श्री गुरु ग्रन्थ साहिबः

पुटः - 576


ਗਿਆਨ ਮੰਗੀ ਹਰਿ ਕਥਾ ਚੰਗੀ ਹਰਿ ਨਾਮੁ ਗਤਿ ਮਿਤਿ ਜਾਣੀਆ ॥
गिआन मंगी हरि कथा चंगी हरि नामु गति मिति जाणीआ ॥

अहं भगवतः आध्यात्मिकं प्रज्ञां, भगवतः उदात्तं प्रवचनं च याचयामि; भगवतः नामद्वारा अहं तस्य मूल्यं तस्य स्थितिं च ज्ञातवान्।

ਸਭੁ ਜਨਮੁ ਸਫਲਿਉ ਕੀਆ ਕਰਤੈ ਹਰਿ ਰਾਮ ਨਾਮਿ ਵਖਾਣੀਆ ॥
सभु जनमु सफलिउ कीआ करतै हरि राम नामि वखाणीआ ॥

प्रजापतिना मम जीवनं सर्वथा फलप्रदं कृतम्; भगवतः नाम जपामि।

ਹਰਿ ਰਾਮ ਨਾਮੁ ਸਲਾਹਿ ਹਰਿ ਪ੍ਰਭ ਹਰਿ ਭਗਤਿ ਹਰਿ ਜਨ ਮੰਗੀਆ ॥
हरि राम नामु सलाहि हरि प्रभ हरि भगति हरि जन मंगीआ ॥

भगवतः विनयशीलः सेवकः भगवतः नाम, भगवतः स्तुतिं, भगवतः ईश्वरस्य भक्तिपूर्णपूजां च याचते।

ਜਨੁ ਕਹੈ ਨਾਨਕੁ ਸੁਣਹੁ ਸੰਤਹੁ ਹਰਿ ਭਗਤਿ ਗੋਵਿੰਦ ਚੰਗੀਆ ॥੧॥
जनु कहै नानकु सुणहु संतहु हरि भगति गोविंद चंगीआ ॥१॥

सेवकः नानकः कथयति शृणुत हे सन्त: भगवतः भक्तिपूजा उदात्तं भद्रं च। ||१||

ਦੇਹ ਕੰਚਨ ਜੀਨੁ ਸੁਵਿਨਾ ਰਾਮ ॥
देह कंचन जीनु सुविना राम ॥

काञ्चनशरीरं हिरण्यस्य काष्ठेन सह काष्ठं भवति।

ਜੜਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਰਤੰਨਾ ਰਾਮ ॥
जड़ि हरि हरि नामु रतंना राम ॥

हर हर हर इति नाम्ना रत्नेन अलङ्कृतम्।

ਜੜਿ ਨਾਮ ਰਤਨੁ ਗੋਵਿੰਦ ਪਾਇਆ ਹਰਿ ਮਿਲੇ ਹਰਿ ਗੁਣ ਸੁਖ ਘਣੇ ॥
जड़ि नाम रतनु गोविंद पाइआ हरि मिले हरि गुण सुख घणे ॥

नामरत्नविभूषितः विश्वेश्वरं लभते; सः भगवन्तं मिलति, भगवतः गौरवं स्तुतिं गायति, सर्वविधं आरामं च प्राप्नोति।

ਗੁਰਸਬਦੁ ਪਾਇਆ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ਵਡਭਾਗੀ ਹਰਿ ਰੰਗ ਹਰਿ ਬਣੇ ॥
गुरसबदु पाइआ हरि नामु धिआइआ वडभागी हरि रंग हरि बणे ॥

गुरुशब्दं लभते, भगवतः नाम ध्यायति; महता सौभाग्येन भगवतः प्रेमवर्णं गृह्णाति।

ਹਰਿ ਮਿਲੇ ਸੁਆਮੀ ਅੰਤਰਜਾਮੀ ਹਰਿ ਨਵਤਨ ਹਰਿ ਨਵ ਰੰਗੀਆ ॥
हरि मिले सुआमी अंतरजामी हरि नवतन हरि नव रंगीआ ॥

सः स्वस्य प्रभुं गुरुं च, अन्तःज्ञं, हृदयानाम् अन्वेषकं च मिलति; तस्य शरीरं नित्यं नवीनं वर्णं नित्यं नवीनम् ।

ਨਾਨਕੁ ਵਖਾਣੈ ਨਾਮੁ ਜਾਣੈ ਹਰਿ ਨਾਮੁ ਹਰਿ ਪ੍ਰਭ ਮੰਗੀਆ ॥੨॥
नानकु वखाणै नामु जाणै हरि नामु हरि प्रभ मंगीआ ॥२॥

