ललाटलिखितं शुभं दैवं यथा हरं हरं नाम जपं ध्यायामि च आराधना।
भगवता सेवकस्य नानकस्य उपरि कृपा वर्षिता, भगवतः नाम हर, हर इति तस्य मनसि एतावत् मधुरं दृश्यते।
हे भगवन् देव, मयि दयां वर्षय; अहं केवलं शिला अस्मि। कृपया, मां पारं वह, मां च सहजतया उत्थापय, शब्दवचनद्वारा। ||४||५||१२||
आसा, चतुर्थ मेहलः १.
नाम, भगवतः नाम, हर, हर इति मनसि जपेत् - भगवान् तस्य मनसि प्रीतिकरः भवति। भक्तानां मनसि भगवतः तृष्णा महती भवति।
ये विनयशीलाः जीवाः मृताः तिष्ठन्ति, ते अम्ब्रोसियलामृते पिबन्ति; गुरुशिक्षायाः माध्यमेन तेषां मनः भगवतः प्रेम्णः आलिंगनं करोति।
तेषां मनः भगवन्तं हरं हरं प्रेम करोति गुरुः तेषां दयालुः। जीवनमुक्ताः - मुक्ताः जीविताः, शान्तिः च।
तेषां जन्ममृत्युः भगवतः नाम्ना यशसः, तेषां हृदये मनसि च हरः हरः प्रभुः तिष्ठति।
भगवतः नाम हरः हरः इति तेषां मनसि तिष्ठति, गुरुशिक्षायाः माध्यमेन ते भगवतः हरः हरः इति आस्वादयन्ति; परित्यागेन सह भगवतः उदात्ततत्त्वे पिबन्ति।
यः नाम, भगवतः नाम, हर, हर, मनसि जपेत् - भगवतः मनसि प्रीतिकरः भवति। भक्तानां मनसि भगवतः तादृशी महती तृष्णा वर्तते। ||१||
जगतः जनाः मृत्युं न रोचन्ते; ते तस्मात् निगूढुं प्रयतन्ते। मृत्योः दूतः तान् गृहीत्वा हरेत् इति भीताः ।
अन्तः बहिश्च भगवान् ईश्वरः एकः एव अस्ति; अयं आत्मा तस्मात् गोपयितुं न शक्यते।
आत्मानं कथं धारयेत्, यदा भगवता तत् प्राप्तुम् इच्छति। सर्वाणि वस्तूनि तस्यैव सन्ति, सः तान् हरति।
स्वेच्छा मनमुखाः कृपणविलापेन परिभ्रमन्ति, सर्वाणि औषधानि, उपायानि च प्रयतन्ते।
ईश्वरः, यः स्वामी, यस्य सर्वाणि वस्तूनि सन्ति, सः तान् हरति; भगवतः सेवकः शब्दवचनं जीवित्वा मोच्यते।
जगतः जनाः मृत्युं न रोचन्ते; ते तस्मात् निगूढुं प्रयतन्ते। मृत्योः दूतः तान् गृहीत्वा हरेत् इति भीताः । ||२||
मृत्युः पूर्वनिर्धारितः अस्ति; गुरमुखाः सुन्दराः दृश्यन्ते, विनयाः च तारिताः भवन्ति, भगवन्तं ध्यायन्ते, हरः, हरः।
भगवतः गौरवं प्राप्नुवन्ति, भगवतः नामेन च गौरवपूर्णं महत्त्वं प्राप्नुवन्ति। भगवतः प्राङ्गणे ते मानेन वस्त्रधारिणः भवन्ति।
भगवतः प्राङ्गणे सम्मानेन परिधाय भगवतः नामसिद्धौ भगवतः नामद्वारा शान्तिं प्राप्नुवन्ति।
जन्ममरणयोः वेदनाः निवर्तन्ते, ते च भगवतः नाम्नि विलीयन्ते।
भगवतः सेवकाः ईश्वरेण सह मिलित्वा एकत्वे विलीनाः भवन्ति। भगवतः सेवकः ईश्वरः च एक एव।
मृत्युः पूर्वनिर्धारितः अस्ति; गुरमुखाः सुन्दराः दृश्यन्ते, विनयाः च तारिताः भवन्ति, भगवन्तं ध्यायन्ते, हरः, हरः। ||३||
जगतः प्रजाः जायन्ते, केवलं विनश्यन्ति, विनश्यन्ति, पुनः विनश्यन्ति च। गुरमुखत्वेन भगवते आसक्तिमात्रेण स्थायित्वं भवति।
गुरुः स्वस्य मन्त्रं हृदयस्य अन्तः रोपयति, भगवतः उदात्ततत्त्वस्य आस्वादनं करोति; भगवतः अम्ब्रोसियल अमृतं तस्य मुखं स्रवति।
भगवतः अम्ब्रोसियलतत्त्वं प्राप्य मृताः पुनः जीविताः भवन्ति, पुनः न म्रियन्ते।
हरः हर इति नाम्ना अमरत्वं लभते, भगवतः नाम्नि विलीयते च।
नाम, भगवतः नाम, सेवकस्य नानकस्य एकमात्रः आश्रयः, लंगरः च अस्ति; नाम विना अन्यत् सर्वथा नास्ति।
जगतः प्रजाः जायन्ते, केवलं विनश्यन्ति, विनश्यन्ति, पुनः विनश्यन्ति च। गुरमुखत्वेन भगवते आसक्तिमात्रेण स्थायित्वं भवति। ||४||६||१३||