भवतः सल्लाहकाराः नास्ति, भवतः एतावत् अतीव धैर्यः अस्ति; अदृष्टा अगाह्यश्च त्वं धर्माधारिणी | त्वया हर्षेण आनन्देन च विश्वनाटकं मञ्चितम्।
न कश्चित् तव अवाच्यवाक्यं वक्तुं शक्नोति। त्वं त्रैलोक्यं व्याप्यसि। आध्यात्मिकसिद्धिरूपं त्वं नृपराज ।
त्वं सदा सत्यः, उत्कृष्टतायाः गृहं, आदिमः परमः । वाहाय गुरु, वाहाय गुरु, वाहाय गुरु, वाहाय जी-ओ। ||३||८||
सच्चः गुरुः सच्चः गुरुः सच्चः गुरुः स्वयं जगतः प्रभुः।
बलिराजस्य प्रलोभनकर्ता, यः महाबलान् दमयति, भक्तान् च पूरयति; राजकुमारः कृष्णः, कल्किः च; तस्य सेनायाः गरजः, तस्य ढोलस्य ताडनं च विश्वे प्रतिध्वनितम् अस्ति।
चिन्तनेश्वरः पापनाशकः सर्वक्षेत्रसत्त्वानां भोगप्रदः स्वयं देवदेवः दिव्यस्य दिव्यत्वं सहस्रशिरः राजा कोबरा।
मत्स्यकूर्मवन्यवराहावतारयोः जन्म प्राप्य स्वभागं निर्वहति स्म । सः जमुनानद्याः तटे क्रीडां क्रीडति स्म ।
एतत् परमं नाम हृदि निषेधय, मनसः दुष्टतां त्यागय, हे गायंद सच्चे गुरुः, सच्चे गुरुः, सच्चे गुरुः स्वयं जगतः स्वामी। ||४||९||
परम गुरुः परमगुरुः परमगुरुः सत्यः प्रियेश्वरः।
गुरुवचनस्य आदरं कुरुत, पालनं च कुर्वन्तु; एषः भवतः स्वस्य व्यक्तिगतः निधिः - एतत् मन्त्रं सत्यं ज्ञातव्यम्। रात्रौ दिवा च त्वं तारिता भविष्यसि, परमपदवीं च धन्यः।
कामं, क्रोधं, लोभं, आसक्तिं च परित्यजन्तु; वञ्चनक्रीडां त्यजतु। अहङ्कारस्य पाशं स्नैप कुर्वन्तु, पवित्रस्य सङ्घस्य साधसंगते गृहे एव भवन्तु।
शरीरे गृहे पतिपत्नीसंसारभोगेषु च आसक्तिचेतनां मुक्तं कुरु । तस्य पादकमलेषु सदा सेवां कुरुत, एताः शिक्षाः अन्तः दृढतया रोपयन्तु।
इदं नाम श्रेष्ठतमं हृदये निक्षिप्य मनसः दुष्टतां त्यागय गायंद। परम गुरुः परमगुरुः परमगुरुः सत्यः प्रियेश्वरः | ||५||१०||
भवतः सेवकाः सर्वथा पूर्णाः सन्ति, युगेषु; हे वाहाय गुरु, सर्वं त्वमेव, सदा।
हे निराकार भगवन् देव, त्वं नित्यं अक्षुण्णः असि; न कश्चित् वक्तुं शक्नोति यत् त्वं कथं अस्तित्वं प्राप्तवान्।
त्वया असंख्यब्रह्मविष्णुः सृष्टाः; तेषां मनः भावात्मकसङ्गतिः मत्तः आसीत् ।
त्वया ८४ लक्षं भूतजातयः निर्मिताः, तेषां पोषणं च प्रददति ।
भवतः सेवकाः सर्वथा पूर्णाः सन्ति, युगेषु; हे वाहाय गुरु, सर्वं त्वमेव, सदा। ||१||११||
वाहो ! वाहो ! महान्! महान् ईश्वरस्य क्रीडा अस्ति!
स्वयं हसति, स्वयं च चिन्तयति; स्वयं सूर्यं चन्द्रं च प्रकाशयति।
स्वयं जलं स एव पृथिवी तस्याः आश्रयः। सः एव एकैकं हृदये तिष्ठति।
स्वयं पुरुषः, स्वयं च स्त्री; स एव शतरंजः, स्वयं च फलकम् ।
गुरमुख इति नाम्ना संगतस्य सहभागी भवतु, एतत् सर्वं च विचारयतु- वाहो! वाहो ! महान्! महान् ईश्वरस्य क्रीडा अस्ति! ||२||१२||
त्वया एतत् नाटकं, एतत् महान् क्रीडां निर्मितं, निर्मितं च। हे वाहाय गुरु, एतत् सर्वं त्वं, सदा।
त्वं जलं भूमिं आकाशं च अधः प्रदेशं च व्याप्य व्याप्तः असि; भवतः वचनं अम्ब्रोसियल अमृतात् मधुरतरम् अस्ति।
ब्रह्मा शिवाश्च त्वां आदरं कुर्वन्ति आज्ञां च कुर्वन्ति। निराकारमृत्युमृत्युं याचयामि ते ।।