श्री गुरु ग्रन्थ साहिबः

पुटः - 447


ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਿਆ ਆਰਾਧਿਆ ਮੁਖਿ ਮਸਤਕਿ ਭਾਗੁ ਸਭਾਗਾ ॥
हरि हरि नामु जपिआ आराधिआ मुखि मसतकि भागु सभागा ॥

ललाटलिखितं शुभं दैवं यथा हरं हरं नाम जपं ध्यायामि च आराधना।

ਜਨ ਨਾਨਕ ਹਰਿ ਕਿਰਪਾ ਧਾਰੀ ਮਨਿ ਹਰਿ ਹਰਿ ਮੀਠਾ ਲਾਇ ਜੀਉ ॥
जन नानक हरि किरपा धारी मनि हरि हरि मीठा लाइ जीउ ॥

भगवता सेवकस्य नानकस्य उपरि कृपा वर्षिता, भगवतः नाम हर, हर इति तस्य मनसि एतावत् मधुरं दृश्यते।

ਹਰਿ ਦਇਆ ਪ੍ਰਭ ਧਾਰਹੁ ਪਾਖਣ ਹਮ ਤਾਰਹੁ ਕਢਿ ਲੇਵਹੁ ਸਬਦਿ ਸੁਭਾਇ ਜੀਉ ॥੪॥੫॥੧੨॥
हरि दइआ प्रभ धारहु पाखण हम तारहु कढि लेवहु सबदि सुभाइ जीउ ॥४॥५॥१२॥

हे भगवन् देव, मयि दयां वर्षय; अहं केवलं शिला अस्मि। कृपया, मां पारं वह, मां च सहजतया उत्थापय, शब्दवचनद्वारा। ||४||५||१२||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਮਨਿ ਨਾਮੁ ਜਪਾਨਾ ਹਰਿ ਹਰਿ ਮਨਿ ਭਾਨਾ ਹਰਿ ਭਗਤ ਜਨਾ ਮਨਿ ਚਾਉ ਜੀਉ ॥
मनि नामु जपाना हरि हरि मनि भाना हरि भगत जना मनि चाउ जीउ ॥

नाम, भगवतः नाम, हर, हर इति मनसि जपेत् - भगवान् तस्य मनसि प्रीतिकरः भवति। भक्तानां मनसि भगवतः तृष्णा महती भवति।

ਜੋ ਜਨ ਮਰਿ ਜੀਵੇ ਤਿਨੑ ਅੰਮ੍ਰਿਤੁ ਪੀਵੇ ਮਨਿ ਲਾਗਾ ਗੁਰਮਤਿ ਭਾਉ ਜੀਉ ॥
जो जन मरि जीवे तिन अंम्रितु पीवे मनि लागा गुरमति भाउ जीउ ॥

ये विनयशीलाः जीवाः मृताः तिष्ठन्ति, ते अम्ब्रोसियलामृते पिबन्ति; गुरुशिक्षायाः माध्यमेन तेषां मनः भगवतः प्रेम्णः आलिंगनं करोति।

ਮਨਿ ਹਰਿ ਹਰਿ ਭਾਉ ਗੁਰੁ ਕਰੇ ਪਸਾਉ ਜੀਵਨ ਮੁਕਤੁ ਸੁਖੁ ਹੋਈ ॥
मनि हरि हरि भाउ गुरु करे पसाउ जीवन मुकतु सुखु होई ॥

तेषां मनः भगवन्तं हरं हरं प्रेम करोति गुरुः तेषां दयालुः। जीवनमुक्ताः - मुक्ताः जीविताः, शान्तिः च।

ਜੀਵਣਿ ਮਰਣਿ ਹਰਿ ਨਾਮਿ ਸੁਹੇਲੇ ਮਨਿ ਹਰਿ ਹਰਿ ਹਿਰਦੈ ਸੋਈ ॥
जीवणि मरणि हरि नामि सुहेले मनि हरि हरि हिरदै सोई ॥