नानकः जपन् नाम साक्षात्करोति; सः भगवतः परमेश्वरस्य नाम याचते। ||२||

ਕੜੀਆਲੁ ਮੁਖੇ ਗੁਰਿ ਅੰਕਸੁ ਪਾਇਆ ਰਾਮ ॥
कड़ीआलु मुखे गुरि अंकसु पाइआ राम ॥

देह-अश्वस्य मुखे गुरुणा लज्जा स्थापिता।

ਮਨੁ ਮੈਗਲੁ ਗੁਰ ਸਬਦਿ ਵਸਿ ਆਇਆ ਰਾਮ ॥
मनु मैगलु गुर सबदि वसि आइआ राम ॥

मनः-गजः गुरुस्य शबदस्य वचनेन अभिभूतः भवति।

ਮਨੁ ਵਸਗਤਿ ਆਇਆ ਪਰਮ ਪਦੁ ਪਾਇਆ ਸਾ ਧਨ ਕੰਤਿ ਪਿਆਰੀ ॥
मनु वसगति आइआ परम पदु पाइआ सा धन कंति पिआरी ॥

वधूः परमं पदं प्राप्नोति, यथा तस्याः मनः वशं भवति; सा भर्तुः भगवतः प्रिया अस्ति।

ਅੰਤਰਿ ਪ੍ਰੇਮੁ ਲਗਾ ਹਰਿ ਸੇਤੀ ਘਰਿ ਸੋਹੈ ਹਰਿ ਪ੍ਰਭ ਨਾਰੀ ॥
अंतरि प्रेमु लगा हरि सेती घरि सोहै हरि प्रभ नारी ॥

अन्तः गहने सा स्वामिने प्रेम्णा वर्तते; तस्य गृहे सा सुन्दरी अस्ति - सा स्वस्य भगवतः ईश्वरस्य वधूः अस्ति।

ਹਰਿ ਰੰਗਿ ਰਾਤੀ ਸਹਜੇ ਮਾਤੀ ਹਰਿ ਪ੍ਰਭੁ ਹਰਿ ਹਰਿ ਪਾਇਆ ॥
हरि रंगि राती सहजे माती हरि प्रभु हरि हरि पाइआ ॥

भगवतः प्रेम्णा ओतप्रोता सा सहजतया आनन्दे लीना भवति; सा भगवन्तं देवं हरं हरं प्राप्नोति।

ਨਾਨਕ ਜਨੁ ਹਰਿ ਦਾਸੁ ਕਹਤੁ ਹੈ ਵਡਭਾਗੀ ਹਰਿ ਹਰਿ ਧਿਆਇਆ ॥੩॥
नानक जनु हरि दासु कहतु है वडभागी हरि हरि धिआइआ ॥३॥

सेवकः नानकः भगवतः दासः कथयति यत् केवलम् अत्यन्तं भाग्यवन्तः एव भगवन्तं ध्यायन्ति, हरः, हरः। ||३||

ਦੇਹ ਘੋੜੀ ਜੀ ਜਿਤੁ ਹਰਿ ਪਾਇਆ ਰਾਮ ॥
देह घोड़ी जी जितु हरि पाइआ राम ॥

देहः अश्वः, यस्य उपरि आरुह्य भगवतः समीपं गच्छति।

ਮਿਲਿ ਸਤਿਗੁਰ ਜੀ ਮੰਗਲੁ ਗਾਇਆ ਰਾਮ ॥
मिलि सतिगुर जी मंगलु गाइआ राम ॥

सच्चे गुरुणा सह मिलित्वा आनन्दगीतानि गायति।

ਹਰਿ ਗਾਇ ਮੰਗਲੁ ਰਾਮ ਨਾਮਾ ਹਰਿ ਸੇਵ ਸੇਵਕ ਸੇਵਕੀ ॥
हरि गाइ मंगलु राम नामा हरि सेव सेवक सेवकी ॥

भगवतः आनन्दगीतानि गायन्तु, भगवतः नाम सेवन्तु, तस्य भृत्यानां सेवकाः भवन्तु।

ਪ੍ਰਭ ਜਾਇ ਪਾਵੈ ਰੰਗ ਮਹਲੀ ਹਰਿ ਰੰਗੁ ਮਾਣੈ ਰੰਗ ਕੀ ॥
प्रभ जाइ पावै रंग महली हरि रंगु माणै रंग की ॥

त्वं गत्वा प्रियस्य भगवतः सान्निध्यस्य भवनं प्रविश्य तस्य प्रेमं प्रेम्णा भोक्ष्यसि।

ਗੁਣ ਰਾਮ ਗਾਏ ਮਨਿ ਸੁਭਾਏ ਹਰਿ ਗੁਰਮਤੀ ਮਨਿ ਧਿਆਇਆ ॥
गुण राम गाए मनि सुभाए हरि गुरमती मनि धिआइआ ॥

अहं भगवतः महिमा स्तुतिं गायामि, मम मनसि एतावत् प्रियं; गुरुशिक्षां अनुसृत्य अहं मनसा अन्तः भगवन्तं ध्यायामि।

ਜਨ ਨਾਨਕ ਹਰਿ ਕਿਰਪਾ ਧਾਰੀ ਦੇਹ ਘੋੜੀ ਚੜਿ ਹਰਿ ਪਾਇਆ ॥੪॥੨॥੬॥
जन नानक हरि किरपा धारी देह घोड़ी चड़ि हरि पाइआ ॥४॥२॥६॥

