अहं भगवतः आध्यात्मिकं प्रज्ञां, भगवतः उदात्तं प्रवचनं च याचयामि; भगवतः नामद्वारा अहं तस्य मूल्यं तस्य स्थितिं च ज्ञातवान्।
प्रजापतिना मम जीवनं सर्वथा फलप्रदं कृतम्; भगवतः नाम जपामि।
भगवतः विनयशीलः सेवकः भगवतः नाम, भगवतः स्तुतिं, भगवतः ईश्वरस्य भक्तिपूर्णपूजां च याचते।
सेवकः नानकः कथयति शृणुत हे सन्त: भगवतः भक्तिपूजा उदात्तं भद्रं च। ||१||
काञ्चनशरीरं हिरण्यस्य काष्ठेन सह काष्ठं भवति।
हर हर हर इति नाम्ना रत्नेन अलङ्कृतम्।
नामरत्नविभूषितः विश्वेश्वरं लभते; सः भगवन्तं मिलति, भगवतः गौरवं स्तुतिं गायति, सर्वविधं आरामं च प्राप्नोति।
गुरुशब्दं लभते, भगवतः नाम ध्यायति; महता सौभाग्येन भगवतः प्रेमवर्णं गृह्णाति।
सः स्वस्य प्रभुं गुरुं च, अन्तःज्ञं, हृदयानाम् अन्वेषकं च मिलति; तस्य शरीरं नित्यं नवीनं वर्णं नित्यं नवीनम् ।
नानकः जपन् नाम साक्षात्करोति; सः भगवतः परमेश्वरस्य नाम याचते। ||२||
देह-अश्वस्य मुखे गुरुणा लज्जा स्थापिता।
मनः-गजः गुरुस्य शबदस्य वचनेन अभिभूतः भवति।
वधूः परमं पदं प्राप्नोति, यथा तस्याः मनः वशं भवति; सा भर्तुः भगवतः प्रिया अस्ति।
अन्तः गहने सा स्वामिने प्रेम्णा वर्तते; तस्य गृहे सा सुन्दरी अस्ति - सा स्वस्य भगवतः ईश्वरस्य वधूः अस्ति।
भगवतः प्रेम्णा ओतप्रोता सा सहजतया आनन्दे लीना भवति; सा भगवन्तं देवं हरं हरं प्राप्नोति।
सेवकः नानकः भगवतः दासः कथयति यत् केवलम् अत्यन्तं भाग्यवन्तः एव भगवन्तं ध्यायन्ति, हरः, हरः। ||३||
देहः अश्वः, यस्य उपरि आरुह्य भगवतः समीपं गच्छति।
सच्चे गुरुणा सह मिलित्वा आनन्दगीतानि गायति।
भगवतः आनन्दगीतानि गायन्तु, भगवतः नाम सेवन्तु, तस्य भृत्यानां सेवकाः भवन्तु।
त्वं गत्वा प्रियस्य भगवतः सान्निध्यस्य भवनं प्रविश्य तस्य प्रेमं प्रेम्णा भोक्ष्यसि।
अहं भगवतः महिमा स्तुतिं गायामि, मम मनसि एतावत् प्रियं; गुरुशिक्षां अनुसृत्य अहं मनसा अन्तः भगवन्तं ध्यायामि।
भगवता सेवकस्य नानकस्य उपरि दयां वर्षिता अस्ति; शरीराश्वमारुह्य सः भगवन्तं लब्धवान्। ||४||२||६||
राग वडाहंस, पंचम मेहल, छंट, चतुर्थ सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गुरुणा सह मिलित्वा अहं मम प्रियं प्रभुं परमेश्वरं प्राप्तवान्।
इदं शरीरं मनः च यज्ञं कृतं मया भगवते बलिदानम्।
शरीरं मनः च समर्प्य भयानकं जगत्-सागरं लङ्घितवान्, मृत्युभयं च कम्पितवान्।
अम्ब्रोसियामृते पिबन् अहम् अमरः अभवम्; मम आगमनं गमनं च निवृत्तम्।
मया तत् गृहं लब्धं, आकाशसमाधिस्य; भगवतः नाम मम एकमात्रं समर्थनम् अस्ति।
नानकः वदति, अहं शान्तिं सुखं च भोजयामि; सिद्धगुरुं सादरं नमामि। ||१||
शृणु मे सखि सहचर |
- गुरुणा शब्दस्य मन्त्रः, ईश्वरस्य सत्यं वचनं दत्तः अस्ति।
एतत् सत्यं शबदं ध्यायन् अहं आनन्दगीतानि गायामि, मम मनः चिन्तामुक्तं भवति।
मया ईश्वरः प्राप्तः, यः कदापि न गच्छति; नित्यं नित्यं, सः मया सह उपविशति।
यः ईश्वरं प्रीणयति सः सच्चिदानन्दं प्राप्नोति। भगवान् ईश्वरः तस्मै धनेन आशीर्वादं ददाति।