तेषां जन्ममृत्युः भगवतः नाम्ना यशसः, तेषां हृदये मनसि च हरः हरः प्रभुः तिष्ठति।

ਮਨਿ ਹਰਿ ਹਰਿ ਵਸਿਆ ਗੁਰਮਤਿ ਹਰਿ ਰਸਿਆ ਹਰਿ ਹਰਿ ਰਸ ਗਟਾਕ ਪੀਆਉ ਜੀਉ ॥
मनि हरि हरि वसिआ गुरमति हरि रसिआ हरि हरि रस गटाक पीआउ जीउ ॥

भगवतः नाम हरः हरः इति तेषां मनसि तिष्ठति, गुरुशिक्षायाः माध्यमेन ते भगवतः हरः हरः इति आस्वादयन्ति; परित्यागेन सह भगवतः उदात्ततत्त्वे पिबन्ति।

ਮਨਿ ਨਾਮੁ ਜਪਾਨਾ ਹਰਿ ਹਰਿ ਮਨਿ ਭਾਨਾ ਹਰਿ ਭਗਤ ਜਨਾ ਮਨਿ ਚਾਉ ਜੀਉ ॥੧॥
मनि नामु जपाना हरि हरि मनि भाना हरि भगत जना मनि चाउ जीउ ॥१॥

यः नाम, भगवतः नाम, हर, हर, मनसि जपेत् - भगवतः मनसि प्रीतिकरः भवति। भक्तानां मनसि भगवतः तादृशी महती तृष्णा वर्तते। ||१||

ਜਗਿ ਮਰਣੁ ਨ ਭਾਇਆ ਨਿਤ ਆਪੁ ਲੁਕਾਇਆ ਮਤ ਜਮੁ ਪਕਰੈ ਲੈ ਜਾਇ ਜੀਉ ॥
जगि मरणु न भाइआ नित आपु लुकाइआ मत जमु पकरै लै जाइ जीउ ॥

जगतः जनाः मृत्युं न रोचन्ते; ते तस्मात् निगूढुं प्रयतन्ते। मृत्योः दूतः तान् गृहीत्वा हरेत् इति भीताः ।

ਹਰਿ ਅੰਤਰਿ ਬਾਹਰਿ ਹਰਿ ਪ੍ਰਭੁ ਏਕੋ ਇਹੁ ਜੀਅੜਾ ਰਖਿਆ ਨ ਜਾਇ ਜੀਉ ॥
हरि अंतरि बाहरि हरि प्रभु एको इहु जीअड़ा रखिआ न जाइ जीउ ॥

अन्तः बहिश्च भगवान् ईश्वरः एकः एव अस्ति; अयं आत्मा तस्मात् गोपयितुं न शक्यते।

ਕਿਉ ਜੀਉ ਰਖੀਜੈ ਹਰਿ ਵਸਤੁ ਲੋੜੀਜੈ ਜਿਸ ਕੀ ਵਸਤੁ ਸੋ ਲੈ ਜਾਇ ਜੀਉ ॥
किउ जीउ रखीजै हरि वसतु लोड़ीजै जिस की वसतु सो लै जाइ जीउ ॥

आत्मानं कथं धारयेत्, यदा भगवता तत् प्राप्तुम् इच्छति। सर्वाणि वस्तूनि तस्यैव सन्ति, सः तान् हरति।

ਮਨਮੁਖ ਕਰਣ ਪਲਾਵ ਕਰਿ ਭਰਮੇ ਸਭਿ ਅਉਖਧ ਦਾਰੂ ਲਾਇ ਜੀਉ ॥
मनमुख करण पलाव करि भरमे सभि अउखध दारू लाइ जीउ ॥

स्वेच्छा मनमुखाः कृपणविलापेन परिभ्रमन्ति, सर्वाणि औषधानि, उपायानि च प्रयतन्ते।

ਜਿਸ ਕੀ ਵਸਤੁ ਪ੍ਰਭੁ ਲਏ ਸੁਆਮੀ ਜਨ ਉਬਰੇ ਸਬਦੁ ਕਮਾਇ ਜੀਉ ॥
जिस की वसतु प्रभु लए सुआमी जन उबरे सबदु कमाइ जीउ ॥