भगवता सेवकस्य नानकस्य उपरि दयां वर्षिता अस्ति; शरीराश्वमारुह्य सः भगवन्तं लब्धवान्। ||४||२||६||

ਰਾਗੁ ਵਡਹੰਸੁ ਮਹਲਾ ੫ ਛੰਤ ਘਰੁ ੪ ॥
रागु वडहंसु महला ५ छंत घरु ४ ॥

राग वडाहंस, पंचम मेहल, छंट, चतुर्थ सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰ ਮਿਲਿ ਲਧਾ ਜੀ ਰਾਮੁ ਪਿਆਰਾ ਰਾਮ ॥
गुर मिलि लधा जी रामु पिआरा राम ॥

गुरुणा सह मिलित्वा अहं मम प्रियं प्रभुं परमेश्वरं प्राप्तवान्।

ਇਹੁ ਤਨੁ ਮਨੁ ਦਿਤੜਾ ਵਾਰੋ ਵਾਰਾ ਰਾਮ ॥
इहु तनु मनु दितड़ा वारो वारा राम ॥

इदं शरीरं मनः च यज्ञं कृतं मया भगवते बलिदानम्।

ਤਨੁ ਮਨੁ ਦਿਤਾ ਭਵਜਲੁ ਜਿਤਾ ਚੂਕੀ ਕਾਂਣਿ ਜਮਾਣੀ ॥
तनु मनु दिता भवजलु जिता चूकी कांणि जमाणी ॥

शरीरं मनः च समर्प्य भयानकं जगत्-सागरं लङ्घितवान्, मृत्युभयं च कम्पितवान्।

ਅਸਥਿਰੁ ਥੀਆ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਰਹਿਆ ਆਵਣ ਜਾਣੀ ॥
असथिरु थीआ अंम्रितु पीआ रहिआ आवण जाणी ॥

अम्ब्रोसियामृते पिबन् अहम् अमरः अभवम्; मम आगमनं गमनं च निवृत्तम्।

ਸੋ ਘਰੁ ਲਧਾ ਸਹਜਿ ਸਮਧਾ ਹਰਿ ਕਾ ਨਾਮੁ ਅਧਾਰਾ ॥
सो घरु लधा सहजि समधा हरि का नामु अधारा ॥

मया तत् गृहं लब्धं, आकाशसमाधिस्य; भगवतः नाम मम एकमात्रं समर्थनम् अस्ति।

ਕਹੁ ਨਾਨਕ ਸੁਖਿ ਮਾਣੇ ਰਲੀਆਂ ਗੁਰ ਪੂਰੇ ਕੰਉ ਨਮਸਕਾਰਾ ॥੧॥
कहु नानक सुखि माणे रलीआं गुर पूरे कंउ नमसकारा ॥१॥

नानकः वदति, अहं शान्तिं सुखं च भोजयामि; सिद्धगुरुं सादरं नमामि। ||१||

ਸੁਣਿ ਸਜਣ ਜੀ ਮੈਡੜੇ ਮੀਤਾ ਰਾਮ ॥
सुणि सजण जी मैडड़े मीता राम ॥

शृणु मे सखि सहचर |

ਗੁਰਿ ਮੰਤ੍ਰੁ ਸਬਦੁ ਸਚੁ ਦੀਤਾ ਰਾਮ ॥
गुरि मंत्रु सबदु सचु दीता राम ॥

- गुरुणा शब्दस्य मन्त्रः, ईश्वरस्य सत्यं वचनं दत्तः अस्ति।

ਸਚੁ ਸਬਦੁ ਧਿਆਇਆ ਮੰਗਲੁ ਗਾਇਆ ਚੂਕੇ ਮਨਹੁ ਅਦੇਸਾ ॥
सचु सबदु धिआइआ मंगलु गाइआ चूके मनहु अदेसा ॥

एतत् सत्यं शबदं ध्यायन् अहं आनन्दगीतानि गायामि, मम मनः चिन्तामुक्तं भवति।

ਸੋ ਪ੍ਰਭੁ ਪਾਇਆ ਕਤਹਿ ਨ ਜਾਇਆ ਸਦਾ ਸਦਾ ਸੰਗਿ ਬੈਸਾ ॥
सो प्रभु पाइआ कतहि न जाइआ सदा सदा संगि बैसा ॥

मया ईश्वरः प्राप्तः, यः कदापि न गच्छति; नित्यं नित्यं, सः मया सह उपविशति।

ਪ੍ਰਭ ਜੀ ਭਾਣਾ ਸਚਾ ਮਾਣਾ ਪ੍ਰਭਿ ਹਰਿ ਧਨੁ ਸਹਜੇ ਦੀਤਾ ॥
प्रभ जी भाणा सचा माणा प्रभि हरि धनु सहजे दीता ॥

यः ईश्वरं प्रीणयति सः सच्चिदानन्दं प्राप्नोति। भगवान् ईश्वरः तस्मै धनेन आशीर्वादं ददाति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430