाम्ना संगतस्य सहभागी भवतु, एतत् सर्वं च विचारयतु- वाहो! वाहो ! महान्‌! महान् ईश्वरस्य क्रीडा अस्ति! ||२||१२||

ਕੀਆ ਖੇਲੁ ਬਡ ਮੇਲੁ ਤਮਾਸਾ ਵਾਹਿਗੁਰੂ ਤੇਰੀ ਸਭ ਰਚਨਾ ॥
कीआ खेलु बड मेलु तमासा वाहिगुरू तेरी सभ रचना ॥

त्वया एतत् नाटकं, एतत् महान् क्रीडां निर्मितं, निर्मितं च। हे वाहाय गुरु, एतत् सर्वं त्वं, सदा।

ਤੂ ਜਲਿ ਥਲਿ ਗਗਨਿ ਪਯਾਲਿ ਪੂਰਿ ਰਹੵਾ ਅੰਮ੍ਰਿਤ ਤੇ ਮੀਠੇ ਜਾ ਕੇ ਬਚਨਾ ॥
तू जलि थलि गगनि पयालि पूरि रह्या अंम्रित ते मीठे जा के बचना ॥

त्वं जलं भूमिं आकाशं च अधः प्रदेशं च व्याप्य व्याप्तः असि; भवतः वचनं अम्ब्रोसियल अमृतात् मधुरतरम् अस्ति।

ਮਾਨਹਿ ਬ੍ਰਹਮਾਦਿਕ ਰੁਦ੍ਰਾਦਿਕ ਕਾਲ ਕਾ ਕਾਲੁ ਨਿਰੰਜਨ ਜਚਨਾ ॥
मानहि ब्रहमादिक रुद्रादिक काल का कालु निरंजन जचना ॥

ब्रह्मा शिवाश्च त्वां आदरं कुर्वन्ति आज्ञां च कुर्वन्ति। निराकारमृत्युमृत्युं याचयामि ते ।।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430