ईश्वरः, यः स्वामी, यस्य सर्वाणि वस्तूनि सन्ति, सः तान् हरति; भगवतः सेवकः शब्दवचनं जीवित्वा मोच्यते।

ਜਗਿ ਮਰਣੁ ਨ ਭਾਇਆ ਨਿਤ ਆਪੁ ਲੁਕਾਇਆ ਮਤ ਜਮੁ ਪਕਰੈ ਲੈ ਜਾਇ ਜੀਉ ॥੨॥
जगि मरणु न भाइआ नित आपु लुकाइआ मत जमु पकरै लै जाइ जीउ ॥२॥

जगतः जनाः मृत्युं न रोचन्ते; ते तस्मात् निगूढुं प्रयतन्ते। मृत्योः दूतः तान् गृहीत्वा हरेत् इति भीताः । ||२||

ਧੁਰਿ ਮਰਣੁ ਲਿਖਾਇਆ ਗੁਰਮੁਖਿ ਸੋਹਾਇਆ ਜਨ ਉਬਰੇ ਹਰਿ ਹਰਿ ਧਿਆਨਿ ਜੀਉ ॥
धुरि मरणु लिखाइआ गुरमुखि सोहाइआ जन उबरे हरि हरि धिआनि जीउ ॥

मृत्युः पूर्वनिर्धारितः अस्ति; गुरमुखाः सुन्दराः दृश्यन्ते, विनयाः च तारिताः भवन्ति, भगवन्तं ध्यायन्ते, हरः, हरः।

ਹਰਿ ਸੋਭਾ ਪਾਈ ਹਰਿ ਨਾਮਿ ਵਡਿਆਈ ਹਰਿ ਦਰਗਹ ਪੈਧੇ ਜਾਨਿ ਜੀਉ ॥
हरि सोभा पाई हरि नामि वडिआई हरि दरगह पैधे जानि जीउ ॥

भगवतः गौरवं प्राप्नुवन्ति, भगवतः नामेन च गौरवपूर्णं महत्त्वं प्राप्नुवन्ति। भगवतः प्राङ्गणे ते मानेन वस्त्रधारिणः भवन्ति।

ਹਰਿ ਦਰਗਹ ਪੈਧੇ ਹਰਿ ਨਾਮੈ ਸੀਧੇ ਹਰਿ ਨਾਮੈ ਤੇ ਸੁਖੁ ਪਾਇਆ ॥
हरि दरगह पैधे हरि नामै सीधे हरि नामै ते सुखु पाइआ ॥

भगवतः प्राङ्गणे सम्मानेन परिधाय भगवतः नामसिद्धौ भगवतः नामद्वारा शान्तिं प्राप्नुवन्ति।

ਜਨਮ ਮਰਣ ਦੋਵੈ ਦੁਖ ਮੇਟੇ ਹਰਿ ਰਾਮੈ ਨਾਮਿ ਸਮਾਇਆ ॥
जनम मरण दोवै दुख मेटे हरि रामै नामि समाइआ ॥

जन्ममरणयोः वेदनाः निवर्तन्ते, ते च भगवतः नाम्नि विलीयन्ते।

ਹਰਿ ਜਨ ਪ੍ਰਭੁ ਰਲਿ ਏਕੋ ਹੋਏ ਹਰਿ ਜਨ ਪ੍ਰਭੁ ਏਕ ਸਮਾਨਿ ਜੀਉ ॥
हरि जन प्रभु रलि एको होए हरि जन प्रभु एक समानि जीउ ॥

भगवतः सेवकाः ईश्वरेण सह मिलित्वा एकत्वे विलीनाः भवन्ति। भगवतः सेवकः ईश्वरः च एक एव।

ਧੁਰਿ ਮਰਣੁ ਲਿਖਾਇਆ ਗੁਰਮੁਖਿ ਸੋਹਾਇਆ ਜਨ ਉਬਰੇ ਹਰਿ ਹਰਿ ਧਿਆਨਿ ਜੀਉ ॥੩॥
धुरि मरणु लिखाइआ गुरमुखि सोहाइआ जन उबरे हरि हरि धिआनि जीउ ॥३॥

मृत्युः पूर्वनिर्धारितः अस्ति; गुरमुखाः सुन्दराः दृश्यन्ते, विनयाः च तारिताः भवन्ति, भगवन्तं ध्यायन्ते, हरः, हरः। ||३||

ਜਗੁ ਉਪਜੈ ਬਿਨਸੈ ਬਿਨਸਿ ਬਿਨਾਸੈ ਲਗਿ ਗੁਰਮੁਖਿ ਅਸਥਿਰੁ ਹੋਇ ਜੀਉ ॥
जगु उपजै बिनसै बिनसि बिनासै लगि गुरमुखि असथिरु होइ जीउ ॥

जगतः प्रजाः जायन्ते, केवलं विनश्यन्ति, विनश्यन्ति, पुनः विनश्यन्ति च। गुरमुखत्वेन भगवते आसक्तिमात्रेण स्थायित्वं भवति।

ਗੁਰੁ ਮੰਤ੍ਰੁ ਦ੍ਰਿੜਾਏ ਹਰਿ ਰਸਕਿ ਰਸਾਏ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਮੁਖਿ ਚੋਇ ਜੀਉ ॥
गुरु मंत्रु द्रिड़ाए हरि रसकि रसाए हरि अंम्रितु हरि मुखि चोइ जीउ ॥

गुरुः स्वस्य मन्त्रं हृदयस्य अन्तः रोपयति, भगवतः उदात्ततत्त्वस्य आस्वादनं करोति; भगवतः अम्ब्रोसियल अमृतं तस्य मुखं स्रवति।

ਹਰਿ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪਾਇਆ ਮੁਆ ਜੀਵਾਇਆ ਫਿਰਿ ਬਾਹੁੜਿ ਮਰਣੁ ਨ ਹੋਈ ॥
हरि अंम्रित रसु पाइआ मुआ जीवाइआ फिरि बाहुड़ि मरणु न होई ॥

भगवतः अम्ब्रोसियलतत्त्वं प्राप्य मृताः पुनः जीविताः भवन्ति, पुनः न म्रियन्ते।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਮਰ ਪਦੁ ਪਾਇਆ ਹਰਿ ਨਾਮਿ ਸਮਾਵੈ ਸੋਈ ॥
हरि हरि नामु अमर पदु पाइआ हरि नामि समावै सोई ॥

हरः हर इति नाम्ना अमरत्वं लभते, भगवतः नाम्नि विलीयते च।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਅਧਾਰੁ ਟੇਕ ਹੈ ਬਿਨੁ ਨਾਵੈ ਅਵਰੁ ਨ ਕੋਇ ਜੀਉ ॥
जन नानक नामु अधारु टेक है बिनु नावै अवरु न कोइ जीउ ॥

नाम, भगवतः नाम, सेवकस्य नानकस्य एकमात्रः आश्रयः, लंगरः च अस्ति; नाम विना अन्यत् सर्वथा नास्ति।

ਜਗੁ ਉਪਜੈ ਬਿਨਸੈ ਬਿਨਸਿ ਬਿਨਾਸੈ ਲਗਿ ਗੁਰਮੁਖਿ ਅਸਥਿਰੁ ਹੋਇ ਜੀਉ ॥੪॥੬॥੧੩॥
जगु उपजै बिनसै बिनसि बिनासै लगि गुरमुखि असथिरु होइ जीउ ॥४॥६॥१३॥

जगतः प्रजाः जायन्ते, केवलं विनश्यन्ति, विनश्यन्ति, पुनः विनश्यन्ति च। गुरमुखत्वेन भगवते आसक्तिमात्रेण स्थायित्वं भवति। ||४||६||१३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430